Occurrences

Aitareyabrāhmaṇa
Gobhilagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Ṛgveda
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 6, 33, 2.0 aitaśo ha vai munir agner āyur dadarśa yajñasyāyātayāmam iti haika āhuḥ so 'bravīt putrān putrakā agner āyur adarśaṃ tad abhilapiṣyāmi yat kiṃca vadāmi tan me mā parigāteti sa pratyapadyataitā aśvā āplavante pratīpam prātisatvanam iti //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 9.0 śakvarīṇāṃ putrakā vrataṃ pārayiṣṇavo bhavateti //
Pañcaviṃśabrāhmaṇa
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
Ṛgveda
ṚV, 8, 69, 8.2 arcantu putrakā uta puraṃ na dhṛṣṇv arcata //
Buddhacarita
BCar, 2, 22.2 rathāṃśca goputrakasamprayuktān putrīśca cāmīkararūpyacitrāḥ //
Lalitavistara
LalVis, 7, 41.28 tadyathāpi nāma ānanda kasyacideva puruṣasyaikaputrako bhavet suvayāḥ pradakṣiṇagrāhī /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 13, 22.2 putrakāsmanniyogāt tvam etan naḥ paramaṃ hitam //
MBh, 1, 24, 8.1 pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka /
MBh, 1, 30, 15.7 parituṣṭāham etena karmaṇā tava putraka /
MBh, 1, 49, 6.2 vinatānimittaṃ paṇite dāsabhāvāya putrakāḥ //
MBh, 1, 68, 60.2 mūrdhnyupāghrāya putrakam /
MBh, 1, 70, 35.2 vihartum aham icchāmi sāhyaṃ kuruta putrakāḥ //
MBh, 1, 70, 38.2 kāmārthaḥ parihīṇo me tapye 'haṃ tena putrakāḥ //
MBh, 1, 78, 14.6 kiṃnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā /
MBh, 1, 79, 8.2 yauvanena careyaṃ vai viṣayāṃstava putraka //
MBh, 1, 89, 20.1 tatastasya mahīndrasya vitathaḥ putrako 'bhavat /
MBh, 1, 94, 57.3 anityatā ca martyānām ataḥ śocāmi putraka //
MBh, 1, 99, 35.1 tayor utpādayāpatyaṃ samartho hyasi putraka /
MBh, 1, 122, 31.9 gokṣīraṃ pibato dṛṣṭvā dhaninastatra putrakān /
MBh, 1, 123, 48.2 ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ //
MBh, 1, 124, 6.2 astrahetoḥ parākrāntān ye me drakṣyanti putrakān //
MBh, 1, 130, 1.9 arthaśāstraṃ mayādhītaṃ sāṅgā vedāśca putraka /
MBh, 1, 130, 15.1 samā hi kauraveyāṇāṃ vayam ete ca putraka /
MBh, 1, 143, 36.11 jyeṣṭhaḥ putro 'si pañcānāṃ sāhāyyaṃ kuru putraka /
MBh, 1, 145, 34.9 mama piṇḍodakanidhiṃ kathaṃ tyakṣyāmi putrakam /
MBh, 1, 170, 3.1 garbhān api yadā yūyaṃ bhṛgūṇāṃ ghnata putrakāḥ /
MBh, 1, 170, 14.1 aurva dṛṣṭaḥ prabhāvaste tapasograsya putraka /
MBh, 1, 170, 21.1 na hi naḥ kṣatriyāḥ kecin na lokāḥ sapta putraka /
MBh, 1, 172, 11.1 kaccit tātāpavighnaṃ te kaccin nandasi putraka /
MBh, 1, 220, 19.2 nājahat putrakān ārtā jaritā khāṇḍave nṛpa /
MBh, 1, 221, 2.1 niśāmya putrakān bālān mātā teṣāṃ tapasvinī /
MBh, 1, 221, 7.1 kiṃ nu me syāt kṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham /
MBh, 1, 221, 16.1 tato 'haṃ pāṃsunā chidram apidhāsyāmi putrakāḥ /
MBh, 1, 222, 17.2 yatra śārṅgā babhūvuste mandapālasya putrakāḥ //
MBh, 1, 223, 22.2 varjayeḥ putrakān mahyaṃ dahan dāvam iti sma ha //
MBh, 1, 224, 2.2 kathaṃ nvaśaktāḥ plavane lapite mama putrakāḥ //
MBh, 1, 224, 17.3 jagāma putrakān eva tvaritā putragṛddhinī //
MBh, 1, 225, 3.1 na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati /
MBh, 2, 23, 23.2 yad vakṣyasi mahābāho tat kariṣyāmi putraka //
MBh, 2, 45, 6.2 duryodhana kutomūlaṃ bhṛśam ārto 'si putraka /
MBh, 2, 45, 11.2 sa dīna iva durdharṣaḥ kasmācchocasi putraka //
MBh, 2, 46, 10.2 sthitaśca vacane tasya sadāham api putraka //
MBh, 2, 46, 15.2 tat prāpto 'si mahābāho kasmācchocasi putraka //
MBh, 2, 71, 47.2 saśastrarathapādātā bhogavantaśca putrakāḥ //
MBh, 3, 10, 10.1 paśyainaṃ karṣakaṃ raudraṃ durbalaṃ mama putrakam /
MBh, 3, 10, 20.1 yādṛśo me sutaḥ pāṇḍus tādṛśo me 'si putraka /
MBh, 3, 13, 80.2 anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha //
MBh, 3, 105, 17.2 yajñiyaṃ taṃ vinā hyaśvaṃ nāgantavyaṃ hi putrakāḥ //
MBh, 3, 106, 18.3 alābhena tathāśvasya paritapyāmi putraka //
MBh, 3, 127, 15.2 āsāṃ prāṇāḥ samāyattā mama cātraikaputrake //
MBh, 3, 204, 12.2 tathā tvayā kṛtaṃ sarvaṃ tadviśiṣṭaṃ ca putraka //
MBh, 3, 210, 1.2 kāśyapo hyatha vāsiṣṭhaḥ prāṇaś ca prāṇaputrakaḥ /
MBh, 3, 217, 3.2 vṛtaḥ kanyāgaṇaiḥ sarvair ātmanīnaiś ca putrakaiḥ //
MBh, 3, 259, 22.2 prīto 'smi vo nivartadhvaṃ varān vṛṇuta putrakāḥ /
MBh, 3, 281, 86.1 tvayā hīnau na jīvāva muhūrtam api putraka /
MBh, 3, 292, 10.1 svasti te 'stvāntarikṣebhyaḥ pārthivebhyaś ca putraka /
MBh, 5, 63, 1.2 duryodhana vijānīhi yat tvāṃ vakṣyāmi putraka /
MBh, 5, 88, 72.2 bhūyāṃste hīyate dharmo mā putraka vṛthā kṛthāḥ //
MBh, 5, 103, 31.2 nāsādayasi tān vīrāṃstāvajjīvasi putraka //
MBh, 5, 127, 19.1 duryodhana nibodhedaṃ vacanaṃ mama putraka /
MBh, 5, 130, 5.3 bhūyāṃste hīyate dharmo mā putraka vṛthā kṛthāḥ //
MBh, 5, 133, 28.1 prājñasya nṛpater āśu vṛddhir bhavati putraka /
MBh, 5, 143, 3.2 kuntibhojasya bhavane pārthastvam asi putraka //
MBh, 5, 147, 2.1 duryodhana nibodhedaṃ yat tvāṃ vakṣyāmi putraka /
MBh, 5, 186, 17.2 bhīṣmo vasūnām anyatamo diṣṭyā jīvasi putraka //
MBh, 6, 15, 52.2 bhīṣme hate bhṛśaṃ duḥkhānmanye śocanti putrakāḥ //
MBh, 6, 15, 61.2 kṣatradharme sthitāḥ pārthā nāparādhyanti putrakāḥ //
MBh, 6, 15, 71.2 dṛṣṭvā vinihataṃ bhīṣmaṃ manye śocanti putrakāḥ //
MBh, 6, 103, 73.1 striyāṃ strīnāmadheye ca vikale caikaputrake /
MBh, 7, 50, 41.1 hā putrakāvitṛptasya satataṃ putradarśane /
MBh, 7, 54, 16.2 santo yāṃ gatim icchanti prāptastāṃ tava putrakaḥ //
MBh, 7, 55, 18.1 aho hyakāle prasthānaṃ kṛtavān asi putraka /
MBh, 7, 55, 24.2 ekapatnyaśca yāṃ yānti tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 26.2 paiśunyācca nivṛttānāṃ tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 27.2 amoghātithināṃ yā ca tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 28.2 na cānyadārasevīnāṃ tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 30.2 paropatāpatyaktānāṃ tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 31.2 yāṃ gatiṃ sādhavo yānti tāṃ gatiṃ vraja putraka //
MBh, 7, 61, 28.1 eteṣāṃ matam ājñāya yadi varteta putrakaḥ /
MBh, 7, 61, 45.2 dṛṣṭvemāṃ phalanirvṛttiṃ manye śocanti putrakāḥ //
MBh, 7, 89, 30.2 śinīnām ṛṣabhaṃ caiva manye śocanti putrakāḥ //
MBh, 7, 89, 31.2 palāyamānāṃśca kurūnmanye śocanti putrakāḥ //
MBh, 7, 89, 32.2 palāyane kṛtotsāhānmanye śocanti putrakāḥ //
MBh, 7, 89, 33.2 hatāṃśca yodhān saṃdṛśya manye śocanti putrakāḥ //
MBh, 7, 89, 34.2 dhāvamānān raṇe vyagrānmanye śocanti putrakāḥ //
MBh, 7, 89, 35.2 tatra sātyakipārthābhyāṃ manye śocanti putrakāḥ //
MBh, 7, 89, 36.2 nirāśā vijaye sarve manye śocanti putrakāḥ //
MBh, 7, 89, 37.2 kṣaṇena dṛṣṭvā tau vīrau manye śocanti putrakāḥ //
MBh, 7, 110, 20.2 ātmāparādhāt sumahannūnaṃ tapyati putrakaḥ //
MBh, 7, 148, 40.1 ghaṭotkaca vijānīhi yat tvāṃ vakṣyāmi putraka /
MBh, 8, 5, 86.2 duḥśāsanaṃ ca nihataṃ manye śocati putrakaḥ //
MBh, 8, 5, 89.2 vidrutān rathino dṛṣṭvā manye śocati putrakaḥ //
MBh, 9, 2, 15.1 nanu nāmāham aśrauṣaṃ vacanaṃ tava putraka /
MBh, 9, 2, 29.1 teṣāṃ madhye sthitā yatra hanyante mama putrakāḥ /
MBh, 9, 50, 45.1 tato 'bravīd ṛṣigaṇo bālastvam asi putraka /
MBh, 11, 17, 7.1 yathā na yudhyamānastvaṃ sampramuhyasi putraka /
MBh, 12, 117, 15.3 eṣa śvarūparahito dvīpī bhavasi putraka //
MBh, 12, 124, 10.2 ājāneyā vahanti tvāṃ kasmācchocasi putraka //
MBh, 12, 124, 14.3 viśiṣṭāṃ vā naravyāghra śīlavān bhava putraka //
MBh, 12, 124, 68.1 etad viditvā tattvena śīlavān bhava putraka /
MBh, 12, 160, 66.1 mahendro lokapālebhyo lokapālāstu putraka /
MBh, 12, 274, 49.2 śāntyarthaṃ sarvabhūtānāṃ śṛṇu taccāpi putraka //
MBh, 12, 309, 6.2 anitye priyasaṃvāse kathaṃ svapiṣi putraka //
MBh, 12, 309, 38.1 smṛtiśca saṃnirudhyate purā taveha putraka /
MBh, 12, 309, 71.1 kiṃ te dhanena kiṃ bandhubhiste kiṃ te putraiḥ putraka yo mariṣyasi /
MBh, 12, 337, 57.1 etad vaḥ kathitaṃ sarvaṃ yanmāṃ pṛcchatha putrakāḥ /
MBh, 13, 1, 24.2 nāsmin hate pannage putrako me samprāpsyate lubdhaka jīvitaṃ vai /
MBh, 13, 12, 20.2 saṃprītyā bhujyatāṃ rājyaṃ vanaṃ yāsyāmi putrakāḥ /
MBh, 13, 12, 23.1 ekatra bhujyatāṃ rājyaṃ bhrātṛbhāvena putrakāḥ /
MBh, 13, 14, 13.1 pradyumnacārudeṣṇādīn rukmiṇyā vīkṣya putrakān /
MBh, 13, 14, 84.2 tatprasādācca kāmebhyaḥ phalaṃ prāpsyasi putraka //
MBh, 13, 29, 14.1 tadaiva krodhaharṣau ca kāmadveṣau ca putraka /
MBh, 13, 40, 30.1 śikhī jaṭī cīravāsāḥ punar bhavati putraka /
MBh, 13, 45, 2.2 yāputrakasyāpyarikthasya pratipat sā tadā bhavet //
MBh, 13, 54, 11.1 mayūrān kukkuṭāṃścāpi putrakāñ jīvajīvakān /
MBh, 13, 80, 15.2 nānāvarṇāḥ śṛṅgavantyastā vyarocanta putraka //
MBh, 13, 101, 65.2 tvam apyetad viditveha sarvam ācara putraka //
MBh, 13, 120, 14.2 samprāptāste gatiṃ puṇyāṃ tasmānmā śoca putraka //
MBh, 13, 144, 7.1 asmiṃlloke raukmiṇeya tathāmuṣmiṃśca putraka /
MBh, 13, 144, 9.1 tat kathaṃ nādriyeyaṃ vai īśvaro 'smīti putraka /
MBh, 13, 144, 39.1 na tu pādatale lipte kasmāt te putrakādya vai /
MBh, 13, 144, 46.1 etad vratam ahaṃ kṛtvā mātrā te saha putraka /
MBh, 13, 144, 47.2 yad bhinnaṃ yacca vai dagdhaṃ tena vipreṇa putraka //
MBh, 14, 60, 14.2 spardhate sma raṇe nityaṃ duhituḥ putrako mama //
MBh, 14, 78, 4.2 yajñiyaṃ viṣayānte māṃ nāyotsīḥ kiṃ nu putraka //
MBh, 14, 78, 25.2 sadṛśaṃ karma te dṛṣṭvā prītimān asmi putraka //
MBh, 14, 81, 8.2 nainaṃ śakto hi saṃgrāme jetuṃ śakro 'pi putraka //
MBh, 14, 93, 35.2 vṛddho 'haṃ dhārayiṣyāmi tvaṃ balī bhava putraka //
MBh, 15, 22, 12.1 āyasaṃ hṛdayaṃ nūnaṃ mandāyā mama putraka /
MBh, 15, 23, 14.2 tadānīṃ vidurāvākyair iti tad vitta putrakāḥ //
MBh, 15, 31, 10.1 bāhubhyāṃ sampariṣvajya samunnāmya ca putrakam /
MBh, 15, 35, 23.2 saṃśayacchedanārthaṃ hi prāptaṃ māṃ viddhi putraka //
MBh, 15, 44, 40.1 āgamā vaḥ śivāḥ santu svasthā bhavata putrakāḥ /
MBh, 15, 44, 41.2 tasmāt putraka gaccha tvaṃ śiṣṭam alpaṃ hi naḥ prabho //
MBh, 16, 7, 7.1 nityaṃ tvaṃ kuruśārdūla kṛṣṇaśca mama putrakaḥ /
MBh, 18, 3, 29.1 bho bho rājanmahāprājña prīto 'smi tava putraka /
Manusmṛti
ManuS, 2, 151.2 putrakā iti hovāca jñānena parigṛhya tān //
Rāmāyaṇa
Rām, Bā, 19, 20.1 sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake /
Rām, Bā, 19, 23.2 bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam //
Rām, Bā, 19, 24.2 yajñavighnakarau tau te naiva dāsyāmi putrakam //
Rām, Bā, 38, 13.1 tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ /
Rām, Bā, 46, 4.1 vātaskandhā ime sapta carantu divi putrakāḥ /
Rām, Bā, 61, 9.2 asya jīvitamātreṇa priyaṃ kuruta putrakāḥ //
Rām, Bā, 61, 19.1 ime tu gāthe dve divye gāyethā muniputraka /
Rām, Bā, 61, 24.2 indram indrānujaṃ caiva yathāvan muniputrakaḥ //
Rām, Bā, 67, 8.2 yadṛcchayāgatair vīrair nirjitā tava putrakaiḥ //
Rām, Bā, 70, 3.1 tasya putro mithir nāma janako mithiputrakaḥ /
Rām, Ay, 1, 2.1 ayaṃ kekayarājasya putro vasati putraka /
Rām, Ay, 4, 16.2 atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka //
Rām, Ay, 4, 40.1 kalyāṇe bata nakṣatre mayi jāto 'si putraka /
Rām, Ay, 22, 7.2 mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka //
Rām, Ay, 22, 9.2 sarvasampattayo rāma svastimān gaccha putraka //
Rām, Ay, 58, 36.2 nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka //
Rām, Ay, 58, 38.2 dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka /
Rām, Utt, 33, 16.1 tat putraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā /
Rām, Utt, 64, 5.2 akāle kālam āpannaṃ duḥkhāya mama putraka //
Rām, Utt, 64, 6.2 ahaṃ ca jananī caiva tava śokena putraka //
Rām, Utt, 70, 10.1 tasmād daṇḍe mahābāho yatnavān bhava putraka /
Rām, Utt, 87, 17.2 na smarāmyanṛtaṃ vākyaṃ tathemau tava putrakau //
Bodhicaryāvatāra
BoCA, 2, 6.1 ādāya buddhyā munipuṃgavebhyo niryātayāmyeṣa saputrakebhyaḥ /
BoCA, 6, 13.1 durgāputrakakarṇāṭā dāhacchedādivedanām /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 22.2 khalīkṛtaiḥ kim asmābhir vṛtheva kulaputrakaiḥ //
BKŚS, 4, 63.1 kva devīty uktayākhyātam udyāne putrakasya sā /
BKŚS, 4, 68.2 mūlaṃ kulataroḥ kasya kiyantaḥ putrakā iti //
BKŚS, 5, 154.1 tacchiṣyās tu tadādiṣṭā mām ādāya saputrakām /
BKŚS, 5, 315.2 śāpād asmād vimokṣyethe vibhītaṃ mā sma putrakau //
BKŚS, 9, 88.1 tenoktaṃ cakravartitvaṃ na te paśyāmi putraka /
BKŚS, 14, 8.2 bhavitā bhavatoḥ putraḥ putrakau duḥkham ujhatam //
BKŚS, 18, 97.1 kulaputrakavṛttena sthātavyam adhunā tvayā /
BKŚS, 18, 152.1 atha nimbataror mūle dattakaṃ nāma putrakam /
BKŚS, 18, 578.1 athāvāṃ munir āha sma khinnau sthaḥ putrakau ciram /
BKŚS, 20, 215.2 mā ciraṃ putrakāḥ sthāta bhāryājñātigṛheṣv iti //
BKŚS, 20, 375.2 dāvadāhabhayād bālān paritrāyasva putrakān //
BKŚS, 22, 18.2 yayoḥ syād īdṛśaḥ putraḥ pitarau tau saputrakau //
BKŚS, 23, 111.1 ekadā nau pitāvocat putrakau śṛṇutaṃ hitam /
BKŚS, 26, 25.2 nāyam artho mahānarthaḥ prakāśyaḥ putrakair iti //
Daśakumāracarita
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
Divyāvadāna
Divyāv, 1, 80.0 mātā sāśrudurdinavadanā kathayati putra kadācidahaṃ putrakaṃ punarapi jīvantaṃ drakṣyāmīti //
Divyāv, 2, 54.0 sa kathayati putrakāḥ na tāvanmayā niveśaḥ kṛto yāvatsuvarṇalakṣaḥ samudānīta iti //
Divyāv, 2, 81.0 tena te 'bhihitāḥ putrakāḥ kāṣṭhāni samudānayateti //
Divyāv, 2, 88.0 sa kathayati putrakāḥ dṛṣṭo vaḥ tāta dṛṣṭaḥ //
Divyāv, 2, 91.0 putrakāḥ na yuṣmābhirmamātyayāt strīṇāṃ śrotavyam //
Divyāv, 2, 643.0 dṛṣṭvā ca punaḥ sasambhramāt tatsakāśamupasaṃkramya kathayati cirādbata putrakaṃ paśyāmīti //
Divyāv, 8, 71.1 yathā hi mātā priyamekaputrakaṃ hyavekṣate rakṣati cāsya jīvitam /
Divyāv, 8, 96.0 priyamivaikaputrakamiva rājyaṃ kārayati //
Harivaṃśa
HV, 12, 27.2 gamyatāṃ putrakāś ceti putrair uktāś ca te tadā //
HV, 12, 34.1 uktāś ca yasmād yuṣmābhiḥ putrakā iti vai vayam /
Kumārasaṃbhava
KumSaṃ, 1, 29.1 mandākinīsaikatavedikābhiḥ sā kandukaiḥ kṛtrimaputrakaiś ca /
Kūrmapurāṇa
KūPur, 1, 9, 75.1 yadarthitaṃ bhagavatā tat kariṣyāmi putraka /
KūPur, 1, 15, 52.1 dṛṣṭvā nṛsiṃhavapuṣaṃ prahrādaṃ jyeṣṭhaputrakam /
KūPur, 1, 24, 39.2 avindat putrakān rudrāt surabhirbhaktisaṃyutā //
KūPur, 1, 25, 100.2 śūlapāṇirbhaviṣyāmi krodhajastava putrakaḥ //
KūPur, 2, 37, 15.1 ṛṣīṇāṃ putrakā ye syuryuvāno jitamānasāḥ /
KūPur, 2, 37, 53.2 kanyakānāṃ priyā cāsya dūṣayāmāsa putrakān //
Liṅgapurāṇa
LiPur, 1, 23, 26.1 sarvarūpā tathā ceme saṃvṛttā mama putrakāḥ /
LiPur, 1, 23, 29.2 dharmasya pādāścatvāraścatvāro mama putrakāḥ //
LiPur, 1, 24, 21.2 tatrāpi ca bhaviṣyanti catvāro mama putrakāḥ //
LiPur, 1, 62, 15.1 svakarmaṇā paraṃ sthānaṃ prāptumarhasi putraka /
LiPur, 1, 64, 26.1 svaputraṃ ca smaran duḥkhātpunarehyehi putraka /
LiPur, 1, 82, 16.2 naigameyādibhir divyaiścaturbhiḥ putrakairvṛtā //
LiPur, 1, 105, 12.2 maheśvarasya putrako 'bhivandya tātam ambikām //
LiPur, 1, 105, 22.1 māṃ ca nārāyaṇaṃ vāpi brahmāṇam api putraka /
Matsyapurāṇa
MPur, 13, 15.1 daśānāṃ tvaṃ ca bhavitā pitṝṇāmekaputrakaḥ /
MPur, 21, 5.2 uvāca dīnayā vācā kimetaditi putrakāḥ //
MPur, 24, 62.2 kāmārthaḥ parihīno me 'tṛpto 'haṃ tena putrakāḥ //
MPur, 32, 14.2 kiṃ nāmadheyagotre vaḥ putrakā brāhmaṇaḥ pitā //
MPur, 33, 9.2 yauvanena careyaṃ vai viṣayāṃstava putraka //
MPur, 46, 1.3 pauruṣājjajñire śūrādbhojāyāṃ putrakā daśa //
MPur, 49, 39.1 tasya bhāryā viśālā tu suṣuve putrakatrayam /
MPur, 140, 64.1 bālo'yaṃ duḥkhalabdhaśca mayā pāvaka putrakaḥ /
MPur, 146, 45.2 bahavo me hatāḥ putrāḥ sahasrākṣeṇa putraka //
MPur, 154, 501.1 sakhībhiḥ sahitā krīḍāṃ cakre kṛtrimaputrakaiḥ /
MPur, 154, 503.1 putrakaṃ krīḍatī devī taṃ cāpyarpayadambhasi /
MPur, 154, 510.2 phalaṃ kiṃ bhavitā devi kalpitaistaruputrakaiḥ /
MPur, 155, 28.2 uvāca vīrakaṃ mātā śokaṃ putraka mā kṛthāḥ //
MPur, 155, 32.2 dṛṣṭvā parāṃstriyaṃ cātra vadethā mama putraka //
MPur, 175, 60.1 tato yugānte bhūtānāmeṣa cāhaṃ ca putraka /
Suśrutasaṃhitā
Su, Ka., 7, 4.1 lālanaḥ putrakaḥ kṛṣṇo haṃsiraścikvirastathā /
Su, Ka., 7, 11.2 putrakeṇāṅgasādaśca pāṇḍuvarṇaśca jāyate //
Tantrākhyāyikā
TAkhy, 1, 607.1 so 'nyasmin vaṇikputrake tāṃ nikṣipya deśāntaram arthopārjanāya prāyāt //
Viṣṇupurāṇa
ViPur, 1, 11, 16.2 suruciḥ satyam āhedaṃ svalpabhāgyo 'si putraka /
ViPur, 1, 11, 18.2 yasya puṇyāni tasyaiva matvaitacchāmya putraka //
ViPur, 1, 11, 21.1 tathāpi duḥkhaṃ na bhavān kartum arhati putraka /
ViPur, 1, 12, 15.1 putrakāsmān nivartasva śarīravyayadāruṇāt /
ViPur, 1, 12, 19.1 kālaḥ krīḍanakānāṃ yas tava bālasya putraka /
ViPur, 1, 17, 29.2 samāhūyābravīd gāthā kācit putraka gīyatām //
ViPur, 4, 4, 26.1 gacchainaṃ pitāmahāyāśvaṃ prāpaya varaṃ vṛṇīṣva ca putraka pautrāśca te svargād gaṅgāṃ bhuvam āneṣyanta iti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 14.1 dehābhimānapāśena ciraṃ baddho 'si putraka /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 5.1 tān babhāṣe svabhūḥ putrān prajāḥ sṛjata putrakāḥ /
BhāgPur, 3, 16, 34.2 hāhākāro mahān āsīd vimānāgryeṣu putrakāḥ //
BhāgPur, 3, 24, 13.1 etāvaty eva śuśrūṣā kāryā pitari putrakaiḥ /
BhāgPur, 4, 8, 27.2 nādhunāpy avamānaṃ te sammānaṃ vāpi putraka /
Bhāratamañjarī
BhāMañj, 1, 347.2 jarayā yauvanaṃ mahyaṃ putrakā dīyatāmiti //
BhāMañj, 1, 757.1 nyagrodhamūle vinyasya tatra kuntīṃ saputrakām /
BhāMañj, 5, 474.2 gaṇanāpūraṇaṃ loke sa puṃsāṃ dharmaputrakaḥ //
BhāMañj, 5, 642.1 śikhaṇḍītikṛtābhikhyaḥ sā kanyā kūṭaputrakaḥ /
BhāMañj, 7, 256.2 sadācāravratajuṣāṃ gatimāpnuhi putraka //
BhāMañj, 12, 36.1 itaḥ subhadrā saubhadraṃ putrakaṃ putravatsalā /
BhāMañj, 13, 70.2 ajātaśmaśravo bālāḥ purā brāhmaṇaputrakāḥ //
BhāMañj, 13, 652.2 gacchanti kāṣṭhavattyaktvā putrakaṃ yatra mānuṣāḥ //
BhāMañj, 13, 1225.1 brāhmaṇī gautamī nāma putrakaṃ putravatsalā /
Garuḍapurāṇa
GarPur, 1, 9, 2.1 dviguṇaṃ putrake homaṃ triguṇaṃ sādhake matam /
GarPur, 1, 42, 1.3 ācāryaḥ sādhakaḥ kuryātputrakaḥ samayī hara //
GarPur, 1, 87, 47.1 kṣetravarṇo dṛḍheṣuśca ārdrakaḥ putrakastathā /
GarPur, 1, 115, 1.2 kumāryāṃ ca kumitraṃ ca kurājānaṃ kuputrakam /
Hitopadeśa
Hitop, 0, 24.1 hā hā putraka nādhītaṃ gatāsv etāsu rātriṣu /
Kathāsaritsāgara
KSS, 1, 3, 21.2 nāmnā putraka evāyaṃ yuṣmākaṃ bālaputrakaḥ //
KSS, 1, 3, 21.2 nāmnā putraka evāyaṃ yuṣmākaṃ bālaputrakaḥ //
KSS, 1, 3, 24.2 babhūva putrako rājā tapo'dhīnā hi saṃpadaḥ //
KSS, 1, 3, 25.1 kadācidyajñadatto 'tha rahaḥ putrakamabravīt /
KSS, 1, 3, 35.2 ityukto yajñadattena putrakastattathākarot //
KSS, 1, 3, 38.1 kālena rājyakāmāste putrakaṃ taṃ jighāṃsavaḥ /
KSS, 1, 3, 40.2 puruṣān putrako 'pṛcchat kasmān nihatha mām iti //
KSS, 1, 3, 41.2 tatas tān mohitān devyā buddhimān putrako 'vadat //
KSS, 1, 3, 43.2 hataḥ putraka ityūcus tatpitṝṇāṃ puro mṛṣā //
KSS, 1, 3, 45.1 atrāntare sa rājāpi putrakaḥ satyasaṃgaraḥ /
KSS, 1, 3, 48.2 etat tadvacanaṃ śrutvā hasan provāca putrakaḥ //
KSS, 1, 3, 51.1 tacchrutvā putrako 'vādīt kiṃ yuddhenāstv ayaṃ paṇaḥ /
KSS, 1, 3, 56.2 uvāsālakṣitastatra putrakaḥ śīrṇasadmani //
KSS, 1, 3, 57.1 kadācitsātha saṃprītā vṛddhā putrakamabravīt /
KSS, 1, 3, 68.2 āyayau paścime bhāge tadvṛddhāveśma putrakaḥ //
KSS, 1, 3, 71.2 putrakasya prasuptasya nyastaṃ vāsasyalaktakam //
KSS, 1, 3, 72.2 so 'bhijñānācca taiḥ prāptaḥ putrako jīrṇaveśmani //
KSS, 1, 3, 76.1 ālokitaprabhāvaḥ pāṭalyā putrako 'rthitaśca tataḥ /
KSS, 4, 3, 91.2 vaiśvānaram arpitavān piṅgalikāputrakau yamajau //
KSS, 5, 1, 29.1 adyaiva narmaṇā sā hi kṛtakṛtrimaputrakā /
KSS, 6, 1, 109.2 brāhmaṇasyābhavañśiṣyāḥ sapta brāhmaṇaputrakāḥ //
Rasaratnasamuccaya
RRS, 15, 19.1 arśoghnaṃ vaṭakaṃ vakṣye putrakaṃ śṛṇu bhadraka /
Skandapurāṇa
SkPur, 12, 40.1 grāharāja mahāsattva bālakaṃ hy ekaputrakam /
SkPur, 18, 33.2 vasiṣṭhasya mahābhāga tvaṃ nivāraya putraka //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 17.0 iyaṃ svapratyayasiddhā putrakādeḥ śivātmanaḥ sadbhāvasya pāramārthikasvarūpasya dāyinī nirvāṇadīkṣā //
Tantrasāra
TantraS, Viṃśam āhnikam, 38.0 adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā //
Tantrāloka
TĀ, 3, 85.1 kṣobhādhāramimaṃ prāhuḥ śrīsomānandaputrakāḥ /
TĀ, 4, 64.2 pakṣeṇa sādhako 'rdhārdhātputrakaḥ samayī tathā //
TĀ, 16, 1.1 atha putrakatvasiddhyai nirūpyate śivanirūpito 'tra vidhiḥ /
TĀ, 16, 1.2 yadā tu samayasthasya putrakatve niyojanam /
TĀ, 16, 298.1 putrako vā na tāvānsyādapitu svabalocitaḥ /
TĀ, 17, 49.1 tattveśvara tvayā nāsya putrakasya śivājñayā /
TĀ, 19, 31.2 samayī putrako vāpi paṭhedvidyāmimāṃ tathā //
TĀ, 26, 4.2 vaktavyaṃ putrakādīnāṃ tanmayatvaprasiddhaye //
Vetālapañcaviṃśatikā
VetPV, Intro, 19.3 daivajñaṃ putrakaṃ mitraṃ phalena phalam ādiśet //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 19.1 tadāhaṃ tatra yāsyāmi brahmaṇā saha putraka /
Haribhaktivilāsa
HBhVil, 3, 34.3 gaṅgādisarvatīrtheṣu snāto bhavati putraka //
HBhVil, 5, 398.2 śālagrāmaśilābimbaṃ nārcitaṃ yadi putraka //
HBhVil, 5, 403.1 tasmād bhaktyā ca madbhaktaiḥ prītyarthe mama putraka /
HBhVil, 5, 406.1 pramāṇam asti sarvasya sukṛtasya hi putraka /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 149.1 tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke 'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 52, 16.1 abhivādayate nityaṃ bhaktimān muniputrakaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 13.1 adhāvatsahitaḥ sarvaiḥ sa rājā rājaputrakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 11.2 āgataṃ tvāṃ gṛhadvāre kadā drakṣyāmi putraka //
SkPur (Rkh), Revākhaṇḍa, 56, 17.1 sadā mudānvito rājā sabhāryo bahuputrakaḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 17.1 sarvadharmasamāyukto medhāvī bījaputrakaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 3.2 mahānandas tadā jātastriṣu lokeṣu putraka //
SkPur (Rkh), Revākhaṇḍa, 103, 125.1 mama vṛddhasya dīnasya gatistvaṃ kila putraka /
SkPur (Rkh), Revākhaṇḍa, 103, 135.2 pañcatve te 'pi śocanti mandabhāgyo 'smi putraka //
SkPur (Rkh), Revākhaṇḍa, 193, 66.2 tadā vairādayo bhāvāḥ kriyatām na tu putraka //