Occurrences

Śukasaptati

Śukasaptati
Śusa, 1, 2.4 tatputro madanavinodanāmā babhūva /
Śusa, 1, 2.7 madanavinodastu atīvaviṣayāsaktaḥ kuputraḥ pituḥ śikṣāṃ na śṛṇoti /
Śusa, 1, 2.9 kumārgacāriṇaṃ taṃ kuputraṃ dṛṣṭvā tatpitā haridattaḥ sapatnīkaḥ atīva duḥkhitaḥ saṃjātaḥ /
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śusa, 1, 2.12 haridattastu taṃ śukaṃ gṛhītvā putrāya samarpayāmāsa /
Śusa, 1, 3.3 tadbhāryā dharmaśīlānāmnī putrastu devaśarmā /
Śusa, 2, 3.6 tatputro rājaśekharaḥ /
Śusa, 2, 4.2 tato yaśodevī tāṃ svasthīkṛtya bhartṛviditāṃ svagṛhaṃ nītvā svaputreṇa yojayāmāsa /
Śusa, 2, 4.4 rājaputraṃ rājaputrīṃ pratāryaivaṃ ca bhāmini /
Śusa, 11, 4.6 dṛṣṭvā ca tatra surūpaṃ pathikaṃ bhaṭṭaputraṃ krīḍārthaṃ dṛṣṭisaṃjñayā babhāṇa /
Śusa, 15, 6.9 tayoktaṃ tvatputreṇa saha suptāhamāsam /
Śusa, 17, 3.5 tatputraḥ pitrā sarvāmapi kramādvidyāṃ grāhitaḥ /
Śusa, 21, 2.10 sā ca prātiveśmikayā pitṛbhāryayā kuṭṭinyā daṃṣṭrākarālayā yojitamanyaṃ rājaputram upabhuṅkte /
Śusa, 23, 19.4 tasya mātānyadā candraṃ prāha mama eka eva putraḥ /
Śusa, 23, 20.2 kiṃ jātairbahubhiḥ putraiḥ śokasantāpakārakaiḥ /
Śusa, 23, 21.2 mama putraṃ strīmāyāvañcanadakṣaṃ kuru /
Śusa, 23, 21.3 tatheti tayā pratijñāte putraṃ samākṣikaṃ tasyai dattvā yadyasmatputraḥ kvāpi veśyāyāḥ kapaṭena jito bhavati tadāhaṃ dviguṇaṃ kanakaṃ grahīṣye /
Śusa, 23, 21.3 tatheti tayā pratijñāte putraṃ samākṣikaṃ tasyai dattvā yadyasmatputraḥ kvāpi veśyāyāḥ kapaṭena jito bhavati tadāhaṃ dviguṇaṃ kanakaṃ grahīṣye /
Śusa, 23, 21.5 lekhayitvā putraṃ tadgṛhe preṣayāmāsa /
Śusa, 23, 25.2 tataḥ sa putraḥ pratijñāpūrvaṃ vaṇije samarpitaḥ /
Śusa, 23, 35.1 tattvaṃ punaḥ potaṃ bhṛtaṃ kṛtvā māṃ putrānvitāṃ tatra preṣaya /
Śusa, 23, 36.1 mayāpyuktaṃ yadi tvadīyaputraḥ kvāpi striyā vañcyate tadā mama dūṣaṇam /
Śusa, 23, 41.1 tataḥ śreṣṭhī taṃ putraṃ preṣayāmāsāśu tayā samaṃ suvarṇadvīpe /
Śusa, 26, 2.2 tatra rājaputraḥ kṣemarājaḥ śūraḥ /
Śusa, 26, 2.7 anyadā pitṛputrau tadgṛhasthau yadā tadā rājaputraḥ samāgataḥ /
Śusa, 26, 2.7 anyadā pitṛputrau tadgṛhasthau yadā tadā rājaputraḥ samāgataḥ /
Śusa, 26, 2.10 tataḥ sā hasantī prāha asya putrastvadgṛhe śaraṇāgataḥ /