Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 3, 21.2 nāmnā putraka evāyaṃ yuṣmākaṃ bālaputrakaḥ //
KSS, 1, 3, 21.2 nāmnā putraka evāyaṃ yuṣmākaṃ bālaputrakaḥ //
KSS, 1, 3, 24.2 babhūva putrako rājā tapo'dhīnā hi saṃpadaḥ //
KSS, 1, 3, 25.1 kadācidyajñadatto 'tha rahaḥ putrakamabravīt /
KSS, 1, 3, 35.2 ityukto yajñadattena putrakastattathākarot //
KSS, 1, 3, 38.1 kālena rājyakāmāste putrakaṃ taṃ jighāṃsavaḥ /
KSS, 1, 3, 40.2 puruṣān putrako 'pṛcchat kasmān nihatha mām iti //
KSS, 1, 3, 41.2 tatas tān mohitān devyā buddhimān putrako 'vadat //
KSS, 1, 3, 43.2 hataḥ putraka ityūcus tatpitṝṇāṃ puro mṛṣā //
KSS, 1, 3, 45.1 atrāntare sa rājāpi putrakaḥ satyasaṃgaraḥ /
KSS, 1, 3, 48.2 etat tadvacanaṃ śrutvā hasan provāca putrakaḥ //
KSS, 1, 3, 51.1 tacchrutvā putrako 'vādīt kiṃ yuddhenāstv ayaṃ paṇaḥ /
KSS, 1, 3, 56.2 uvāsālakṣitastatra putrakaḥ śīrṇasadmani //
KSS, 1, 3, 57.1 kadācitsātha saṃprītā vṛddhā putrakamabravīt /
KSS, 1, 3, 68.2 āyayau paścime bhāge tadvṛddhāveśma putrakaḥ //
KSS, 1, 3, 71.2 putrakasya prasuptasya nyastaṃ vāsasyalaktakam //
KSS, 1, 3, 72.2 so 'bhijñānācca taiḥ prāptaḥ putrako jīrṇaveśmani //
KSS, 1, 3, 76.1 ālokitaprabhāvaḥ pāṭalyā putrako 'rthitaśca tataḥ /
KSS, 4, 3, 91.2 vaiśvānaram arpitavān piṅgalikāputrakau yamajau //
KSS, 5, 1, 29.1 adyaiva narmaṇā sā hi kṛtakṛtrimaputrakā /
KSS, 6, 1, 109.2 brāhmaṇasyābhavañśiṣyāḥ sapta brāhmaṇaputrakāḥ //