Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 13, 80.2 anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha //
MBh, 3, 217, 3.2 vṛtaḥ kanyāgaṇaiḥ sarvair ātmanīnaiś ca putrakaiḥ //
Rāmāyaṇa
Rām, Bā, 67, 8.2 yadṛcchayāgatair vīrair nirjitā tava putrakaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 22.2 khalīkṛtaiḥ kim asmābhir vṛtheva kulaputrakaiḥ //
BKŚS, 26, 25.2 nāyam artho mahānarthaḥ prakāśyaḥ putrakair iti //
Kumārasaṃbhava
KumSaṃ, 1, 29.1 mandākinīsaikatavedikābhiḥ sā kandukaiḥ kṛtrimaputrakaiś ca /
Liṅgapurāṇa
LiPur, 1, 82, 16.2 naigameyādibhir divyaiścaturbhiḥ putrakairvṛtā //
Matsyapurāṇa
MPur, 154, 501.1 sakhībhiḥ sahitā krīḍāṃ cakre kṛtrimaputrakaiḥ /
MPur, 154, 510.2 phalaṃ kiṃ bhavitā devi kalpitaistaruputrakaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 24, 13.1 etāvaty eva śuśrūṣā kāryā pitari putrakaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 13.1 adhāvatsahitaḥ sarvaiḥ sa rājā rājaputrakaiḥ /