Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 1, 27.2 evaṃ sa pṛṣṭastejasvī brahmaṇaḥ putrasattamaḥ /
SkPur, 2, 12.1 gaurītvaṃ putralambhaśca devyā utpattireva ca /
SkPur, 2, 29.2 balavānmatisampannaḥ putraṃ cāpnoti saṃmatam //
SkPur, 3, 3.1 idaṃ putrāya śiṣyāya dhārmikāyānasūyave /
SkPur, 3, 6.1 putra putreti cāpyukto brahmā śarveṇa dhīmatā /
SkPur, 3, 6.1 putra putreti cāpyukto brahmā śarveṇa dhīmatā /
SkPur, 3, 9.1 brahmaṃ ca yo vidadhe putramagre jñānaṃ ca yaḥ prahiṇoti sma tasmai /
SkPur, 3, 10.2 putrakāmaḥ prajāhetostapastīvraṃ cakāra ha //
SkPur, 3, 19.2 tuṣṭo 'bravītsvayaṃ putraṃ brahmāṇaṃ praṇataṃ tathā //
SkPur, 3, 28.2 brahmāṇamagrajaṃ putraṃ prājāpatye 'bhyaṣecayat //
SkPur, 4, 5.1 taṃ brahmā lokasṛṣṭyarthaṃ putrastvaṃ manasābravīt /
SkPur, 4, 6.1 āgataṃ pitaraṃ mā tvaṃ yasmātputraṃ samīhase /
SkPur, 4, 7.1 sa ca te putratāṃ yātvā madīyo gaṇanāyakaḥ /
SkPur, 4, 11.2 brahmā cakre tadā ceṣṭiṃ putrakāmaḥ prajāpatiḥ //
SkPur, 4, 21.1 brahmaṇo 'pi tataḥ putrā dakṣadharmādayaḥ śubhāḥ /
SkPur, 5, 56.3 viśadāṃ putra putreti pūrvaṃ devena coditām //
SkPur, 5, 56.3 viśadāṃ putra putreti pūrvaṃ devena coditām //
SkPur, 5, 57.1 saṃsvedātputra utpanno yattubhyaṃ nīlalohitaḥ /
SkPur, 8, 12.2 ūcuḥ sarve susaṃrabdhā ilāputraṃ mahāmatim //
SkPur, 10, 37.2 svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi //
SkPur, 11, 15.1 nānyena tapasā putra na tīrthānāṃ phalena ca /
SkPur, 11, 21.2 bhagavanputramicchāmi guṇaiḥ sarvairalaṃkṛtam /
SkPur, 11, 33.1 dattakaścośanā tasyāḥ putraḥ sa bhṛgunandanaḥ /
SkPur, 11, 34.2 putraṃ śataśalākasya jaigīṣavyamupasthitā /
SkPur, 11, 34.3 tasyāpi śaṅkhalikhitau smṛtau putrāv ayonijau //
SkPur, 12, 35.2 priyaputrāv ekaputrau prāṇānnūnaṃ vihāsyataḥ //
SkPur, 12, 35.2 priyaputrāv ekaputrau prāṇānnūnaṃ vihāsyataḥ //
SkPur, 15, 37.2 tasmātte 'nugrahaṃ kartā bhūyaḥ putrastavāvyayaḥ //
SkPur, 16, 1.3 kaṃ putraṃ janayāmāsa ātmanaḥ sadṛśadyutim //
SkPur, 16, 2.4 brahmiṣṭhaṃ śaktināmānaṃ putraṃ putraśatāgrajam //
SkPur, 16, 2.4 brahmiṣṭhaṃ śaktināmānaṃ putraṃ putraśatāgrajam //
SkPur, 16, 7.1 ātmānaṃ putranāmānaṃ mama tulyaṃ guṇairvibho /
SkPur, 17, 2.3 sudāsaputro balavān indracandrasamadyutiḥ //
SkPur, 17, 7.2 mayāmṛtavaso prātarguruputrasya dhīmataḥ /
SkPur, 18, 3.1 tataḥ putravadhaṃ ghoraṃ dṛṣṭvā brahmasutaḥ prabhuḥ /
SkPur, 18, 3.3 putraśokena mahatā bhṛśam evānvakīryata //
SkPur, 18, 11.1 adhīyānasya caivāyaṃ dhvaniḥ putrasya te vibho /
SkPur, 18, 18.2 kṛtāntena hatāḥ putrā nimittaṃ tatra rākṣasaḥ //
SkPur, 18, 20.2 icchāmi bhagavanputraṃ tvayotpāditamacyuta /
SkPur, 18, 21.3 putraṃ ca śoṇakaṃ nāma janayāmāsa nirvṛtaḥ //
SkPur, 18, 22.1 taṃ śoṇakaṃ tato rājye svaṃ putramabhiṣicya saḥ /
SkPur, 18, 23.1 vasiṣṭhasyāpi kālena śakteḥ putraḥ pratāpavān /
SkPur, 18, 23.2 adṛśyantyāṃ samabhavatputro nāmnā parāśaraḥ //
SkPur, 19, 3.2 pitaraḥ putrakāmā vai tapaḥ kṛtvātiduścaram /
SkPur, 19, 3.3 putramutpādayanti sma tapojñānasamanvitam //
SkPur, 19, 5.2 putraḥ putravatāṃ śreṣṭho vihīnaḥ prajayā vibho //
SkPur, 19, 9.1 sa labdhavara āgamya yayāce putrakāraṇāt /
SkPur, 19, 9.2 kṣetraṃ supariśuddhaṃ ca svaputro yatra sambhavet //
SkPur, 19, 13.1 tava putro 'bhavaccāpi śuko yogavidāṃ varaḥ /
SkPur, 19, 13.2 tasya putrāśca catvāraḥ kanyā caikā sumadhyamā //
SkPur, 19, 16.2 miṣatastu vasiṣṭhasya hataṃ putraśataṃ ruṣā //
SkPur, 20, 3.1 sa cāpyayonijaḥ putra ārādhya parameśvaram /
SkPur, 20, 24.2 icchāmyātmasamaṃ putraṃ mṛtyuhīnamayonijam //
SkPur, 20, 32.2 śālaṅkāyana putraste yo 'sau devena śambhunā /
SkPur, 20, 43.1 tābhyāṃ pṛṣṭaśca kaccitte putrastuṣṭipradaḥ śubhaḥ /
SkPur, 20, 45.1 sa evamuktastejasvī śilādaḥ putravatsalaḥ /
SkPur, 20, 46.1 tamāhūya sa tuṣṭyā tu putraṃ nandinamacyutam /
SkPur, 20, 49.3 kimarthaṃ mama putrasya dīrghamāyur ubhāv api /
SkPur, 20, 54.2 putra tvaṃ kila varṣeṇa jīvitaṃ samprahāsyasi /
SkPur, 20, 67.3 vyasarjayad adīnātmā kṛcchrātputraṃ mahātapāḥ //
SkPur, 22, 20.3 putraste 'yamiti procya pādayostaṃ vyanāmayat //
SkPur, 22, 21.2 putrapremṇābhyaṣiñcattaṃ srotobhiḥ stanajais tribhiḥ /
SkPur, 23, 8.1 nandīśvaro 'yaṃ putro naḥ sarveṣāmīśvareśvaraḥ /
SkPur, 23, 50.1 śilādasya ca putrāya rudrajapyakarāya ca /
SkPur, 23, 51.2 umāputrāya devāya paṭṭisāyudhadhāriṇe //
SkPur, 25, 14.2 varaṃ vṛṇīṣva putra tvaṃ snuṣā ceyaṃ tava priyā /