Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 68.1 aputrāṃ gurvanujñāto devaraḥ putrakāmyayā /
YāSmṛ, 1, 78.1 lokānantyaṃ divaḥ prāptiḥ putrapautraprapautrakaiḥ /
YāSmṛ, 1, 80.2 sustha indau sakṛt putraṃ lakṣaṇyaṃ janayet pumān //
YāSmṛ, 1, 85.1 rakṣet kanyāṃ pitā vinnāṃ patiḥ putrās tu vārddhake /
YāSmṛ, 1, 90.2 anindyeṣu vivāheṣu putrāḥ saṃtānavardhanāḥ //
YāSmṛ, 1, 155.2 na nindātāḍane kuryāt putraṃ śiṣyaṃ ca tāḍayet //
YāSmṛ, 1, 263.1 brahmavarcasvinaḥ putrān svarṇarūpye sakupyake /
YāSmṛ, 1, 265.2 putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham //
YāSmṛ, 1, 285.2 kūśmāṇḍo rājaputraś cety ante svāhāsamanvitaiḥ //
YāSmṛ, 1, 291.2 putrān dehi dhanaṃ dehi sarvakāmāṃś ca dehi me //
YāSmṛ, 2, 46.1 na yoṣitpatiputrābhyāṃ na putreṇa kṛtaṃ pitā /
YāSmṛ, 2, 46.1 na yoṣitpatiputrābhyāṃ na putreṇa kṛtaṃ pitā /
YāSmṛ, 2, 47.2 vṛthādānaṃ tathaiveha putro dadyān na paitṛkam //
YāSmṛ, 2, 50.2 putrapautrair ṛṇaṃ deyaṃ nihnave sākṣibhāvitam //
YāSmṛ, 2, 51.2 putro 'nanyāśritadravyaḥ putrahīnasya rikthinaḥ //
YāSmṛ, 2, 51.2 putro 'nanyāśritadravyaḥ putrahīnasya rikthinaḥ //
YāSmṛ, 2, 52.1 bhrātṝṇām atha daṃpatyoḥ pituḥ putrasya caiva hi /
YāSmṛ, 2, 54.2 na tatputrā ṛṇaṃ dadyur dadyur dānāya yaḥ sthitaḥ //
YāSmṛ, 2, 86.2 mataṃ me 'mukaputrasya yad atropari lekhitam //
YāSmṛ, 2, 110.1 tvaṃ viṣa brahmaṇaḥ putraḥ satyadharme vyavasthitaḥ /
YāSmṛ, 2, 121.2 tatra syāt sadṛśaṃ svāmyaṃ pituḥ putrasya caiva hi //
YāSmṛ, 2, 130.2 dadyān mātā pitā vā yaṃ sa putro dattako bhavet //
YāSmṛ, 2, 237.1 pitṛputrasvasṛbhrātṛdaṃpatyācāryaśiṣyakāḥ /
YāSmṛ, 3, 25.1 anauraseṣu putreṣu bhāryāsv anyagatāsu ca /