Occurrences

Bṛhadāraṇyakopaniṣad
Maitrāyaṇīsaṃhitā
Mahābhārata
Manusmṛti
Bodhicaryāvatāra
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 22.3 ananvāgataṃ puṇyenānanvāgataṃ pāpena /
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 21.0 sarvata enaṃ prajāḥ sarvataḥ paśavo 'bhi puṇyena bhavanti ya evaṃ vidvān apa upasṛjyāgnim ādhatte //
Mahābhārata
MBh, 3, 80, 44.2 divyayogā mahārāja puṇyena mahatānvitāḥ //
MBh, 3, 81, 140.2 puṇyena mahatā yuktaḥ satāṃ loke mahīyate //
MBh, 3, 81, 165.3 māsi māsi samāyānti puṇyena mahatānvitāḥ //
MBh, 3, 83, 90.2 vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate //
MBh, 3, 90, 3.2 tena saṃyojayethās tvaṃ tīrthapuṇyena pāṇḍavam //
MBh, 5, 40, 15.2 dvābhyām ayaṃ saha gacchatyamutra puṇyena pāpena ca veṣṭyamānaḥ //
MBh, 12, 291, 47.2 puṇyapāpena mānuṣyaṃ puṇyenaikena devatāḥ //
MBh, 12, 302, 4.1 kevaleneha puṇyena gatim ūrdhvām avāpnuyāt /
Manusmṛti
ManuS, 2, 78.2 saṃdhyayor vedavid vipro vedapuṇyena yujyate //
Bodhicaryāvatāra
BoCA, 1, 21.2 aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ //
BoCA, 7, 28.1 puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi /
BoCA, 10, 31.1 anena mama puṇyena sarvasattvā aśeṣataḥ /
Matsyapurāṇa
MPur, 80, 2.1 puṇyena cāśvayuje māsi kṛtasnānajapaḥ śuciḥ /
Viṣṇusmṛti
ViSmṛ, 55, 12.2 saṃdhyayor vedavid vipro vedapuṇyena yujyate //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 35.2 īśvarāt kṣīṇapuṇyena phalīkārān ivādhanaḥ //
Bhāratamañjarī
BhāMañj, 5, 454.1 sa patanneva dauhitraiḥ svapuṇyenāṣṭakādibhiḥ /
BhāMañj, 13, 610.2 vratatīrtheṣu puṇyena kṣapayiṣyāmi pātakam //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 36.1 tena puṇyena khalu tatpitaraḥ sapitāmahāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 60.1 vṛthā tasyopavāsaḥ syān na sa puṇyena yujyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 64.1 tasya tīrthasya puṇyena jātāhaṃ putrikā tava /
SkPur (Rkh), Revākhaṇḍa, 135, 3.1 tena puṇyena mahatā mṛtaḥ svargamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 154, 7.1 tena puṇyena pūtātmā prāṇatyāgāddivaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 180, 67.1 pūtātmā tena puṇyena rudralokaṃ sa gacchati /
SkPur (Rkh), Revākhaṇḍa, 215, 2.2 tena puṇyena pūtātmā labhed gāṇeśvarīṃ gatim //