Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Sarvadarśanasaṃgraha
Skandapurāṇa
Tantrāloka
Toḍalatantra
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 14.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre yugmān brāhmaṇān varān prahiṇoti pra su gmantā dhiyasānasya sakṣaṇi varebhir varān abhi ṣu prasīdata /
Bhāradvājagṛhyasūtra
BhārGS, 1, 12, 16.0 athāpi vijñāyate tasmānmadhyaṃdine sarvāṇi puṇyāni saṃnipatitāni bhavantīti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 15.1 sa vā eṣa etasmin saṃprasāde ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāyaiva /
BĀU, 4, 3, 16.1 sa vā eṣa etasmin svapne ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva /
BĀU, 4, 3, 17.1 sa vā eṣa etasmin buddhānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāntāyaiva //
BĀU, 4, 3, 22.3 ananvāgataṃ puṇyenānanvāgataṃ pāpena /
BĀU, 4, 3, 34.1 sa vā eṣa etasmin svapnānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva //
Jaiminīyabrāhmaṇa
JB, 1, 284, 18.0 yo vā anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra hāsyāpi puṇye bhavati //
JB, 1, 284, 28.0 sa ya evam etām anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra haivāsyāpi puṇye bhavati //
Kāṭhakagṛhyasūtra
KāṭhGS, 73, 4.0 svastipuṇyeṣv anādeśe trikāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 21.0 sarvata enaṃ prajāḥ sarvataḥ paśavo 'bhi puṇyena bhavanti ya evaṃ vidvān apa upasṛjyāgnim ādhatte //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 3.2 tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti //
Vasiṣṭhadharmasūtra
VasDhS, 21, 11.1 yā brāhmaṇī ca surāpī na tāṃ devāḥ patilokaṃ nayantīhaiva sā carati kṣīṇapuṇyāpsu lug bhavati śuktikā vā //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 8.2 ihaiva sā carati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
ĀpDhS, 2, 24, 13.0 tatra ye puṇyakṛtas teṣāṃ prakṛtayaḥ parā jvalantya upalabhyante //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
Avadānaśataka
AvŚat, 16, 2.15 tato bhagavān svapuṇyabalapratyakṣīkaraṇārthaṃ śakrasya ca devendrasyānugrahārtham anāgatapañcavārṣikaprabandhahetoś cādhivāsitavāṃstūṣṇībhāvena //
Aṣṭasāhasrikā
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.30 tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.35 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyetpuṣpairdhūpair gandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.40 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.44 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.48 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.52 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyet puṣpair dhūpair gandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.2 bahutaraṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.3 aprameyaṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.4 asaṃkhyeyaṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.5 acintyaṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.6 atulyaṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.7 aparimāṇaṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.4 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.12 ayameva kauśika tayordvayoḥ kulaputrayoḥ kuladuhitrorvā parānugrahakaraḥ kulaputro vā kuladuhitā vā parityāgabuddhistannidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 3.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.5 ayaṃ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 3.11 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.4 ayaṃ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 5.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.9 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.6 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.9 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 10.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā svayaṃ ca vācayet parebhyaś ca likhitvā pūrvavaddadyāt ayatnataḥ kauśika pūrvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 12.13 prajñāpāramitāyā arthamupadiśan kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 13.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.6 ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 18.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.5 ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 20.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.7 ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 20.14 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 6, 12.21 tatkiṃ manyase subhūte api nu te bodhisattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ subhūtirāha bahu bhagavan bahu sugata /
ASāh, 6, 13.2 yatra khalu punaḥ subhūte bodhisattvayānikaḥ pudgalaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'nena dharmadhātupariṇāmena tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayet puṇyaṃ prasavati /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 9, 3.5 aṣṭamīṃ caturdaśīṃ pañcadaśīṃ ca sa dharmabhāṇakaḥ kulaputro vā kuladuhitā vā yatra yatra prajñāpāramitāṃ bhāṣiṣyate tatra tatra bahutaraṃ puṇyaṃ prasaviṣyati /
ASāh, 9, 3.11 ato 'pi subhūte kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaviṣyati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 89.0 sukarmapāpamantrapuṇyeṣu kṛñaḥ //
Buddhacarita
BCar, 7, 28.1 āhāraśuddhyā yadi puṇyamiṣṭaṃ tasmānmṛgānāmapi puṇyamasti /
BCar, 7, 28.1 āhāraśuddhyā yadi puṇyamiṣṭaṃ tasmānmṛgānāmapi puṇyamasti /
BCar, 7, 29.1 duḥkhe 'bhisaṃdhistvatha puṇyahetuḥ sukhe 'pi kāryo nanu so 'bhisaṃdhiḥ /
BCar, 12, 92.2 puṇyārjitadhanārogyamindriyārthā iveśvaram //
Carakasaṃhitā
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 5, 76.1 atha khalu bodhisattvaḥ śrīgarbhasiṃhāsane sarvapuṇyasamudgate sarvadevanāgasaṃdarśane mahākūṭāgāre niṣadya sārdhaṃ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 5, 23.2 sākṣivat puṇyapāpeṣu satyaṃ brūhi kave vacaḥ //
MBh, 1, 49, 28.3 sa prāpya yajñāyatanaṃ variṣṭhaṃ dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ /
MBh, 1, 56, 31.22 pārikṣita kathāṃ divyāṃ puṇyāya vijayāya ca /
MBh, 1, 82, 2.1 devalokād brahmalokaṃ saṃcaran puṇyakṛd vaśī /
MBh, 1, 83, 3.3 tasmāllokā antavantastaveme kṣīṇe puṇye patitāsyadya rājan //
MBh, 1, 84, 1.3 prabhraṃśitaḥ surasiddharṣilokāt paricyutaḥ prapatāmyalpapuṇyaḥ //
MBh, 1, 84, 19.1 etāvan me viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ /
MBh, 1, 84, 20.1 aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MBh, 1, 85, 2.3 tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ seśvarā devasaṃghāḥ //
MBh, 1, 85, 3.2 kathaṃ tasmin kṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano 'timātram /
MBh, 1, 87, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ praveṣṭum urvīṃ gaganād viprakīrṇaḥ /
MBh, 1, 143, 16.1 puṇyaṃ prāṇān dhārayati puṇyaṃ prāṇadam ucyate /
MBh, 1, 143, 16.1 puṇyaṃ prāṇān dhārayati puṇyaṃ prāṇadam ucyate /
MBh, 1, 144, 12.9 avaśyaṃ labhate kartā phalaṃ vai puṇyapāpayoḥ /
MBh, 1, 152, 19.6 mahat puṇyam avāpnoti śrutvā bhīmaparākramam /
MBh, 1, 191, 1.5 ūṣuḥ sarve yathā puṇyaṃ kṛtavanto 'ntarikṣagāḥ //
MBh, 3, 1, 26.2 puṇyam evāpnuyāmeha pāpaṃ pāpopasevanāt //
MBh, 3, 13, 49.1 rājarṣīṇāṃ puṇyakṛtām āhaveṣvanivartinām /
MBh, 3, 22, 23.2 yayāteḥ kṣīṇapuṇyasya svargād iva mahītalam //
MBh, 3, 22, 24.2 prapatan dṛśyate ha sma kṣīṇapuṇya iva grahaḥ //
MBh, 3, 43, 29.2 svayaiva prabhayā tatra dyotante puṇyalabdhayā //
MBh, 3, 61, 47.2 brahmaṇyo vedavid vāgmī puṇyakṛt somapo 'gnicit //
MBh, 3, 64, 16.2 tyaktā tenālpapuṇyena duṣkaraṃ yadi jīvati //
MBh, 3, 64, 18.2 tyaktā tenālpapuṇyena mandaprajñena māriṣa //
MBh, 3, 80, 44.2 divyayogā mahārāja puṇyena mahatānvitāḥ //
MBh, 3, 80, 130.2 sarasvatyā mahāpuṇyam upāsante janārdanam //
MBh, 3, 81, 140.2 puṇyena mahatā yuktaḥ satāṃ loke mahīyate //
MBh, 3, 81, 165.3 māsi māsi samāyānti puṇyena mahatānvitāḥ //
MBh, 3, 82, 5.2 plakṣād devī srutā rājan mahāpuṇyā sarasvatī //
MBh, 3, 82, 46.2 agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti puṇyakṛt //
MBh, 3, 82, 124.2 aśvamedhasya yat puṇyaṃ tanmāsenādhigacchati //
MBh, 3, 82, 134.2 naramedhasya yat puṇyaṃ tat prāpnoti kurūdvaha //
MBh, 3, 83, 41.2 mahat puṇyam avāpnoti devalokaṃ ca gacchati //
MBh, 3, 83, 42.2 devasattrasya yat puṇyaṃ tad avāpnoti mānavaḥ //
MBh, 3, 83, 80.1 cāturvede ca yat puṇyaṃ satyavādiṣu caiva yat /
MBh, 3, 83, 87.1 yaścedaṃ śṛṇuyān nityaṃ tīrthapuṇyaṃ sadā śuciḥ /
MBh, 3, 83, 90.2 vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate //
MBh, 3, 83, 90.2 vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate //
MBh, 3, 88, 1.2 udīcyāṃ rājaśārdūla diśi puṇyāni yāni vai /
MBh, 3, 88, 2.1 sarasvatī puṇyavahā hradinī vanamālinī /
MBh, 3, 90, 3.2 tena saṃyojayethās tvaṃ tīrthapuṇyena pāṇḍavam //
MBh, 3, 93, 9.2 rājarṣiṇā puṇyakṛtā gayenānupamadyute //
MBh, 3, 93, 17.2 puṇyāni yasya karmāṇi tāni me śṛṇu bhārata //
MBh, 3, 118, 10.2 ṛcīkaputrasya tapasvisaṃghaiḥ samāvṛtāṃ puṇyakṛd arcanīyām //
MBh, 3, 191, 2.2 asti khalu rājarṣir indradyumno nāma kṣīṇapuṇyastridivāt pracyutaḥ /
MBh, 3, 207, 16.2 kuru puṇyaṃ prajāsvargyaṃ bhavāgnis timirāpahaḥ /
MBh, 5, 17, 15.1 dhvaṃsa pāpa paribhraṣṭaḥ kṣīṇapuṇyo mahītalam /
MBh, 5, 27, 10.1 na karmaṇāṃ vipraṇāśo 'styamutra puṇyānāṃ vāpyatha vā pāpakānām /
MBh, 5, 27, 10.2 pūrvaṃ kartur gacchati puṇyapāpaṃ paścāt tvetad anuyātyeva kartā //
MBh, 5, 29, 22.2 yajñair iṣṭvā sarvavedān adhītya dārān kṛtvā puṇyakṛd āvased gṛhān //
MBh, 5, 35, 50.2 puṇyaṃ kurvan puṇyakīrtiḥ puṇyam evāśnute phalam //
MBh, 5, 35, 52.1 puṇyaṃ prajñāṃ vardhayati kriyamāṇaṃ punaḥ punaḥ /
MBh, 5, 35, 52.2 vṛddhaprajñaḥ puṇyam eva nityam ārabhate naraḥ //
MBh, 5, 36, 51.1 anāśritā dānapuṇyaṃ vedapuṇyam anāśritāḥ /
MBh, 5, 36, 51.1 anāśritā dānapuṇyaṃ vedapuṇyam anāśritāḥ /
MBh, 5, 40, 15.2 dvābhyām ayaṃ saha gacchatyamutra puṇyena pāpena ca veṣṭyamānaḥ //
MBh, 5, 116, 17.2 reme sa tāṃ samāsādya kṛtapuṇya iva śriyam //
MBh, 5, 119, 6.1 athaitya puruṣaḥ kaścit kṣīṇapuṇyanipātakaḥ /
MBh, 5, 119, 14.2 papāta madhye rājarṣir yayātiḥ puṇyasaṃkṣaye //
MBh, 5, 119, 17.2 yayātir asmi rājarṣiḥ kṣīṇapuṇyaścyuto divaḥ /
MBh, 5, 119, 19.3 na ca me pravaṇā buddhiḥ parapuṇyavināśane //
MBh, 6, 7, 11.3 uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ //
MBh, 6, 13, 50.2 pūrvaṃ pravartate puṇyaṃ tat sarvaṃ śrutavān asi //
MBh, 6, BhaGī 9, 21.1 te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti /
MBh, 7, 61, 10.1 tad adya hīnapuṇyo 'ham ārtasvaranināditam /
MBh, 8, 8, 7.2 vimānebhyo yathā kṣīṇe puṇye svargasadas tathā //
MBh, 8, 49, 31.2 sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva //
MBh, 8, 59, 5.2 savimānā yathā siddhāḥ svargāt puṇyakṣaye tathā //
MBh, 9, 16, 63.2 puṇyakṣayam iva prāpya patantaṃ svargavāsinam //
MBh, 9, 17, 34.2 gaganāt pracyutāḥ siddhāḥ puṇyānām iva saṃkṣaye //
MBh, 9, 22, 86.2 vimānebhya iva bhraṣṭāḥ siddhāḥ puṇyakṣayād yathā //
MBh, 9, 52, 16.2 śakreṇa cāpyanujñātaṃ puṇyaṃ prāṇān vimuñcatām //
MBh, 12, 10, 23.2 athaitena prakāreṇa puṇyam āhur na tāñ janāḥ //
MBh, 12, 54, 30.2 sa phalaṃ sarvapuṇyānāṃ pretya cānubhaviṣyati //
MBh, 12, 72, 29.1 yad ahnā kurute puṇyaṃ prajā dharmeṇa pālayan /
MBh, 12, 74, 21.3 vimohanaṃ kurute deva eṣa tataḥ sarvaṃ spṛśyate puṇyapāpaiḥ //
MBh, 12, 74, 25.3 pretyaitayor antaravān viśeṣo yo vai puṇyaṃ carate yaśca pāpam //
MBh, 12, 98, 5.2 anugraheṇa bhūtānāṃ puṇyam eṣāṃ pravardhate //
MBh, 12, 110, 7.2 sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva //
MBh, 12, 139, 93.2 jīvan puṇyam avāpnoti naro bhadrāṇi paśyati //
MBh, 12, 161, 42.1 yo vai na pāpe nirato na puṇye nārthe na dharme manujo na kāme /
MBh, 12, 184, 12.3 sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati //
MBh, 12, 212, 46.1 kṣīṇe ca puṇye vigate ca pāpe tatonimitte ca phale vinaṣṭe /
MBh, 12, 237, 23.2 ahorātrāśca puṇyārthaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 245, 10.2 karoti puṇyaṃ tatrāpi jāgrann iva ca paśyati //
MBh, 12, 267, 32.2 puṇyapāpavināśānte puṇyapāpasamīritam /
MBh, 12, 267, 37.1 puṇyapāpamayaṃ dehaṃ kṣapayan karmasaṃcayāt /
MBh, 12, 267, 38.1 puṇyapāpakṣayārthaṃ ca sāṃkhyaṃ jñānaṃ vidhīyate /
MBh, 12, 270, 8.1 īśo 'yaṃ satataṃ dehī nṛpate puṇyapāpayoḥ /
MBh, 12, 276, 38.2 tathā paśyāmahe sparśam ubhayoḥ pāpapuṇyayoḥ //
MBh, 12, 286, 27.2 madhyato madhyapuṇyānām adho duṣkṛtakarmaṇām //
MBh, 12, 290, 92.1 vimuktaḥ puṇyapāpebhyaḥ praviṣṭastam anāmayam /
MBh, 12, 291, 47.2 puṇyapāpena mānuṣyaṃ puṇyenaikena devatāḥ //
MBh, 12, 291, 47.2 puṇyapāpena mānuṣyaṃ puṇyenaikena devatāḥ //
MBh, 12, 297, 23.2 yayātiḥ kṣīṇapuṇyaśca dhṛtyā lokān avāptavān //
MBh, 12, 298, 1.3 janmamṛtyuvimuktaṃ ca vimuktaṃ puṇyapāpayoḥ //
MBh, 12, 302, 4.1 kevaleneha puṇyena gatim ūrdhvām avāpnuyāt /
MBh, 12, 302, 4.2 puṇyapāpena mānuṣyam adharmeṇāpyadhogatim //
MBh, 12, 302, 9.1 puṇyapāpaviyuktānāṃ sthānam āhur manīṣiṇām /
MBh, 12, 306, 96.2 dharmādharmau puṇyapāpe satyāsatye tathaiva ca //
MBh, 12, 309, 42.2 abhidravanti sarvato yatasva puṇyaśīlane //
MBh, 12, 327, 6.1 ye ca muktā bhavantīha puṇyapāpavivarjitāḥ /
MBh, 12, 336, 2.1 ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ /
MBh, 12, 352, 9.1 āsīt tu me bhogapate saṃśayaḥ puṇyasaṃcaye /
MBh, 13, 27, 18.2 prakṛṣṭāḥ puṇyataḥ kāśca jñeyā nadyaḥ pitāmaha //
MBh, 13, 27, 24.3 prakṛṣṭāḥ puṇyataḥ kāśca jñeyā nadyastad ucyatām //
MBh, 13, 27, 88.2 bhavyā pṛthivyā bhāvinī bhāti rājan gaṅgā lokānāṃ puṇyadā vai trayāṇām //
MBh, 13, 60, 23.2 caturthaṃ tasya puṇyasya rājā cāpnoti bhārata //
MBh, 13, 62, 21.2 akāmo vā sakāmo vā dattvā puṇyam avāpnuyāt //
MBh, 13, 65, 26.2 pradāya suralokasthaḥ puṇyānte 'pi na cālyate //
MBh, 13, 67, 14.2 yat tatra kṛtvā sumahat puṇyaṃ syāt tad bravīhi me /
MBh, 13, 72, 29.2 śānto buddho gosahasrasya puṇyaṃ saṃvatsareṇāpnuyāt puṇyaśīlaḥ //
MBh, 13, 77, 3.3 yat kīrtayan sadā martyaḥ prāpnuyāt puṇyam uttamam //
MBh, 13, 90, 39.2 ihaiva sā bhrāmyati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
MBh, 13, 105, 50.2 na jarāmaraṇe vāpi na puṇyaṃ na ca pātakam //
MBh, 13, 109, 4.1 upavāsaḥ paraṃ puṇyam upavāsaḥ parāyaṇam /
MBh, 13, 109, 5.2 svargaṃ puṇyaṃ ca labhate kathaṃ bharatasattama //
MBh, 13, 143, 43.1 yat praśastaṃ ca lokeṣu puṇyaṃ yacca śubhāśubham /
MBh, 14, 16, 20.1 jātīmaraṇatattvajñaṃ kovidaṃ puṇyapāpayoḥ /
MBh, 14, 17, 29.2 itaraṃ kṛtapuṇyaṃ vā taṃ vijānanti lakṣaṇaiḥ //
Manusmṛti
ManuS, 2, 78.2 saṃdhyayor vedavid vipro vedapuṇyena yujyate //
ManuS, 8, 90.1 janmaprabhṛti yat kiṃcit puṇyaṃ bhadra tvayā kṛtam /
ManuS, 8, 91.2 nityaṃ sthitas te hṛdy eṣa puṇyapāpekṣitā muniḥ //
ManuS, 11, 39.1 puṇyāny anyāni kurvīta śraddadhāno jitendriyaḥ /
ManuS, 11, 245.2 sarvasyāsya prapaśyantas tapasaḥ puṇyam uttamam //
Rāmāyaṇa
Rām, Ay, 11, 1.2 yayātim iva puṇyānte devalokāt paricyutam //
Rām, Ay, 24, 2.2 svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate //
Rām, Ay, 42, 8.1 āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca /
Rām, Ay, 42, 23.1 te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ /
Rām, Ay, 49, 7.2 kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate //
Rām, Ay, 61, 17.2 gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ //
Rām, Ay, 106, 11.1 sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām /
Rām, Ay, 109, 28.2 striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā //
Rām, Ki, 14, 20.2 patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ //
Rām, Ki, 17, 9.2 yayātim iva puṇyānte devalokāt paricyutam //
Rām, Su, 15, 20.1 kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva /
Rām, Su, 23, 14.1 eṣālpapuṇyā kṛpaṇā vinaśiṣyāmyanāthavat /
Rām, Su, 52, 11.2 bhavanānīva siddhānām ambarāt puṇyasaṃkṣaye //
Rām, Yu, 22, 15.1 alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini /
Rām, Yu, 52, 35.2 yaśaśca puṇyaṃ ca mahanmahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute //
Rām, Utt, 14, 19.2 patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt //
Rām, Utt, 41, 25.2 apyekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu //
Rām, Utt, 73, 13.2 abhyavādayata prājñastam ṛṣiṃ puṇyaśīlinam //
Saundarānanda
SaundĀ, 10, 32.2 svaiḥ karmabhirhīnaviśiṣṭamadhyāḥ svayaṃprabhāḥ puṇyakṛto ramante //
Saṅghabhedavastu
SBhedaV, 1, 25.1 bhavati gautamā sa samayo yad ayaṃ loko vivartate vivartamāne loke tata eke sattvā āyuḥkṣayāt karmakṣayāt puṇyakṣayāt ābhāsvarād devanikāyāccyutvā ittham āgacchanti mānuṣyāṇāṃ sabhāgatāyām //
Amarakośa
AKośa, 1, 150.2 syāddharmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ //
AKośa, 1, 153.1 śastaṃ cātha triṣu dravye pāpaṃ puṇyaṃ sukhādi ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 120.2 rasāyanāni maitrī ca puṇyāyurvṛddhikṛd gaṇaḥ //
AHS, Śār., 5, 132.1 maraṇaṃ prāṇināṃ dṛṣṭam āyuḥpuṇyobhayakṣayāt /
Bodhicaryāvatāra
BoCA, 1, 5.2 buddhānubhāvena tathā kadācil lokasya puṇyeṣu matiḥ kṣaṇaṃ syāt //
BoCA, 1, 19.2 avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ //
BoCA, 1, 21.2 aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ //
BoCA, 1, 26.2 cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatām //
BoCA, 1, 30.2 kuto vā tādṛśaṃ mitraṃ puṇyaṃ vā tādṛśaṃ kutaḥ //
BoCA, 2, 42.2 puṇyamekaṃ tadā trāṇaṃ mayā tac ca na sevitam //
BoCA, 4, 9.1 yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati /
BoCA, 5, 27.2 upacityāpi puṇyāni muṣitā yānti durgatim //
BoCA, 5, 75.2 puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet //
BoCA, 5, 100.2 na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ //
BoCA, 6, 60.1 pāpakṣayaṃ ca puṇyaṃ ca lābhāj jīvan karomi cet /
BoCA, 6, 60.2 puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu //
BoCA, 6, 69.1 evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham /
BoCA, 6, 85.1 kiṃ vārayatu puṇyāni prasannān svaguṇānatha /
BoCA, 6, 86.2 kṛtapuṇyaiḥ saha spardhāmaparaiḥ kartum icchasi //
BoCA, 6, 90.1 stutiryaśo'tha satkāro na puṇyāya na cāyuṣe /
BoCA, 6, 102.1 puṇyavighnaḥ kṛto'nenetyatra kopo na yujyate /
BoCA, 6, 103.2 mayaivātra kṛto vighnaḥ puṇyahetāv upasthite //
BoCA, 6, 115.2 buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat //
BoCA, 7, 1.2 na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vināgatiḥ //
BoCA, 7, 28.1 puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi /
BoCA, 7, 29.1 kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān /
BoCA, 7, 42.2 tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate //
BoCA, 7, 64.2 puṇyāmṛtaiḥ kathaṃ tṛptirvipākamadhuraiḥ śivaiḥ //
BoCA, 9, 9.1 māyopamāj jināt puṇyaṃ sadbhāve'pi kathaṃ yathā /
BoCA, 9, 11.2 cittamāyāsamete tu pāpapuṇyasamudbhavaḥ //
BoCA, 9, 167.2 puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ //
BoCA, 9, 168.2 saṃvṛtyānupalambhena puṇyasambhāramādarāt //
BoCA, 10, 2.2 te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān //
BoCA, 10, 31.1 anena mama puṇyena sarvasattvā aśeṣataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 5.1 tasmāj jighāṃsatā pāpaṃ puṇyaṃ copacicīṣatā /
BKŚS, 4, 101.1 kṛtapuṇyā mṛtā svargaṃ yāsyāmi nirupadravam /
BKŚS, 4, 107.1 sābravīt kṛtapuṇyābhiḥ patyādiḥ strībhir āpyate /
BKŚS, 4, 110.1 sa ca jātaś caturvedaḥ svapuṇyair iha janmani /
BKŚS, 10, 184.2 tasyām eva sa saṃtuṣṭaḥ śuddhapuṇyārjitākṛtau //
BKŚS, 18, 536.2 mūrtaṃ puṇyam ivādrākṣaṃ vimānaṃ merubhāsvaram //
BKŚS, 27, 29.1 antarvatyām asau patnyāṃ nītaḥ puṇyais tripiṣṭapam /
Daśakumāracarita
DKCar, 2, 4, 122.0 nahi tādṛśādbhāgyarāśervinā mādṛśo jano 'lpapuṇyas tavārhati kalapralāpāmṛtāni karṇābhyāṃ pātum //
Divyāvadāna
Divyāv, 2, 599.0 bhagavān saṃlakṣayati yadi candanamālaḥ prāsādo bhetsyate dātṝṇāṃ puṇyāntarāyo bhaviṣyati //
Divyāv, 6, 39.0 atha nopetyābhivādayiṣyāmi puṇyaparihāṇirbhaviṣyati //
Divyāv, 6, 40.0 tat ko 'sau upāyaḥ syāt yena me karmaparihāṇir na syānnāpi puṇyaparihāṇiriti //
Divyāv, 6, 42.0 evaṃ na karmaparihāṇir na puṇyaparihāṇiriti //
Divyāv, 6, 66.0 evaṃ ca cetasā cittamabhisaṃskṛtam asmānme padāvihārāt kiyat puṇyaṃ bhaviṣyatīti //
Divyāv, 6, 89.2 samaṃ cittaṃ prasādyeha nāsti puṇyaviśeṣatā //
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 7, 77.1 karaṇīyāni puṇyāni duḥkhā hyakṛtapuṇyatā /
Divyāv, 7, 100.0 ko 'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti //
Divyāv, 7, 185.0 tatastasyā nagarāvalambikāyā etadabhavat ayaṃ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto 'dyāpi dānāni dadāti puṇyāni karoti //
Divyāv, 8, 200.0 tatra tena puruṣeṇa divā sukhasuptasya nāgasya ātmānaṃ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhibalena mantrabalena puṇyabalena śaṅkhanābhī auṣadhī grahītavyā //
Divyāv, 17, 216.1 rājñā mūrdhātena janapadāḥ pṛṣṭāḥ kasyaitāni puṇyāni tairabhihitam devasya cāsmākaṃ ca //
Divyāv, 17, 223.1 kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 228.1 sa ca rājā kathayati kasyaitāni puṇyāni yataste kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 233.1 sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 234.1 yataḥ sa rājā saṃlakṣayati manuṣyā mama puṇyānāṃ prabhāvaṃ na jānanti //
Divyāv, 17, 242.1 yataḥ sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 243.1 yato sa rājā kathayati kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat //
Divyāv, 18, 404.1 sā kathayati gacchata punarapi tatra puṣkiriṇyām yadi matpuṇyair nīlotpalapadmam anuddhṛtamāsādyeta //
Divyāv, 18, 405.1 tatra puṣkiriṇyāṃ sumateḥ puṇyānubhāvāt sapta nīlapadmāni prādurbhūtāni //
Divyāv, 18, 413.1 yataḥ sā dārikā kathayati madīyaiḥ puṇyairetāni prādurbhūtāni prayacchoddhṛtāni mama //
Divyāv, 18, 423.1 yataḥ puṇyānubhāvena tāni nīlapadmāni tasmādudakakumbhādabhyudgatāni //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 204.1 sapraśrayaṃ tābhyāṃ saṃbhāṣitā ca puṇyabhājanamātmānamamanyata //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Kūrmapurāṇa
KūPur, 1, 11, 253.2 menāśeṣajaganmātur aho puṇyasya gauravam //
KūPur, 1, 15, 107.2 kimeteṣāṃ bhavet kāryaṃ prāha puṇyaiṣiṇāmiti //
KūPur, 1, 15, 109.1 na vedabāhye puruṣe puṇyaleśo 'pi śaṅkara /
KūPur, 1, 24, 42.2 paurāṇikīṃ supuṇyārthāṃ sacchiṣyeṣu dvijātiṣu //
KūPur, 1, 25, 58.1 na ca liṅgārcanāt puṇyaṃ loke'smin bhītināśanam /
KūPur, 1, 28, 36.1 anāyāsena sumahat puṇyamāpnoti mānavaḥ /
KūPur, 1, 44, 16.2 sthānaṃ tat satyasaṃdhānāṃ loke puṇyakṛtāṃ nṛṇām //
KūPur, 1, 45, 21.1 nānāhārāśca jīvanti puṇyapāpanimittataḥ /
KūPur, 2, 20, 28.2 deśānāṃ ca viśeṣeṇa bhavet puṇyamanantakam //
KūPur, 2, 36, 36.1 bharatasyāśrame puṇye puṇye śrāddhavaṭe śubhe /
KūPur, 2, 38, 36.2 aśvamedhād daśaguṇaṃ puṇyamāpnoti mānavaḥ //
KūPur, 2, 44, 124.2 viprāya vedaviduṣe tasya puṇyaṃ nibodhata //
Liṅgapurāṇa
LiPur, 1, 74, 29.1 tasya puṇyaṃ mayā vaktuṃ samyagyugaśatairapi /
LiPur, 1, 76, 17.2 hayamedhāyutaṃ kṛtvā yatpuṇyaṃ tad avāpya saḥ //
LiPur, 1, 77, 1.2 liṅgapratiṣṭhāpuṇyaṃ ca liṅgasthāpanameva ca /
LiPur, 1, 77, 24.1 na tasya śakyate vaktuṃ puṇyaṃ śatayugairapi /
LiPur, 1, 77, 26.1 karturapyadhikaṃ puṇyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 77, 56.1 gaṅgāsnānasamaṃ puṇyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 77, 74.1 pūrvoktamakhilaṃ puṇyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 82, 117.1 yatpuṇyaṃ caiva tīrthānāṃ yajñānāṃ caiva yatphalam /
LiPur, 1, 82, 117.2 dānānāṃ caiva yatpuṇyaṃ vratānāṃ ca viśeṣataḥ //
LiPur, 1, 82, 118.1 tatpuṇyaṃ koṭiguṇitaṃ japtvā cāpnoti mānavaḥ /
LiPur, 1, 86, 18.1 nārakī pāpakṛtsvargī puṇyakṛt puṇyagauravāt /
LiPur, 1, 86, 18.1 nārakī pāpakṛtsvargī puṇyakṛt puṇyagauravāt /
LiPur, 1, 86, 103.2 jñānamekaṃ vinā nāsti puṇyapāpaparikṣayaḥ //
LiPur, 1, 86, 150.1 ṛṇatrayavinirmuktaḥ pūrvajanmani puṇyabhāk /
LiPur, 1, 91, 61.2 tena yatprāpyate puṇyaṃ mātrayā tadavāpnuyāt //
LiPur, 1, 92, 133.1 pṛthivyāṃ yāni puṇyāni mahāntyāyatanāni ca /
LiPur, 1, 92, 133.2 praviśanti sadābhyetya puṇyaṃ parvasu parvasu /
LiPur, 1, 92, 189.2 sarvakṣetreṣu yatpuṇyaṃ tatsarvaṃ sahasā labhet //
LiPur, 1, 93, 20.1 sagaṇaṃ śivamīśānamastuvatpuṇyagauravāt /
LiPur, 2, 8, 33.2 bhavetkoṭiguṇaṃ puṇyaṃ nātra kāryā vicāraṇā //
Matsyapurāṇa
MPur, 22, 16.2 kṛtaśaucaṃ mahāpuṇyaṃ sarvapāpaniṣūdanam //
MPur, 22, 18.2 kurukṣetraṃ mahāpuṇyaṃ sarvatīrthasamanvitam //
MPur, 22, 21.2 jambūmārgaṃ mahāpuṇyaṃ yatra mārgo hi lakṣyate //
MPur, 36, 2.1 devalokād brahmalokaṃ saṃcaranpuṇyakṛdvaśī /
MPur, 37, 3.3 tasmāllokā hy antavantastaveme kṣīṇe puṇye patito'syadya rājan //
MPur, 38, 1.3 prabhraṃśito'haṃ surasiddhalokātparicyutaḥ prapatāmyalpapuṇyaḥ //
MPur, 38, 20.1 etāvanme viditaṃ rājasiṃha tato bhraṣṭo'haṃ nandanātkṣīṇapuṇyaḥ /
MPur, 38, 21.1 akasmādvai kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MPur, 38, 21.1 akasmādvai kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MPur, 39, 2.3 tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ //
MPur, 39, 3.2 kathaṃ tasminkṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano'timātram /
MPur, 39, 18.3 anyāṃ yoniṃ puṇyapāpānusārāṃ hitvā dehaṃ bhajate rājasiṃha //
MPur, 39, 19.1 puṇyāṃ yoniṃ puṇyakṛto viśanti pāpāṃ yoniṃ pāpakṛto vrajanti /
MPur, 41, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ [... au3 Zeichenjh] urvīṃ gaganādviprakīrṇaḥ /
MPur, 62, 4.2 śṛṇuṣvāvahitā devi tathaivānantapuṇyakṛt /
MPur, 72, 41.2 caturo vātha vā tasya yatpuṇyaṃ tadvadāmi te //
MPur, 80, 2.1 puṇyena cāśvayuje māsi kṛtasnānajapaḥ śuciḥ /
MPur, 82, 25.1 ayane viṣuve puṇye vyatīpāte'thavā punaḥ /
MPur, 86, 5.1 yasmādagnerapatyaṃ tvaṃ yasmātpuṇyaṃ jagatpate /
MPur, 105, 14.3 saphalaṃ tasya tattīrthaṃ yathāvatpuṇyamāpnuyāt //
MPur, 106, 48.1 caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu /
MPur, 106, 48.1 caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu /
MPur, 108, 25.2 kīrtanāllabhate puṇyaṃ dṛṣṭvā bhadrāṇi paśyati //
MPur, 109, 2.1 somatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam /
MPur, 113, 44.2 uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ //
MPur, 114, 33.1 sarvāḥ puṇyajalāḥ puṇyāḥ sarvagāśca samudragāḥ /
MPur, 124, 111.1 bhrūṇahatyāśvamedhādipāpapuṇyanibhaiḥ param /
MPur, 140, 86.2 anantaṃ tasya puṇyaṃ syāt sarvayajñaphalapradam //
MPur, 154, 164.2 na prāpyate vinā puṇyaiḥ patirnāryā kadācana //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 13, 5.0 anenānṛtābhiyogenāsya tatpuṇyamāgacchati asyāpi ca yat pāpaṃ tān gacchati //
PABh zu PāśupSūtra, 4, 3, 10.0 stavite cāvasānādimattvayoḥ puṇyapāpakṣayavṛddhyorabhāvaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 98.2 tapobhir āryā nirṇudanti pāpaṃ dhyānopayogāt kṣapayanti puṇyam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 99.0 na cāyaṃ niyamaḥ puṇyakṣaya eva dhyānāt kiṃtu pāpakṣayo 'pi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 101.1 sarvaṃ dahati dhyānena puṇyapāpakriyāśrayam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.15 mṛṣyante hi puṇyasaṃbhāropanītasudhāhradāvagāhinaḥ kuśalāḥ pāpamātropapāditāṃ duḥkhavahnikaṇikām /
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 1, 9, 54.1 yad yoginaḥ sadodyuktāḥ puṇyapāpakṣaye 'kṣayam /
ViPur, 1, 11, 20.2 mama putras tathā jātaḥ svalpapuṇyo dhruvo bhavān //
ViPur, 1, 19, 46.1 tasmād yateta puṇyeṣu ya icchenmahatīṃ śriyam /
ViPur, 1, 20, 34.1 kṣīṇādhikāraḥ sa yadā puṇyapāpavivarjitaḥ /
ViPur, 2, 3, 23.2 kadācillabhate janturmānuṣyaṃ puṇyasaṃcayāt //
ViPur, 2, 6, 46.2 narakasvargasaṃjñe vai pāpapuṇye dvijottama //
ViPur, 2, 8, 96.1 brahmahatyāśvamedhābhyāṃ pāpapuṇyakṛto vidhiḥ /
ViPur, 2, 8, 99.2 sthānaṃ tatparamaṃ vipra puṇyapāpaparikṣaye //
ViPur, 2, 8, 116.2 apūrvapuṇyaprāptiśca sadyo maitreya jāyate //
ViPur, 3, 9, 15.2 sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati //
ViPur, 3, 11, 38.3 jagadāpyāyanodbhūtaṃ puṇyamāpnoti cānagha //
ViPur, 3, 11, 68.2 sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati //
ViPur, 3, 18, 102.2 yeṣāṃ saṃbhāṣaṇātpuṃsāṃ dinapuṇyaṃ praṇaśyati //
ViPur, 3, 18, 103.2 puṇyaṃ naśyati saṃbhāṣādeteṣāṃ taddinodbhavam //
ViPur, 5, 13, 21.1 taccintāvipulāhlādakṣīṇapuṇyacayā tathā /
ViPur, 5, 13, 32.1 kāpi tena samaṃ yātā kṛtapuṇyā madālasā /
ViPur, 6, 7, 9.2 rājyaṃ yāgāṃś ca vividhān bhogaiḥ puṇyakṣayaṃ tathā //
ViPur, 6, 8, 30.2 mahāpuṇyamayaṃ vipra tad asya śravaṇāt sakṛt //
Viṣṇusmṛti
ViSmṛ, 54, 17.1 prāṇibhūpuṇyasomavikrayī taptakṛcchram //
ViSmṛ, 55, 12.2 saṃdhyayor vedavid vipro vedapuṇyena yujyate //
ViSmṛ, 100, 5.2 duḥsvapnanāśaṃ bahupuṇyayuktaṃ śivālayaṃ śāśvatadharmaśāstram //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 6.1, 4.1 nātaḥ puṇyapāpābhisaṃbandhaḥ kṣīṇakleśatvād yogina iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 336.1 puṇyāt ṣaḍbhāgam ādatte nyāyena paripālayan /
YāSmṛ, 2, 104.2 sākṣivat puṇyapāpebhyo brūhi satyaṃ kave mama //
Śikṣāsamuccaya
ŚiSam, 1, 45.1 tad evaṃ śraddhāmūlaṃ dṛḍhīkṛtya bodhicittaṃ dṛḍhaṃ kartavyaṃ sarvapuṇyasaṃgrahatvāt tad yathāryasiṃhaparipṛcchāyāṃ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 4, 3.1 tajjñasya puṇyapāpābhyāṃ sparśo hy antar na jāyate /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 9.2 na tāni puṃsām amṛtāyanāni rājoru mene kṣatapuṇyaleśaḥ //
BhāgPur, 3, 1, 17.1 sa nirgataḥ kauravapuṇyalabdho gajāhvayāt tīrthapadaḥ padāni /
BhāgPur, 3, 1, 17.2 anvākramat puṇyacikīrṣayorvyām adhiṣṭhito yāni sahasramūrtiḥ //
BhāgPur, 3, 16, 21.2 sa tvaṃ dvijānupathapuṇyarajaḥpunītaḥ śrīvatsalakṣma kim agā bhagabhājanas tvam //
BhāgPur, 4, 9, 35.2 īśvarāt kṣīṇapuṇyena phalīkārān ivādhanaḥ //
BhāgPur, 4, 12, 13.2 bhogaiḥ puṇyakṣayaṃ kurvannabhogairaśubhakṣayam //
BhāgPur, 4, 20, 14.2 hartānyathā hṛtapuṇyaḥ prajānāmarakṣitā karahāro 'ghamatti //
BhāgPur, 4, 26, 21.2 nūnaṃ tvakṛtapuṇyāste bhṛtyā yeṣv īśvarāḥ śubhe /
BhāgPur, 11, 1, 11.1 karmāni puṇyanivahāni sumaṅgalāni gāyajjagatkalimalāpaharāṇi kṛtvā /
BhāgPur, 11, 6, 35.2 prabhāsaṃ sumahatpuṇyaṃ yāsyāmo 'dyaiva māciram //
BhāgPur, 11, 7, 68.1 aho me paśyatāpāyam alpapuṇyasya durmateḥ /
BhāgPur, 11, 10, 24.1 svapuṇyopacite śubhre vimāna upagīyate /
BhāgPur, 11, 10, 26.1 tāvat sa modate svarge yāvat puṇyaṃ samāpyate /
BhāgPur, 11, 10, 26.2 kṣīṇapuṇyaḥ pataty arvāg anicchan kālacālitaḥ //
Bhāratamañjarī
BhāMañj, 1, 354.2 rājanvirājase puṇyaiḥ kenāsi tapasā samaḥ //
BhāMañj, 1, 365.1 kālena kṣīṇapuṇyo 'sau kṣapitārtha iveśvaraḥ /
BhāMañj, 1, 369.2 bhuvi puṇyaparo yāti punaḥ svargagatiṃ naraḥ //
BhāMañj, 1, 371.2 yayau tatpuṇyasaṃspṛṣṭastaireva sahito divam //
BhāMañj, 1, 708.2 lokasya priyatāṃ yātāste puṇyaiḥ kiṃ tu kevalaiḥ //
BhāMañj, 1, 1178.2 uvāca bata jīvanti nijaiḥ puṇyaiḥ kṣitīśvarāḥ //
BhāMañj, 1, 1183.1 tato nṛpatipuṇyotthairadṛṣṭapuruṣairbalāt /
BhāMañj, 5, 339.2 vīkṣya puṇyairiva prāpuściraṃ tridaśatulyatām //
BhāMañj, 5, 453.2 sarvabhūtāvamānena kṣīṇapuṇyo 'pataddivaḥ //
BhāMañj, 5, 454.1 sa patanneva dauhitraiḥ svapuṇyenāṣṭakādibhiḥ /
BhāMañj, 7, 135.1 aho nu puṇyahīnasya bhavatāpi pratiśrutaḥ /
BhāMañj, 7, 477.1 tānvīkṣya patitānvīrānkṣīṇapuṇyāniva grahān /
BhāMañj, 13, 76.1 teṣāṃ puṇyairaparyantairdivi lokāḥ sanātanāḥ /
BhāMañj, 13, 328.2 caturbhāgaharo rājā prajānāṃ puṇyapāpayoḥ //
BhāMañj, 13, 409.2 janmāntarakṛtaiḥ puṇyairjātaṃ sasmāra duḥkhitaḥ //
BhāMañj, 13, 414.2 na śīlakāraṇaṃ jātirnāśramaḥ puṇyakāraṇam //
BhāMañj, 13, 610.2 vratatīrtheṣu puṇyena kṣapayiṣyāmi pātakam //
BhāMañj, 13, 851.1 naṣṭe phale toṣajuṣi kṣīṇayoḥ puṇyapāpayoḥ /
BhāMañj, 13, 960.1 ātmayajñāptapuṇyānām ātmatīrthaikasevinām /
BhāMañj, 13, 995.1 vicchinnakarmā nirdvandvaḥ puṇyapāpavivarjitaḥ /
BhāMañj, 13, 1420.2 uvāca puṇyaṃ tīrthānāṃ tapoyogena sasmitam //
BhāMañj, 13, 1425.2 patākā yasya puṇyasya jāhnavī na vibhāvyate //
BhāMañj, 13, 1688.2 prayāti nirbhayaṃ dhāma puṇyakāruṇyasāgaraḥ //
BhāMañj, 14, 202.2 luṭhitaṃ hemaruciraṃ jātaṃ puṇyairivāplutam //
Devīkālottarāgama
DevīĀgama, 1, 84.1 stutinindākarāstasya puṇyapāpe samāpnuyuḥ /
Garuḍapurāṇa
GarPur, 1, 84, 29.1 alpena tapasā tatra mahāpuṇyamavāpnuyāt /
GarPur, 1, 98, 17.1 brahmadānasamaṃ puṇyaṃ prāpnoti dviguṇonnatim /
GarPur, 1, 108, 26.2 kuru puṇyamahorātraṃ smara nityamanityatām //
GarPur, 1, 114, 44.2 keśāmbu mārjanīreṇurhanti puṇyaṃ purā kṛtam //
GarPur, 1, 124, 11.1 evamajñānataḥ puṇyaṃ jñānāt puṇyam athākṣayam /
GarPur, 1, 124, 11.1 evamajñānataḥ puṇyaṃ jñānāt puṇyam athākṣayam /
GarPur, 1, 124, 18.1 yanmayādya kṛtaṃ puṇyaṃ yadrudrasya niveditam /
GarPur, 1, 127, 2.2 bhīmadvādaśī vikhyātā prāṇināṃ puṇyavardhinī //
GarPur, 1, 128, 17.2 etadvyastaṃ mahāghoraṃ hanti puṇyaṃ purā kṛtam //
GarPur, 1, 137, 10.1 namonamaste 'cyuta saṃkṣayo 'stu pāpasya vṛddhiṃ samupaitu puṇyam /
Hitopadeśa
Hitop, 1, 63.3 sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati //
Hitop, 1, 84.12 atyutkaṭaiḥ pāpapuṇyair ihaiva phalam aśnute //
Hitop, 1, 86.2 tiraścām api viśvāso dṛṣṭaḥ puṇyaikakarmaṇām /
Hitop, 3, 144.3 jāyate puṇyayogena parārthe jīvitavyayaḥ //
Kathāsaritsāgara
KSS, 3, 4, 269.2 mama cākṛtapuṇyāyā ekaḥ putro 'tra vartate //
KSS, 3, 4, 275.1 tarhi puṇyairmayāyātaḥ ko'pi devo bhavāniha /
KSS, 4, 2, 82.2 cakṣuṣoḥ pūrvapuṇyānāṃ mūrtā pariṇatir mama //
KSS, 4, 3, 28.2 tarucchāyeva mārgasthā puṇyaiḥ kasyāpi jāyate //
KSS, 5, 3, 157.1 tasthau ca sukhasiddhyeva tatra puṇyaikalabdhayā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 69.2 puṇyahīnā na vindanti sāraṅgāś ca yathā jalam //
KAM, 1, 160.2 pañcasaṃvatsarakṛtaṃ puṇyaṃ tasya vinaśyati //
KAM, 1, 214.2 sikthe sikthe bhavet puṇyaṃ cāndrāyaṇaśatādhikam //
Mukundamālā
MukMā, 1, 23.1 mā drākṣaṃ kṣīṇapuṇyānkṣaṇamapi bhavato bhaktihīnānpadābje mā śrauṣaṃ śravyabaddhaṃ tava caritamapāsyānyadākhyānajātam /
Mātṛkābhedatantra
MBhT, 3, 30.2 madyapāne mahāpuṇyaṃ sarvatantre śrutaṃ mayā /
MBhT, 11, 35.1 tasmāl lakṣaguṇaṃ puṇyam anena parameśvari //
MBhT, 11, 36.2 tasmāl lakṣaguṇaṃ puṇyam anena parameśvari //
MBhT, 12, 3.1 yantre lakṣaguṇaṃ puṇyaṃ mūrtau lakṣaṃ sulocane /
MBhT, 12, 3.2 ghaṭe caikaguṇaṃ puṇyaṃ jale caikaguṇaṃ priye //
MBhT, 12, 23.2 tasmāl lakṣaguṇaṃ puṇyaṃ bhagnaikabilvapattrake //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 3.0 kiṃca etat karma śubhasvarūpatvāt puṇyavyañjakam api sat rodhi rodhakaṃ saṃsārakāraṇam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
Rasahṛdayatantra
RHT, 1, 21.2 keṣāṃcit puṇyakṛtām unmīlati cinmayaṃ jyotiḥ //
Rasaratnasamuccaya
RRS, 1, 23.1 śatāśvamedhena kṛtena puṇyaṃ gokoṭibhiḥ svarṇasahasradānāt /
RRS, 1, 49.2 keṣāṃcitpuṇyadṛśāmunmīlati cinmayaṃ paraṃ jyotiḥ //
Rasaratnākara
RRĀ, Ras.kh., 2, 1.2 rakṣyaṃ gātram anantapuṇyanicaye muktiś ca yasmād bhavet tad vakṣye paramādbhutaṃ sukhakaraṃ sāmrājyadaṃ dhīmatām //
Rasendracintāmaṇi
RCint, 1, 22.2 tāni dṛṣṭvā ca yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //
RCint, 1, 22.2 tāni dṛṣṭvā ca yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //
Rasārṇava
RArṇ, 1, 38.2 tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //
RArṇ, 1, 38.2 tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 42.2 tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanādityādinā //
SDS, Rāseśvaradarśana, 42.2 tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanādityādinā //
Skandapurāṇa
SkPur, 11, 11.2 vayaṃ te 'kṛtapuṇyasya pitaraḥ sapitāmahāḥ /
SkPur, 12, 25.2 yo 'bhiyāsyati puṇyārthī so 'śvamedhamavāpsyati /
SkPur, 12, 50.2 janmaprabhṛti yatpuṇyaṃ mahāgrāha kṛtaṃ mayā /
Tantrāloka
TĀ, 4, 137.1 sakṛdyasya tu saṃśrutyā puṇyapāpairna lipyate /
TĀ, 8, 148.2 svaryānti tatkṣaye lokaṃ mānuṣyaṃ puṇyaśeṣataḥ //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 39.1 vihitaṃ ca mahāpuṇyaṃ yaduktaṃ śāstravedibhiḥ /
Vātūlanāthasūtras
VNSūtra, 1, 12.1 mahābodhasamāveśāt puṇyapāpāsaṃbandhaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 11.1, 10.0 satatasiddhacaryākramaṃ nirūpya idānīṃ nirniketaparajñānaprakāśāvalambanena puṇyapāpanivṛttikathāṃ nirūpayanti //
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
VNSūtraV zu VNSūtra, 12.1, 4.0 svasvarūpaprāptipūrvakaṃ puṇyapāpatiraskāracarcākramam uktvā idānīṃ svarasiddhamaunakathām udghāṭayanti //
Ānandakanda
ĀK, 1, 2, 199.1 pūjanaṃ bhakṣaṇaṃ dānaṃ ṣoḍhā puṇyamudīritam /
ĀK, 1, 2, 206.1 yatpuṇyaṃ labhate martyaḥ tatkoṭiguṇitaṃ bhavet /
ĀK, 1, 2, 207.1 snānapānādibhiḥ puṇyaṃ tatkoṭiguṇitaṃ bhavet /
ĀK, 1, 2, 209.1 aśvamedhasahasreṇa yatpuṇyaṃ tacca darśanāt /
ĀK, 1, 2, 211.1 yānyarcayati liṅgāni tatpuṇyaṃ rasapūjayā /
ĀK, 1, 2, 212.1 yatpuṇyaṃ rasaliṅgasya pūjayā tatphalaṃ bhavet /
ĀK, 1, 3, 120.1 pāpaṃ puṇyaṃ sukhaṃ duḥkhaṃ śītamuṣṇaṃ priyāpriye /
ĀK, 1, 20, 18.1 vātaṃ sukhaṃ ca duḥkhaṃ ca pāpaṃ puṇyaṃ hitāhitam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 22.0 yathā ca gurvājñālābhānantaram etat tantrakaraṇaṃ tathā atha maitrīparaḥ puṇyam ityādau sphuṭameva //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 5.0 vyāpṛtiḥ puṇyapāpātmā śarīraṃ yasya tat punaḥ //
Śukasaptati
Śusa, 6, 3.4 tasya ca vaṇijaḥ puṇyakṣayāddhanaṃ kṣīṇam /
Śusa, 6, 11.2 yato hīnapuṇyo buddhyā mucyate /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 63.2 mahābalālaye puṇye puṇyaṃ puṇyasamṛddhikṛt //
GokPurS, 2, 98.1 mahābalaprasādena labdhvā puṇyam anantakam /
GokPurS, 3, 1.3 koṭitīrthasya cotpattiṃ māhātmyam api puṇyadam //
GokPurS, 5, 36.1 tena puṇyena khalu tatpitaraḥ sapitāmahāḥ /
GokPurS, 11, 12.2 śṛṇu rājan mahatpuṇyaṃ gokarṇaṃ gaccha sāmpratam /
GokPurS, 12, 67.2 tulāsaṃsthe dinakare kārtike māsi puṇyade //
GokPurS, 12, 94.1 bhogān bhuktvā devavat tatra labhyān kṣīṇe puṇye martyalokaṃ prapadya /
GokPurS, 12, 99.2 sarvavrateṣu yat puṇyaṃ tat sarvaṃ labhate dhruvam //
Gorakṣaśataka
GorŚ, 1, 24.1 dvādaśāre mahācakre puṇyapāpavivarjite /
Haribhaktivilāsa
HBhVil, 1, 123.1 puṇyaṃ varṣasahasrair yaiḥ kṛtaṃ suvipulaṃ tapaḥ /
HBhVil, 3, 133.4 devatā ca sanirmālyā hanti puṇyaṃ purākṛtam //
HBhVil, 3, 216.3 dantānāṃ kāṣṭhasaṃyogo hanti puṇyaṃ purākṛtam //
HBhVil, 3, 250.3 saubhāgyaṃ śrīḥ sukhaṃ puṣṭiḥ puṇyaṃ vidyā yaśo dhṛtiḥ //
HBhVil, 4, 20.2 tasya puṇyaṃ mahābhāge śṛṇu tattvena niṣkalam //
HBhVil, 4, 200.2 ūrdhvapuṇḍradharaḥ kuryāt tasya puṇyam anantakam //
HBhVil, 4, 253.3 dvādaśābdārjitaṃ puṇyaṃ cāphalayopagacchati //
HBhVil, 4, 258.2 gadādharo gayāpuṇyaṃ pratyahaṃ tasya yacchati //
HBhVil, 5, 361.2 yathā yathā śilā sūkṣmā mahat puṇyaṃ tathā tathā /
HBhVil, 5, 384.2 yajñakoṭisamaṃ puṇyaṃ gavāṃ koṭiphalaṃ labhet //
HBhVil, 5, 408.2 prāpyate na vinā puṇyaiḥ kalikāle viśeṣataḥ //
HBhVil, 5, 430.3 vidhivat pūjitā yena tasya puṇyaṃ vadāmi te //
HBhVil, 5, 433.3 arcayed vaiṣṇavo nityaṃ tasya puṇyaṃ nibodha me //
HBhVil, 5, 435.2 na hi brahmādayo devāḥ saṃkhyāṃ kurvanti puṇyataḥ //
HBhVil, 5, 442.2 sarvapuṇyapradaṃ vaiśya sarveṣām api muktidam //
Haṃsadūta
Haṃsadūta, 1, 79.2 dhruvaṃ puṇyabhraṃśād ajani saraleyaṃ mama sakhī praveśastatrāsīt kṣaṇam api yadasyā na sulabhaḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 31.2 puṇyasambhārasaṃdhāyi pāpaughabhiduraṃ sadā /
HYP, Tṛtīya upadeshaḥ, 103.2 ayaṃ puṇyakaro yogo bhoge bhukte'pi muktidaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 60.1 vṛthā tasyopavāsaḥ syān na sa puṇyena yujyate /
Rasārṇavakalpa
RAK, 1, 75.2 pūrvajanmakṛtapuṇyapāvanaiḥ hemanāśaguṭikā payonidhiḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 231.1 asti kulaputri strī na ca vīryaṃ sraṃsayaty anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti ṣaṭ pāramitāḥ paripūrayati na cādyāpi buddhatvaṃ prāpnoti //
SDhPS, 13, 117.1 evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati //
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 16, 44.1 bhāṣiṣye 'haṃ yāvat puṇyaṃ prasavantīti //
SDhPS, 17, 1.2 yo bhagavan imaṃ dharmaparyāyaṃ deśyamānaṃ śrutvā anumodet kulaputro vā kuladuhitā vā kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā puṇyaṃ prasavediti //
SDhPS, 17, 22.1 tatkiṃ manyase ajita api nu sa puruṣo dānapatirmahādānapatis tatonidānaṃ bahu puṇyaṃ prasaved aprameyamasaṃkhyeyam /
SDhPS, 17, 23.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatir mahādānapatirbahu puṇyaṃ prasaved yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt //
SDhPS, 17, 26.1 yaśca sa dānapatir mahādānapatiḥ puruṣaścaturṣu lokadhātuṣv asaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasaved yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta //
SDhPS, 17, 31.1 evamaprameyamasaṃkhyeyamajita so 'pi tāvat pañcāśattamaḥ paraṃparāśravaṇe puruṣa ito dharmaparyāyādantaśa ekagāthāmapi ekapadamapi anumodya ca puṇyaṃ prasavati //
SDhPS, 17, 51.1 paśya ajita ekasattvamapi nāma utsāhayitvā iyat puṇyaṃ prasavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 5.1 revātīrthāśritaṃ puṇyaṃ tatte vakṣyāmi śaunaka /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 3.2 na mṛtā ca mahābhāgā kimataḥ puṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 28, 112.2 cāndrāyaṇādhikaṃ puṇyaṃ sa labhennātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 134.2 rudrakoṭisamopetaṃ tena tatpuṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 37, 17.2 tatra devaśilā ramyā mahāpuṇyavivardhinī //
SkPur (Rkh), Revākhaṇḍa, 40, 26.2 akṣayaṃ jāyate puṇyamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 43, 9.2 tasya koṭiguṇaṃ puṇyaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 26.1 nīlaparvatajaṃ puṇyaṃ ṣaṣṭhāṃśena labheta saḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 25.1 nīle girau hi yatpuṇyaṃ tatsamastaṃ labhanti te /
SkPur (Rkh), Revākhaṇḍa, 51, 26.2 kedāre caiva yatpuṇyaṃ gaṅgāsāgarasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 51, 27.1 sitāsite tu yatpuṇyamanyatīrthe viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 27.2 arbude vidyate puṇyaṃ puṇyaṃ cāmaraparvate //
SkPur (Rkh), Revākhaṇḍa, 51, 27.2 arbude vidyate puṇyaṃ puṇyaṃ cāmaraparvate //
SkPur (Rkh), Revākhaṇḍa, 51, 48.2 godāne caiva yatpuṇyaṃ labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 59.2 teṣāṃ saṃkhyāṃ na jānāmi puṇyasyābdaśātair api //
SkPur (Rkh), Revākhaṇḍa, 60, 66.2 tīrthasyāsya ca yatpuṇyaṃ tacchṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 60, 70.2 kurukṣetre samaṃ puṇyaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 60, 81.2 godānena ca yatpuṇyaṃ yatpuṇyaṃ bhṛgudarśane //
SkPur (Rkh), Revākhaṇḍa, 60, 81.2 godānena ca yatpuṇyaṃ yatpuṇyaṃ bhṛgudarśane //
SkPur (Rkh), Revākhaṇḍa, 60, 82.1 kedāra udakaṃ pītvā tatpuṇyaṃ jāyate nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 63, 8.2 kumāradarśanātpuṇyaṃ prāpyate pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 83, 64.1 tasya tīrthasya puṇyena jātāhaṃ putrikā tava /
SkPur (Rkh), Revākhaṇḍa, 97, 143.2 vyāsatīrthasya yatpuṇyaṃ tatsarvaṃ kathayasva me /
SkPur (Rkh), Revākhaṇḍa, 97, 155.1 ṛcā ṛgvedajaṃ puṇyaṃ sāmnā sāmaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 103, 130.2 puṇyahīnā na paśyanti nijotsaṅgasamāsthitam //
SkPur (Rkh), Revākhaṇḍa, 103, 131.2 puṇyahīnā na paśyanti gaṅgādharamivātmajam //
SkPur (Rkh), Revākhaṇḍa, 103, 142.2 brahmahatyāśvamedhābhyāṃ na paraṃ pāpapuṇyayoḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 7.1 evaṃ kṛte tatastasya yatpuṇyaṃ samudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 106, 17.1 sarvadānaiśca yatpuṇyaṃ prāpnuyānnātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 22.1 tasya puṇyaṃ samuddiṣṭaṃ brāhmaṇairvedapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 23.2 yatpuṇyaṃ ca bhavet teṣāṃ tadihaikamanāḥ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 125, 34.2 vidhinā mantrayuktena sa labhet puṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 125, 40.2 ārādhayed raviṃ bhaktyā ya icchetpuṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 135, 3.1 tena puṇyena mahatā mṛtaḥ svargamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 142, 95.1 prayāge yadbhavetpuṇyaṃ gayāyāṃ ca tripuṣkare /
SkPur (Rkh), Revākhaṇḍa, 142, 96.1 someśvare ca yatpuṇyaṃ somasya grahaṇe tathā /
SkPur (Rkh), Revākhaṇḍa, 146, 2.3 snānadānena yatpuṇyaṃ tathā piṇḍodakena ca //
SkPur (Rkh), Revākhaṇḍa, 146, 5.2 tatra somagrahe puṇyaṃ tatpuṇyaṃ labhate naraḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 5.2 tatra somagrahe puṇyaṃ tatpuṇyaṃ labhate naraḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 19.2 caturvedeṣu yatpuṇyaṃ satyavādiṣu yatphalam //
SkPur (Rkh), Revākhaṇḍa, 146, 76.2 asmāhake vṛṣotsargādyatpuṇyaṃ samavāpyate //
SkPur (Rkh), Revākhaṇḍa, 146, 111.1 yatpuṇyaṃ śrāddhakartṝṇāṃ tadihaiva bhaveddhruvam /
SkPur (Rkh), Revākhaṇḍa, 154, 6.2 vājapeyātparaṃ puṇyaṃ sa labhenmānavo bhuvi //
SkPur (Rkh), Revākhaṇḍa, 154, 7.1 tena puṇyena pūtātmā prāṇatyāgāddivaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 155, 61.2 puṇyapāpāni jantūnāṃ śrutismṛtyarthapāragau //
SkPur (Rkh), Revākhaṇḍa, 156, 16.2 uddharanti yathā puṇyaṃ śuklatīrthe nareśvara //
SkPur (Rkh), Revākhaṇḍa, 172, 39.2 dīpaprajvalane puṇyamaṣṭadhā parikīrtitam //
SkPur (Rkh), Revākhaṇḍa, 172, 52.1 śivarātrisamaṃ puṇyam ityevaṃ śivabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 172, 67.1 gayāśire ca yatpuṇyaṃ prayāge makarakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 172, 68.1 paṭṭabandhena yatpuṇyaṃ mātrāyāṃ lakuleśvare /
SkPur (Rkh), Revākhaṇḍa, 174, 7.1 yāvatpuṇyaṃ phalaṃ saṃkhyā dīpakānāṃ tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 176, 33.2 dvayoḥ puṇyamavāpnoti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 178, 27.1 puṇyaṃ tvaśeṣapuṇyānāṃ maṅgalānāṃ ca maṅgalam /
SkPur (Rkh), Revākhaṇḍa, 178, 27.1 puṇyaṃ tvaśeṣapuṇyānāṃ maṅgalānāṃ ca maṅgalam /
SkPur (Rkh), Revākhaṇḍa, 180, 66.2 daśāśvamedhāvabhṛthaṃ labhate puṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 180, 67.1 pūtātmā tena puṇyena rudralokaṃ sa gacchati /
SkPur (Rkh), Revākhaṇḍa, 188, 10.2 śṛṇuṣvāvahito bhūtvā tatpuṇyaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 189, 36.2 puṇyātpuṇyatamā tena hyaśeṣāghaughanāśinī //
SkPur (Rkh), Revākhaṇḍa, 189, 39.2 yatpuṇyaṃ labhate martyo hyājamīḍha śṛṇuṣva tat //
SkPur (Rkh), Revākhaṇḍa, 194, 28.1 sahasraguṇitaṃ puṇyamanyasthānādavāpyate /
SkPur (Rkh), Revākhaṇḍa, 194, 51.2 devānāṃ ca ṛṣīṇāṃ ca saṅgamo 'yaṃ supuṇyakṛt //
SkPur (Rkh), Revākhaṇḍa, 194, 52.1 asminpuṇye sureśāna vastuṃ vāñchāmahe sadā /
SkPur (Rkh), Revākhaṇḍa, 209, 113.1 saṃvatsarakṛtātpuṇyāt sa bahirbhavati śrutiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 139.1 cakāra pūjanaṃ śambhorbahupuṇyaprasādhakam /
SkPur (Rkh), Revākhaṇḍa, 214, 12.2 adhanyaḥ kṛtapuṇyo 'haṃ nigrāhyaḥ parameśvara /
SkPur (Rkh), Revākhaṇḍa, 215, 2.2 tena puṇyena pūtātmā labhed gāṇeśvarīṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 220, 53.2 kārttikyāṃ kṛttikāyoge tatpuṇyaṃ loṭaṇeśvare //
SkPur (Rkh), Revākhaṇḍa, 220, 54.2 tatpuṇyaṃ labhate pārtha loṭaṇeśvaradarśanāt //
SkPur (Rkh), Revākhaṇḍa, 224, 5.2 tena tatpuṇyamatulaṃ sarvatīrtheṣu cottamam //
SkPur (Rkh), Revākhaṇḍa, 229, 7.2 sarvatīrtheṣu yatpuṇyaṃ snātvā sāgaramāditaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 23.1 kṛtapuṇyāśca te lokāḥ śokāya na bhavanti te /
SkPur (Rkh), Revākhaṇḍa, 232, 42.2 kurukṣetre ca yatpuṇyaṃ prabhāse puṣkare tathā //
SkPur (Rkh), Revākhaṇḍa, 232, 44.1 evamādiṣu tīrtheṣu yatpuṇyaṃ jāyate nṛṇām /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 219.2 nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate //
SātT, 7, 3.1 teṣāṃ phalasya puṇyānāṃ nāntaṃ paśyāmi nārada /
Uḍḍāmareśvaratantra
UḍḍT, 8, 10.1 sakṛd uccarite mantre mahāpuṇyaṃ prajāyate /