Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 0, 12.1 ity ākarṇyātmanaḥ putrāṇām anadhigataśāstrāṇāṃ nityam unmārgagāmināṃ śāstrānanuṣṭhānenodvignamanāḥ sa rājā cintayāmāsa /
Hitop, 0, 12.2 ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ /
Hitop, 0, 18.2 varam eko guṇī putro na ca mūrkhaśatair api /
Hitop, 0, 19.2 tasya putro bhaved vaśyaḥ samṛddho dhārmikaḥ sudhīḥ //
Hitop, 0, 20.3 vaśyaś ca putro 'rthakarī ca vidyā ṣaḍ jīvalokasya sukhāni rājan //
Hitop, 0, 21.1 ko dhanyo bahubhiḥ putraiḥ kuśūlāpūraṇāḍhakaiḥ /
Hitop, 0, 22.2 bhāryā rūpavatī śatruḥ putraḥ śatrur apaṇḍitaḥ //
Hitop, 0, 25.1 tat katham idānīm ete mama putrā guṇavantaḥ kriyantām yataḥ /
Hitop, 0, 40.3 asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ /
Hitop, 0, 42.1 atrāntare viṣṇuśarmanāmā mahāpaṇḍitaḥ sakalanītiśāstratattvajño bṛhaspatir ivābravīddeva mahākulasambhūtā ete rājaputrāḥ /
Hitop, 0, 44.1 ato 'haṃ ṣaṇmāsābhyantare bhavatputrān nītiśāstrābhijñān kariṣyāmi /
Hitop, 0, 47.1 tad eteṣām asmatputrāṇāṃ nītiśāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇuśarmaṇo bahumānapuraḥsaraṃ putrān samarpitavān //
Hitop, 0, 47.1 tad eteṣām asmatputrāṇāṃ nītiśāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇuśarmaṇo bahumānapuraḥsaraṃ putrān samarpitavān //
Hitop, 1, 1.1 atha prāsādapṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāvakrameṇa paṇḍito 'bravīt /
Hitop, 1, 1.2 bho rājaputrāḥ śṛṇuta /
Hitop, 1, 2.2 rājaputrair uktamārya kathyatām /
Hitop, 1, 3.1 rājaputrā ūcuḥ katham etat /
Hitop, 1, 8.6 anekagomānuṣāṇāṃ vadhānme putrā mṛtā dārāś ca /
Hitop, 1, 121.2 aputrasya gṛhaṃ śūnyaṃ sanmitrarahitasya ca /
Hitop, 1, 201.3 atha rājaputraiḥ sānandam uktaṃ sarve śrutavantaḥ sukhino vayam /
Hitop, 2, 1.1 atha rājaputrā ūcur ārya mitralābhaḥ śrutas tāvad asmābhiḥ /
Hitop, 2, 2.1 rājaputrair uktaṃ katham etat /
Hitop, 2, 7.3 mā sma sīmantinī kācij janayet putram īdṛśam //
Hitop, 2, 20.4 sa ca tathāvidhaḥ karaṭakadamanakābhyām asya mantriputrābhyāṃ dṛṣṭaḥ /
Hitop, 2, 33.3 putrasyotpādane caiva na santi pratihastakāḥ //
Hitop, 2, 80.2 tvam asmadīyapradhānāmātyaputra iyantaṃ kālaṃ yāvat kuto 'pi khalavākyān nāgato 'si /
Hitop, 2, 111.9 parivrājakaḥ kathayatyahaṃ siṃhaladvīpasya bhūpater jīmūtaketaḥ putraḥ dandarpaketur nāma /
Hitop, 2, 115.3 sā grāmasya daṇḍanāyakena tatputreṇa ca samaṃ ramate /
Hitop, 2, 119.1 atha kadācit sā daṇḍanāyakaputreṇa saha ramamāṇā tiṣṭhati /
Hitop, 2, 119.3 tam āyāntaṃ dṛṣṭvā tatputraṃ kusūle nikṣipya daṇḍanāyakena saha tathaiva krīḍati /
Hitop, 2, 119.7 sā brūte anyaṃ kenāpi kāryeṇa putrasyopari kruddhaḥ /
Hitop, 2, 119.11 tataḥ sā tatputraṃ kusūlād bahiṣkṛtya darśitavatī /
Hitop, 2, 124.14 vāyaso 'vadad atrāsanne sarasi rājaputraḥ pratyaham āgatya snāti /
Hitop, 2, 124.16 atha kadācit snātuṃ jalaṃ praviṣṭe rājaputre vāyasyā tadanuṣṭhitam /
Hitop, 2, 175.4 rājaputrā ūcuḥ bhavatprasādācchrutaḥ /
Hitop, 3, 1.1 atha punaḥ kathārambhakāle rājaputrā ūcuḥ ārya rājaputrā vayam /
Hitop, 3, 1.1 atha punaḥ kathārambhakāle rājaputrā ūcuḥ ārya rājaputrā vayam /
Hitop, 3, 2.1 rājaputrā ūcuḥ katham etat viṣṇuśarmā kathayati /
Hitop, 3, 102.4 vīravaro nāma rājaputraḥ kutaścid deśād āgatya rājadvāram upagamya pratīhāram uvāca ahaṃ tāvad vartanārthī rājaputraḥ /
Hitop, 3, 102.4 vīravaro nāma rājaputraḥ kutaścid deśād āgatya rājadvāram upagamya pratīhāram uvāca ahaṃ tāvad vartanārthī rājaputraḥ /
Hitop, 3, 102.28 rājñā ca cintitamayam ekākī rājaputro mayā sūcībhedye tamasi prahitaḥ /
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 3, 102.40 tato vīravareṇa svagṛhaṃ gatvā nidrāyamāṇā svavadhūḥ prabodhitā putraś ca /
Hitop, 3, 103.6 ity uktvā putrasya śiraś cicheda /
Hitop, 3, 103.10 tataḥ striyāpi svāmiputraśokārtayā tad anuṣṭhitam /
Hitop, 3, 104.4 uktaṃ ca putra prasanno 'smi te etāvatā sāhasenālam /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 104.8 bhagavaty uvāca putra anena te sattvotkarṣeṇa bhṛtyavātsalyena ca sarvathā saṃtuṣṭāsmi /
Hitop, 3, 104.10 ayam api saparivāro rājaputro jīvatu /
Hitop, 3, 104.12 tato vīravaraḥ saputradāraḥ prāptajīvanaḥ svagṛhaṃ gataḥ /
Hitop, 3, 142.7 asmatputraṃ cūḍāmaṇināmānaṃ sarvajñasya saṃmatyā rājānaṃ kariṣyasi /
Hitop, 3, 148.7 atha rājaputrair uktaṃ tasmin rājahaṃsapakṣe puṇyavān sa sārasa eva yena svadehatyāgena svāmī rakṣitaḥ /
Hitop, 3, 151.2 rājaputrair uktaṃ śrutvā sukhino bhūtā vayam /
Hitop, 4, 1.1 punaḥ kathārambhakāle rājaputrair uktam ārya vigrahaḥ śruto 'smābhiḥ /
Hitop, 4, 2.1 rājaputrā ūcuḥ katham etat /
Hitop, 4, 61.17 tyajet kṣudhārtā mahilā svaputraṃ khādet kṣudhārtā bhujagī svamaṇḍam /
Hitop, 4, 68.7 sarpo 'py āha bhadra puravāsinaḥ śrotriyasya kauṇḍinyasya putro viṃśativarṣadeśīyaḥ sarvaguṇasampanno durdaivān mayā nṛśaṃsena daṣṭaḥ /
Hitop, 4, 68.8 tatas taṃ suśīlanāmānaṃ putraṃ mṛtam avalokya śokena mūrchitaḥ kauṇḍinyaḥ pṛthivyāṃ luloṭha /
Hitop, 4, 94.3 tatrābhiṣekaṃ kuru pāṇḍuputra na vāriṇā śuṣyati cāntarātmā //
Hitop, 4, 103.2 tat kiṃ karomi yātu cirakālapālitam imaṃ nakulaṃ putranirviśeṣaṃ bālakarakṣāyāṃ vyavasthāpya gacchāmi /
Hitop, 4, 141.10 rājaputrā ūcuḥ ārya tava prasādāt sakalarājyavyavahārāṅgaṃ jātam /