Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 8.1 narendramantriputrāṇāṃ caturvidyārthavedinām /
BKŚS, 1, 10.1 mantriputrau tu mantritvam atha bhūmir naveśvarā /
BKŚS, 1, 32.1 kim āryaputra putreṇa yadā rājñā pitā hataḥ /
BKŚS, 1, 32.1 kim āryaputra putreṇa yadā rājñā pitā hataḥ /
BKŚS, 1, 44.2 bandhayāmāsa rājānaṃ rājaputraḥ priyaprajaḥ //
BKŚS, 1, 47.1 putreṇaivamavastho 'pi prajāpriyacikīrṣuṇā /
BKŚS, 1, 58.2 rājaputreṇa laḍitaḥ kenānyena yathā mayā //
BKŚS, 1, 60.2 putraḥ punnarakāt trātā kasyānyasya yathā mama //
BKŚS, 1, 85.2 avantivardhanaṃ putraṃ matprītyā pālayer iti //
BKŚS, 1, 87.2 nikṣiptavantaḥ śrūyante putreṣv eva guruṃ dhuram //
BKŚS, 2, 88.2 uvāca rājaputro 'yam adya rajye 'bhiṣicyatām //
BKŚS, 2, 89.2 avantivardhanaṃ putraṃ matprītyā pālayer iti //
BKŚS, 2, 92.2 putram āropayāmāsa siṃhāsanam avantiyam //
BKŚS, 3, 82.2 āyāntīm eva jānīhi putravārttāṃ śivām iti //
BKŚS, 4, 35.2 vartate bhrātṛputro 'pi kadācid anayor bhavet //
BKŚS, 4, 36.1 putro me yadi jāyeta jīvan vā patir āpatet /
BKŚS, 4, 42.2 vaṇijo bhrātṛjāyāyā jātaḥ putro 'nayor iti //
BKŚS, 4, 43.2 aho putrasya māhātmyaṃ pratyakṣam anubhūyate //
BKŚS, 4, 44.1 kuṭumbinaḥ putranāmni jāte śoṇitabinduke /
BKŚS, 4, 46.2 avasāne vinā putrāt pālakaḥ ko bhaviṣyati //
BKŚS, 4, 47.1 iti putragatāṃ cintām upāsīnasya bhūpateḥ /
BKŚS, 4, 51.2 ṣaṣṭyā putrasahasrāṇāṃ śūrāṇāṃ parivāritaḥ //
BKŚS, 4, 55.1 sa mṛgājinayātrāyāḥ parītaḥ putracintayā /
BKŚS, 4, 61.1 āsīcca nṛpateś cintā yathāhaṃ putracintayā /
BKŚS, 4, 64.2 bhāryāṇāṃ divasā yānti saha putramanorathaiḥ //
BKŚS, 4, 65.1 lokasyānicchataḥ putraiḥ kīrṇagṛhakarodibhiḥ /
BKŚS, 4, 70.2 yāvantaḥ svāminaḥ putrās tāvanto 'smākam apy ataḥ //
BKŚS, 4, 72.1 putracintārujārtasya kurvāṇaḥ śalyaghaṭṭanam /
BKŚS, 4, 74.1 so 'bravīt putracintainaṃ yadi satyena pīḍayet /
BKŚS, 4, 81.1 na ca patyā vinā putrair bhavitavyaṃ yataḥ striyaḥ /
BKŚS, 4, 87.2 patiputradhanair hīnām ādideśa bhaviṣyatīm //
BKŚS, 4, 106.1 tasmād anyaṃ varaṃ brūhi patiputradhanādhikam /
BKŚS, 4, 108.1 tenālaṃ patiputrādicintayā phalahīnayā /
BKŚS, 4, 113.1 te te putrā bhaviṣyanti putri candranibhānanāḥ /
BKŚS, 4, 130.2 saputrānugṛhītā asmi bhaktācchādanarakṣaṇaiḥ //
BKŚS, 4, 132.1 iti hṛṣṭamatir niśāmya tasyāś caritaṃ putrasamūhalābhahetum /
BKŚS, 5, 4.1 na ca putrāṅgasaṃsparśāt sukhahetur anuttaraḥ /
BKŚS, 5, 5.2 dṛṣṭādṛṣṭasukhaprāpteḥ putrād anyan na kāraṇam //
BKŚS, 5, 7.1 te tu sapramadāḥ śrutvā rājñaḥ putrārthinaḥ kathām /
BKŚS, 5, 8.1 putrajanma vaṇigvadhvā yātrāyāṃ citradarśanam /
BKŚS, 5, 15.1 yaś ca me bhavitā putraḥ sa bhavatyā bhaviṣyati /
BKŚS, 5, 17.2 hā devi hāryaputreti vyāharantau parasparam //
BKŚS, 5, 31.1 na caiṣa kevalaṃ dhanyas tena putreṇa pārthivaḥ /
BKŚS, 5, 31.2 so 'pi sādhūpamānasya putraḥ pātraṃ bhaviṣyati //
BKŚS, 5, 32.1 tena tattādṛśaṃ putraṃ labhatām eṣa bhūpatiḥ /
BKŚS, 5, 42.1 nyastaṃ ca rājaputreṇa rājarājakarodare /
BKŚS, 5, 48.1 vijayasva mahārāja putreṇa dviṣatāṃ gaṇam /
BKŚS, 5, 49.2 vidyādharasamūhendraḥ putras tava bhaviṣyati //
BKŚS, 5, 51.2 vidyās tā viddhi putrasya bhaviṣyantī bhaviṣyataḥ //
BKŚS, 5, 53.1 āryaputreṇa yo dṛṣṭaḥ sa eva sakalo mayā /
BKŚS, 5, 53.2 kukṣau vidāryamāṇe ca hāryaputreti bhāṣitam //
BKŚS, 5, 61.2 putraḥ ṣāḍguṇyatattvajño yuktaś cāyaṃ guṇair guṇaiḥ //
BKŚS, 5, 69.1 sthāpito 'yam iti svapnaḥ putras tava bhaviṣyati /
BKŚS, 5, 95.2 jyeṣṭhaputra ivāgacchad garuḍasya vihaṃgamaḥ //
BKŚS, 5, 101.2 putri putraṃ vijāyasva yaśaḥpātram ajarjaram //
BKŚS, 5, 106.1 prasūtā cāsmi daśame māse putraṃ patiṃ tava /
BKŚS, 5, 107.2 divase dvādaśe nāma putrasya kṛtavān mama //
BKŚS, 5, 131.1 tataḥ kambalaputreṇa nītvāhaṃ svaṃ gṛhaṃ mahat /
BKŚS, 5, 159.2 rājann udayanaputraṃ na namaskartum arhasi //
BKŚS, 5, 166.1 rājā tu putram āliṅgya harṣamūrchāvicetanaḥ /
BKŚS, 5, 166.2 nipatan dharaṇīpṛṣṭhe putreṇa lambhitaḥ kṣaṇam //
BKŚS, 5, 175.1 so 'yaṃ mayedṛśo labdhaḥ putraḥ sampādya dohadam /
BKŚS, 5, 203.2 tava putrāya duhitā dattā ratnāvalī mayā //
BKŚS, 5, 205.2 tasmāt saṃvardhasiddhyarthaṃ putraṃ prasthāpayer iti //
BKŚS, 5, 264.1 tad rakṣatā mama prāṇān saputrān anujīvinaḥ /
BKŚS, 5, 323.1 bhaviṣyantaṃ ca te putraṃ magnaṃ kasyāṃcid āpadi /
BKŚS, 6, 1.2 divākare mṛdukare devī putraṃ vyajāyata //
BKŚS, 6, 2.1 putrajanma narendrasya jagataḥ sukhajanma ca /
BKŚS, 6, 8.1 iti nāma kṛtaṃ rājñā putrasya sapurodhasā /
BKŚS, 6, 10.1 yaugandharāyaṇaḥ putraṃ cakāra marubhūtikam /
BKŚS, 6, 11.1 cakāra gomukhaṃ putram ṛṣabhaḥ saṃjñayā yataḥ /
BKŚS, 6, 12.1 putraṃ tapantakaṃ nāmnā karoti sma vasantakaḥ /
BKŚS, 6, 28.2 rājaputro mahārāja yauvarājye 'bhiṣicyatām //
BKŚS, 6, 30.1 amī rumaṇvadādīnāṃ putrā hariśikhādayaḥ /
BKŚS, 7, 37.1 yadi cātrāryaputrasya nāsti saṃpratyayas tataḥ /
BKŚS, 7, 38.2 āryaputra na tan mithyā yad āha marubhūtikaḥ //
BKŚS, 7, 42.2 tenāryaputra tvaritaṃ kriyāsya kriyatām iti //
BKŚS, 7, 51.1 āryaputra sphuṭībhūtam unmattatvaṃ priyasya vaḥ /
BKŚS, 7, 65.2 yan naḥ saṃbhāvitāḥ putrāḥ praśnaprativacaḥkṣamāḥ //
BKŚS, 7, 68.1 śrutam evāryaputreṇa proṣite jagatīpatau /
BKŚS, 8, 6.1 atha māṃ gomukho 'vocad aryaputra kim āsyate /
BKŚS, 8, 34.2 tau vā śāmbarasāraṅgau putrau kuśalināv iti //
BKŚS, 9, 5.1 ihāryaputra vijñeyaṃ pattracchedyaṃ samāsataḥ /
BKŚS, 9, 8.2 aho nu mahad āścaryam āryaputrety abhāṣata //
BKŚS, 9, 66.2 prasādād aryaputrasya jīvitaḥ sa nabhaścaraḥ //
BKŚS, 9, 69.2 asmākam aryaputreṇa prakāraiścaturair iti //
BKŚS, 9, 70.1 tenoktaṃ kiṃ ca yuṣmākam aryaputro 'pi vidyate /
BKŚS, 9, 71.1 asmākam aryaputro 'pi devo vidyādharo 'pi vā /
BKŚS, 9, 72.1 mayoktam aryaputreṇa vayam ājñāpitā yathā /
BKŚS, 9, 85.2 ahaṃ ca putraḥ putrī ca matsvasā matsanāmikā //
BKŚS, 9, 87.2 mādṛśaṃ putram utpādya kiṃ roditi bhavān iti //
BKŚS, 10, 7.1 caratā mṛgayākrīḍām aryaputreṇa pāpikām /
BKŚS, 10, 13.1 taṃ ca dṛṣṭvāryaputreṇa sukham āsāditaṃ yataḥ /
BKŚS, 10, 16.1 uttamo gomukhas teṣām aryaputras tu madhyamaḥ /
BKŚS, 10, 19.1 uttamo gomukhas teṣām aryaputras tu madhyamaḥ /
BKŚS, 10, 32.1 padmāvatyā ca pṛṣṭo 'haṃ kim asmin putra gomukha /
BKŚS, 10, 88.2 karotu saphalaṃ tena bhartṛputra praviśyatām //
BKŚS, 10, 234.1 śarīraṃ rājaputrasya dvitīyam iva gomukhaḥ /
BKŚS, 10, 250.1 tāṃ ca vijñāpayāmi sma rājaputreṇa modakaḥ /
BKŚS, 11, 25.2 yatpradhānastriyas tatra rājaputraḥ pravartyate //
BKŚS, 12, 45.2 upālabdhavatī nātham ṛṣiputrasya vallabhā //
BKŚS, 12, 55.1 sarvathā matprasādāt te putri putro bhaviṣyati /
BKŚS, 13, 18.2 manye 'ryaputrayā yūyam anicchāḥ pāyitā iti //
BKŚS, 14, 6.1 tau ca putram avindantau ciraṃ duḥkham atiṣṭhatām /
BKŚS, 14, 8.2 bhavitā bhavatoḥ putraḥ putrakau duḥkham ujhatam //
BKŚS, 14, 11.2 tasmān mānasavegākhyaḥ putraḥ pitrā prasādhitaḥ //
BKŚS, 14, 18.1 tat prajāḥ pālayeḥ putra prajās tvāṃ pālayantu ca /
BKŚS, 14, 24.1 so 'bravīd durlabhaṃ putraṃ sthirasiṃhāsanāsthitam /
BKŚS, 14, 28.1 iti rājyakalatramitraputrān gṛhadhāmaṃ ca tṛṇāya manyamānaḥ /
BKŚS, 14, 44.1 antaraṅgo hi saṃbandhaḥ putraiḥ pitror akṛtrimaḥ /
BKŚS, 14, 87.2 kiṃtu vegavataḥ sādhoḥ putratvaṃ tena mucyase //
BKŚS, 15, 18.1 sabhartṛbahuputrābhir nārībhir vegavatyapi /
BKŚS, 15, 24.1 vardhayantyāś ciraṃ putraṃ tasyāḥ kārmaṇamālayā /
BKŚS, 15, 44.2 putrās tiṣṭhanti catvāraḥ śastraśāstrakalāvidaḥ //
BKŚS, 15, 45.2 tatas tā dārikās tebhyaḥ putrebhyo me dadātv iti //
BKŚS, 15, 53.2 avehi mantriputreti bhāryayā bhartsitaḥ spṛśan //
BKŚS, 15, 94.2 bhagavatyāryaputro 'yaṃ svaputra iva rakṣyatām //
BKŚS, 15, 122.2 pitāpi hi viṣaṃ khādan naiva putrair upekṣyate //
BKŚS, 16, 26.2 tvādṛśāṃ devaputrāṇām ajñānaṃ tu na yujyate //
BKŚS, 17, 64.1 āyatto dattako yasya saputrapaśubāndhavaḥ /
BKŚS, 18, 6.1 tayor guṇavatoḥ putraṃ guṇavantam avindatoḥ /
BKŚS, 18, 6.2 aputrān ātmanaḥ paurāḥ saputrān api menire //
BKŚS, 18, 10.1 yaś ca putras tayor jātas tasya nāmākarot pitā /
BKŚS, 18, 11.1 ekaputro 'py asau pitrā durlabhatvāc ca vallabhaḥ /
BKŚS, 18, 14.1 ādiṣṭaḥ sānunā yo 'sau tayoḥ putraḥ suvṛttayoḥ /
BKŚS, 18, 69.2 abravīd adhvakhinno 'si putra viśramyatām iti //
BKŚS, 18, 96.2 samāhvāyyāvadat putra mitravarmāham eva te //
BKŚS, 18, 110.2 putra duḥkhavinodārthaṃ tarpaṇaṃ kriyatām iti //
BKŚS, 18, 126.2 śreṣṭhiputra pravīṇo 'si tvatto lajjāmahe vayam //
BKŚS, 18, 133.2 raṇḍāputrasya yasyaite śrūyante bandibhir guṇāḥ //
BKŚS, 18, 159.1 sadyaḥ putreṇa saṃyuktā svāminā ca vinākṛtā /
BKŚS, 18, 171.1 tasmād ajātaputreva mātar mṛtasuteva vā /
BKŚS, 18, 172.1 tayoktaṃ mā gamaḥ putra tvāṃ sadāraṃ sadārakam /
BKŚS, 18, 176.2 tāmraliptīṃ vraje putra yatrāste mātulas tava //
BKŚS, 18, 212.1 putra niṣṭhuracitto 'si yo mām utsannabāndhavām /
BKŚS, 18, 217.2 putra svaputrasādṛśyāt tvaṃ mayetthaṃ kadarthitaḥ //
BKŚS, 18, 217.2 putra svaputrasādṛśyāt tvaṃ mayetthaṃ kadarthitaḥ //
BKŚS, 18, 218.1 athavā putra evāsi mamety uktvānayad gṛham /
BKŚS, 18, 278.1 tayoḥ sāgaradinnākhyaḥ putraḥ pitror guṇaiḥ samaḥ /
BKŚS, 18, 295.2 sa tābhyām ekaputratvāj jñāpitaḥ sakalāḥ kalāḥ //
BKŚS, 18, 323.1 kiṃ jātiḥ kasya putro 'si kiṃ vā māteti sarvathā /
BKŚS, 18, 420.1 atha kṣitipateḥ putraṃ pariṇetum ivāgatam /
BKŚS, 18, 472.1 eka eva priyaḥ putraḥ pitror aham acakṣuṣoḥ /
BKŚS, 18, 609.2 satkṛtyājñāpayat putra jananī dṛśyatām iti //
BKŚS, 18, 635.2 akālajñā hi mātāpi putreṇa paribhūyate //
BKŚS, 18, 638.1 āyācitaśatair jātaḥ putraḥ putratvam āvayoḥ /
BKŚS, 18, 638.1 āyācitaśatair jātaḥ putraḥ putratvam āvayoḥ /
BKŚS, 18, 661.1 tava putrāya pitrā nas tanayeyaṃ pratiśrutā /
BKŚS, 18, 696.2 evaṃ samudradinnā ca tvatputrasya nidarśanam //
BKŚS, 19, 63.2 putro manoharas tasya saṃjñāyāpi manoharaḥ //
BKŚS, 19, 74.1 evaṃ ca kṛtasatkāro rājaputraṃ sumaṅgalaḥ /
BKŚS, 19, 81.1 uvāca rājaputraṃ ca nāmnāhaṃ sukumārikā /
BKŚS, 19, 94.2 rājaputro 'pi rājānaṃ natvā vāṇijam anvagāt //
BKŚS, 19, 95.2 rājaputrād gṛhaprāptād āḍhyaḥ ko nāma na traset //
BKŚS, 19, 126.1 śrutvedaṃ rājaputrasya devaputrasya yādṛśī /
BKŚS, 19, 126.1 śrutvedaṃ rājaputrasya devaputrasya yādṛśī /
BKŚS, 19, 137.1 rājaputro 'pi rājānam avandata vilakṣakaḥ /
BKŚS, 19, 148.2 prabhāte rājaputrāya rātrivṛttaṃ nyavedayan //
BKŚS, 19, 159.1 rājaputras tu dayitāṃ siddhāṃ vidyām iva smaran /
BKŚS, 19, 168.1 āsīc ca rājaputrasya sa evāyaṃ sumaṅgalaḥ /
BKŚS, 19, 173.1 jayanta iti putro 'sya śūraḥ cāruḥ kaviḥ paṭuḥ /
BKŚS, 19, 198.1 kupitā rājaputrāya rājaputrī kadācana /
BKŚS, 20, 37.2 kulaputraḥ sa tatra sma kiṃcit kālaṃ na gacchati //
BKŚS, 20, 88.1 sarvathā putradārāṇāṃ pitā bhartṛsamo ripuḥ /
BKŚS, 20, 110.1 caṇḍasiṃhaṃ mahāsiṃhaḥ putram utpādya niṣṭhitaḥ /
BKŚS, 20, 215.1 sarvathā vārayiṣyāmi putrān api bhaviṣyataḥ /
BKŚS, 20, 287.1 bālair āliṅgitaiḥ putrair dāraiś ca na tathā priyaiḥ /
BKŚS, 20, 313.1 mātarau putra paśyeti samādiṣṭo mahībhujā /
BKŚS, 20, 414.1 rājaputrasya nāgantuṃ na sthātuṃ tatra yujyate /
BKŚS, 21, 68.2 niyogenaiva kartavyaḥ patnīputraparigrahaḥ //
BKŚS, 21, 107.1 mama dvau putranaptārāv adhunaivopanītakau /
BKŚS, 21, 154.1 na tvayotpāditāḥ putrā nāgnihotram upāsitam /
BKŚS, 22, 11.1 duhitā cet tato dattā bhavatputrāya sā mayā /
BKŚS, 22, 11.2 putraś cet tvaṃ tatas tasmai dadyāḥ svatanayām iti //
BKŚS, 22, 18.2 yayoḥ syād īdṛśaḥ putraḥ pitarau tau saputrakau //
BKŚS, 22, 23.2 lambauṣṭhaṃ bhugnapṛṣṭhaṃ ca sā taṃ putraṃ samarpayat //
BKŚS, 22, 32.1 tavāpi yadi bhāryāyāḥ putro jātaḥ śivaṃ tataḥ /
BKŚS, 22, 37.1 putras tāvat tavotpannas tatra kānṛtavāditā /
BKŚS, 22, 57.1 tvadīyena tu putreṇa tyaktasarvānyakarmaṇā /
BKŚS, 22, 61.1 tvatputrasya hi ye doṣāḥ kāṇadanturatādayaḥ /
BKŚS, 22, 63.1 tasmād darśaya dūtebhyaḥ putraṃ haragaṇākṛtim /
BKŚS, 22, 67.1 śvetakākaprasiddhasya mama putrasya ye guṇāḥ /
BKŚS, 22, 70.1 ya eṣa bhavataḥ putro yajñaguptaḥ surūpavān /
BKŚS, 22, 71.2 tādṛśīm eva cānīya matputrāya prayacchatu //
BKŚS, 22, 88.2 śreṣṭhiputro 'pi jāmātur āsīt tatra vayasyakaḥ //
BKŚS, 22, 114.2 vṛddhatālabdhaputreṇa yo nṛpeṇāpi duṣkaraḥ //
BKŚS, 22, 129.2 pitarau draṣṭum icchāmi priyaputrau priyāv iti //
BKŚS, 22, 149.2 iyam evāstu te putras tanayā ca vadhūr iti //
BKŚS, 22, 186.2 putraḥ kurubhako nāma svanāmavikṛtākṛtiḥ //
BKŚS, 22, 203.1 tīvraśūlāturaśirāḥ putraṃ brūyāt pitā yadi /
BKŚS, 22, 203.2 śiro me chinddhi putreti kiṃ kāryaṃ tena tat tathā //
BKŚS, 22, 229.1 tam uvāca pitā putraṃ tyaktvā vedān anarthakān /
BKŚS, 22, 289.2 labdho 'si putracaureti mṛṣā paruṣabhāṣibhiḥ //
BKŚS, 22, 311.1 dvijātikanyāṃ ratiputrakāmyayā sukhāya śuddhāya ca kundamālikām /
BKŚS, 25, 36.1 tayor abhavatāṃ putrau mātṛnāmasanāmakau /
BKŚS, 25, 36.2 putrābhyāṃ dayite pitros tathā duhitarāv api //
BKŚS, 27, 29.2 atha sā gṛhiṇī tasya kāle putraṃ vyajāyata //
BKŚS, 27, 36.2 jātāṃ putra iti khyātim anayal lobhadūṣitā //
BKŚS, 27, 38.1 kule ca kulaputrasya jāto jātismaraḥ punaḥ /
BKŚS, 27, 103.1 mriyasva dharṣiṇīputra pretakhāditamātṛka /
BKŚS, 28, 16.2 sarvo 'sāv āryaputreti muktvaitāṃ puruṣām iti //