Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 13, 22.2 putrakāsmanniyogāt tvam etan naḥ paramaṃ hitam //
MBh, 1, 24, 8.1 pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka /
MBh, 1, 30, 15.7 parituṣṭāham etena karmaṇā tava putraka /
MBh, 1, 49, 6.2 vinatānimittaṃ paṇite dāsabhāvāya putrakāḥ //
MBh, 1, 68, 60.2 mūrdhnyupāghrāya putrakam /
MBh, 1, 70, 35.2 vihartum aham icchāmi sāhyaṃ kuruta putrakāḥ //
MBh, 1, 70, 38.2 kāmārthaḥ parihīṇo me tapye 'haṃ tena putrakāḥ //
MBh, 1, 78, 14.6 kiṃnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā /
MBh, 1, 79, 8.2 yauvanena careyaṃ vai viṣayāṃstava putraka //
MBh, 1, 89, 20.1 tatastasya mahīndrasya vitathaḥ putrako 'bhavat /
MBh, 1, 94, 57.3 anityatā ca martyānām ataḥ śocāmi putraka //
MBh, 1, 99, 35.1 tayor utpādayāpatyaṃ samartho hyasi putraka /
MBh, 1, 122, 31.9 gokṣīraṃ pibato dṛṣṭvā dhaninastatra putrakān /
MBh, 1, 123, 48.2 ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ //
MBh, 1, 124, 6.2 astrahetoḥ parākrāntān ye me drakṣyanti putrakān //
MBh, 1, 130, 1.9 arthaśāstraṃ mayādhītaṃ sāṅgā vedāśca putraka /
MBh, 1, 130, 15.1 samā hi kauraveyāṇāṃ vayam ete ca putraka /
MBh, 1, 143, 36.11 jyeṣṭhaḥ putro 'si pañcānāṃ sāhāyyaṃ kuru putraka /
MBh, 1, 145, 34.9 mama piṇḍodakanidhiṃ kathaṃ tyakṣyāmi putrakam /
MBh, 1, 170, 3.1 garbhān api yadā yūyaṃ bhṛgūṇāṃ ghnata putrakāḥ /
MBh, 1, 170, 14.1 aurva dṛṣṭaḥ prabhāvaste tapasograsya putraka /
MBh, 1, 170, 21.1 na hi naḥ kṣatriyāḥ kecin na lokāḥ sapta putraka /
MBh, 1, 172, 11.1 kaccit tātāpavighnaṃ te kaccin nandasi putraka /
MBh, 1, 220, 19.2 nājahat putrakān ārtā jaritā khāṇḍave nṛpa /
MBh, 1, 221, 2.1 niśāmya putrakān bālān mātā teṣāṃ tapasvinī /
MBh, 1, 221, 7.1 kiṃ nu me syāt kṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham /
MBh, 1, 221, 16.1 tato 'haṃ pāṃsunā chidram apidhāsyāmi putrakāḥ /
MBh, 1, 222, 17.2 yatra śārṅgā babhūvuste mandapālasya putrakāḥ //
MBh, 1, 223, 22.2 varjayeḥ putrakān mahyaṃ dahan dāvam iti sma ha //
MBh, 1, 224, 2.2 kathaṃ nvaśaktāḥ plavane lapite mama putrakāḥ //
MBh, 1, 224, 17.3 jagāma putrakān eva tvaritā putragṛddhinī //
MBh, 1, 225, 3.1 na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati /
MBh, 2, 23, 23.2 yad vakṣyasi mahābāho tat kariṣyāmi putraka //
MBh, 2, 45, 6.2 duryodhana kutomūlaṃ bhṛśam ārto 'si putraka /
MBh, 2, 45, 11.2 sa dīna iva durdharṣaḥ kasmācchocasi putraka //
MBh, 2, 46, 10.2 sthitaśca vacane tasya sadāham api putraka //
MBh, 2, 46, 15.2 tat prāpto 'si mahābāho kasmācchocasi putraka //
MBh, 2, 71, 47.2 saśastrarathapādātā bhogavantaśca putrakāḥ //
MBh, 3, 10, 10.1 paśyainaṃ karṣakaṃ raudraṃ durbalaṃ mama putrakam /
MBh, 3, 10, 20.1 yādṛśo me sutaḥ pāṇḍus tādṛśo me 'si putraka /
MBh, 3, 13, 80.2 anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha //
MBh, 3, 105, 17.2 yajñiyaṃ taṃ vinā hyaśvaṃ nāgantavyaṃ hi putrakāḥ //
MBh, 3, 106, 18.3 alābhena tathāśvasya paritapyāmi putraka //
MBh, 3, 127, 15.2 āsāṃ prāṇāḥ samāyattā mama cātraikaputrake //
MBh, 3, 204, 12.2 tathā tvayā kṛtaṃ sarvaṃ tadviśiṣṭaṃ ca putraka //
MBh, 3, 210, 1.2 kāśyapo hyatha vāsiṣṭhaḥ prāṇaś ca prāṇaputrakaḥ /
MBh, 3, 217, 3.2 vṛtaḥ kanyāgaṇaiḥ sarvair ātmanīnaiś ca putrakaiḥ //
MBh, 3, 259, 22.2 prīto 'smi vo nivartadhvaṃ varān vṛṇuta putrakāḥ /
MBh, 3, 281, 86.1 tvayā hīnau na jīvāva muhūrtam api putraka /
MBh, 3, 292, 10.1 svasti te 'stvāntarikṣebhyaḥ pārthivebhyaś ca putraka /
MBh, 5, 63, 1.2 duryodhana vijānīhi yat tvāṃ vakṣyāmi putraka /
MBh, 5, 88, 72.2 bhūyāṃste hīyate dharmo mā putraka vṛthā kṛthāḥ //
MBh, 5, 103, 31.2 nāsādayasi tān vīrāṃstāvajjīvasi putraka //
MBh, 5, 127, 19.1 duryodhana nibodhedaṃ vacanaṃ mama putraka /
MBh, 5, 130, 5.3 bhūyāṃste hīyate dharmo mā putraka vṛthā kṛthāḥ //
MBh, 5, 133, 28.1 prājñasya nṛpater āśu vṛddhir bhavati putraka /
MBh, 5, 143, 3.2 kuntibhojasya bhavane pārthastvam asi putraka //
MBh, 5, 147, 2.1 duryodhana nibodhedaṃ yat tvāṃ vakṣyāmi putraka /
MBh, 5, 186, 17.2 bhīṣmo vasūnām anyatamo diṣṭyā jīvasi putraka //
MBh, 6, 15, 52.2 bhīṣme hate bhṛśaṃ duḥkhānmanye śocanti putrakāḥ //
MBh, 6, 15, 61.2 kṣatradharme sthitāḥ pārthā nāparādhyanti putrakāḥ //
MBh, 6, 15, 71.2 dṛṣṭvā vinihataṃ bhīṣmaṃ manye śocanti putrakāḥ //
MBh, 6, 103, 73.1 striyāṃ strīnāmadheye ca vikale caikaputrake /
MBh, 7, 50, 41.1 hā putrakāvitṛptasya satataṃ putradarśane /
MBh, 7, 54, 16.2 santo yāṃ gatim icchanti prāptastāṃ tava putrakaḥ //
MBh, 7, 55, 18.1 aho hyakāle prasthānaṃ kṛtavān asi putraka /
MBh, 7, 55, 24.2 ekapatnyaśca yāṃ yānti tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 26.2 paiśunyācca nivṛttānāṃ tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 27.2 amoghātithināṃ yā ca tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 28.2 na cānyadārasevīnāṃ tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 30.2 paropatāpatyaktānāṃ tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 31.2 yāṃ gatiṃ sādhavo yānti tāṃ gatiṃ vraja putraka //
MBh, 7, 61, 28.1 eteṣāṃ matam ājñāya yadi varteta putrakaḥ /
MBh, 7, 61, 45.2 dṛṣṭvemāṃ phalanirvṛttiṃ manye śocanti putrakāḥ //
MBh, 7, 89, 30.2 śinīnām ṛṣabhaṃ caiva manye śocanti putrakāḥ //
MBh, 7, 89, 31.2 palāyamānāṃśca kurūnmanye śocanti putrakāḥ //
MBh, 7, 89, 32.2 palāyane kṛtotsāhānmanye śocanti putrakāḥ //
MBh, 7, 89, 33.2 hatāṃśca yodhān saṃdṛśya manye śocanti putrakāḥ //
MBh, 7, 89, 34.2 dhāvamānān raṇe vyagrānmanye śocanti putrakāḥ //
MBh, 7, 89, 35.2 tatra sātyakipārthābhyāṃ manye śocanti putrakāḥ //
MBh, 7, 89, 36.2 nirāśā vijaye sarve manye śocanti putrakāḥ //
MBh, 7, 89, 37.2 kṣaṇena dṛṣṭvā tau vīrau manye śocanti putrakāḥ //
MBh, 7, 110, 20.2 ātmāparādhāt sumahannūnaṃ tapyati putrakaḥ //
MBh, 7, 148, 40.1 ghaṭotkaca vijānīhi yat tvāṃ vakṣyāmi putraka /
MBh, 8, 5, 86.2 duḥśāsanaṃ ca nihataṃ manye śocati putrakaḥ //
MBh, 8, 5, 89.2 vidrutān rathino dṛṣṭvā manye śocati putrakaḥ //
MBh, 9, 2, 15.1 nanu nāmāham aśrauṣaṃ vacanaṃ tava putraka /
MBh, 9, 2, 29.1 teṣāṃ madhye sthitā yatra hanyante mama putrakāḥ /
MBh, 9, 50, 45.1 tato 'bravīd ṛṣigaṇo bālastvam asi putraka /
MBh, 11, 17, 7.1 yathā na yudhyamānastvaṃ sampramuhyasi putraka /
MBh, 12, 117, 15.3 eṣa śvarūparahito dvīpī bhavasi putraka //
MBh, 12, 124, 10.2 ājāneyā vahanti tvāṃ kasmācchocasi putraka //
MBh, 12, 124, 14.3 viśiṣṭāṃ vā naravyāghra śīlavān bhava putraka //
MBh, 12, 124, 68.1 etad viditvā tattvena śīlavān bhava putraka /
MBh, 12, 160, 66.1 mahendro lokapālebhyo lokapālāstu putraka /
MBh, 12, 274, 49.2 śāntyarthaṃ sarvabhūtānāṃ śṛṇu taccāpi putraka //
MBh, 12, 309, 6.2 anitye priyasaṃvāse kathaṃ svapiṣi putraka //
MBh, 12, 309, 38.1 smṛtiśca saṃnirudhyate purā taveha putraka /
MBh, 12, 309, 71.1 kiṃ te dhanena kiṃ bandhubhiste kiṃ te putraiḥ putraka yo mariṣyasi /
MBh, 12, 337, 57.1 etad vaḥ kathitaṃ sarvaṃ yanmāṃ pṛcchatha putrakāḥ /
MBh, 13, 1, 24.2 nāsmin hate pannage putrako me samprāpsyate lubdhaka jīvitaṃ vai /
MBh, 13, 12, 20.2 saṃprītyā bhujyatāṃ rājyaṃ vanaṃ yāsyāmi putrakāḥ /
MBh, 13, 12, 23.1 ekatra bhujyatāṃ rājyaṃ bhrātṛbhāvena putrakāḥ /
MBh, 13, 14, 13.1 pradyumnacārudeṣṇādīn rukmiṇyā vīkṣya putrakān /
MBh, 13, 14, 84.2 tatprasādācca kāmebhyaḥ phalaṃ prāpsyasi putraka //
MBh, 13, 29, 14.1 tadaiva krodhaharṣau ca kāmadveṣau ca putraka /
MBh, 13, 40, 30.1 śikhī jaṭī cīravāsāḥ punar bhavati putraka /
MBh, 13, 45, 2.2 yāputrakasyāpyarikthasya pratipat sā tadā bhavet //
MBh, 13, 54, 11.1 mayūrān kukkuṭāṃścāpi putrakāñ jīvajīvakān /
MBh, 13, 80, 15.2 nānāvarṇāḥ śṛṅgavantyastā vyarocanta putraka //
MBh, 13, 101, 65.2 tvam apyetad viditveha sarvam ācara putraka //
MBh, 13, 120, 14.2 samprāptāste gatiṃ puṇyāṃ tasmānmā śoca putraka //
MBh, 13, 144, 7.1 asmiṃlloke raukmiṇeya tathāmuṣmiṃśca putraka /
MBh, 13, 144, 9.1 tat kathaṃ nādriyeyaṃ vai īśvaro 'smīti putraka /
MBh, 13, 144, 39.1 na tu pādatale lipte kasmāt te putrakādya vai /
MBh, 13, 144, 46.1 etad vratam ahaṃ kṛtvā mātrā te saha putraka /
MBh, 13, 144, 47.2 yad bhinnaṃ yacca vai dagdhaṃ tena vipreṇa putraka //
MBh, 14, 60, 14.2 spardhate sma raṇe nityaṃ duhituḥ putrako mama //
MBh, 14, 78, 4.2 yajñiyaṃ viṣayānte māṃ nāyotsīḥ kiṃ nu putraka //
MBh, 14, 78, 25.2 sadṛśaṃ karma te dṛṣṭvā prītimān asmi putraka //
MBh, 14, 81, 8.2 nainaṃ śakto hi saṃgrāme jetuṃ śakro 'pi putraka //
MBh, 14, 93, 35.2 vṛddho 'haṃ dhārayiṣyāmi tvaṃ balī bhava putraka //
MBh, 15, 22, 12.1 āyasaṃ hṛdayaṃ nūnaṃ mandāyā mama putraka /
MBh, 15, 23, 14.2 tadānīṃ vidurāvākyair iti tad vitta putrakāḥ //
MBh, 15, 31, 10.1 bāhubhyāṃ sampariṣvajya samunnāmya ca putrakam /
MBh, 15, 35, 23.2 saṃśayacchedanārthaṃ hi prāptaṃ māṃ viddhi putraka //
MBh, 15, 44, 40.1 āgamā vaḥ śivāḥ santu svasthā bhavata putrakāḥ /
MBh, 15, 44, 41.2 tasmāt putraka gaccha tvaṃ śiṣṭam alpaṃ hi naḥ prabho //
MBh, 16, 7, 7.1 nityaṃ tvaṃ kuruśārdūla kṛṣṇaśca mama putrakaḥ /
MBh, 18, 3, 29.1 bho bho rājanmahāprājña prīto 'smi tava putraka /