Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasaratnasamuccaya
Śivapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 13, 13.0 eṣa panthā urugāyaḥ suśevo yam putriṇa ākramante viśokāḥ tam paśyanti paśavo vayāṃsi ca tasmāt te mātrāpi mithunībhavanti //
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 62.2 indrāpatighnīm putriṇīm āsmabhyaṃ savitar vaha //
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 15.1 catvāro varṇāḥ putriṇaḥ sākṣiṇaḥ syur anyatra śrotriyarājanyapravrajitamānuṣyahīnebhyaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 2, 6.2 sa eṣa putrī prajāvān udgītho yaḥ prāṇaḥ /
Taittirīyasaṃhitā
TS, 2, 2, 4, 4.3 indrāya putriṇe puroḍāśam ekādaśakapālam prajākāmaḥ /
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
Vasiṣṭhadharmasūtra
VasDhS, 11, 42.2 yad gayāstho dadāty annaṃ pitaras tena putriṇa iti //
VasDhS, 11, 48.3 yajñena devebhyaḥ prajayā pitṛbhyo brahmacaryeṇa ṛṣibhya ity eṣa vānṛṇo yajvā yaḥ putrī brahmacaryavān iti //
VasDhS, 17, 2.1 anantāḥ putriṇāṃ lokā nāputrasya loko 'sti //
VasDhS, 17, 23.3 putrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 1, 10.0 putrī paśumān bhavati sarvam āyur etyasyāruṇikeyo devayāṃcakre //
ŚāṅkhĀ, 8, 2, 19.0 putrī paśumān bhavati sarvam āyur eti //
Ṛgveda
ṚV, 5, 4, 11.2 aśvinaṃ sa putriṇaṃ vīravantaṃ gomantaṃ rayiṃ naśate svasti //
ṚV, 8, 31, 8.1 putriṇā tā kumāriṇā viśvam āyur vy aśnutaḥ /
Mahābhārata
MBh, 1, 13, 21.2 tāṃ gatiṃ prāpnuvantīha putriṇo yāṃ vrajanti ha //
MBh, 1, 42, 3.6 na te kratuśatair lokāḥ prāpyante divi mānada tapobhir vividhair vāpi yāṃllokān putriṇo gatāḥ //
MBh, 1, 89, 19.1 tataḥ putriṇam ātmānaṃ jñātvā pauravanandanaḥ /
MBh, 1, 113, 30.3 tvatkṛte 'haṃ pṛthuśroṇi gaccheyaṃ putriṇāṃ gatim /
MBh, 3, 74, 12.2 anuvratāṃ sābhikāmāṃ putriṇīṃ tyaktavān katham //
MBh, 3, 217, 5.2 yajanti putrakāmāś ca putriṇaś ca sadā janāḥ //
MBh, 7, 16, 24.1 yajvānaḥ putriṇo lokyāḥ kṛtakṛtyāstanutyajaḥ /
MBh, 13, 62, 25.2 annadaḥ paśumān putrī dhanavān bhogavān api //
MBh, 13, 134, 41.1 yā nārī prayatā dakṣā yā nārī putriṇī bhavet /
Manusmṛti
ManuS, 8, 62.1 gṛhiṇaḥ putriṇo maulāḥ kṣatraviṭśūdrayonayaḥ /
ManuS, 9, 105.1 jyeṣṭhena jātamātreṇa putrī bhavati mānavaḥ /
ManuS, 9, 180.2 sarvāṃs tāṃs tena putreṇa putriṇo manur abravīt //
ManuS, 9, 181.1 sarvāsām ekapatnīnām ekā cet putriṇī bhavet /
Rāmāyaṇa
Rām, Ki, 23, 12.1 patihīnā tu yā nārī kāmaṃ bhavatu putriṇī /
Rām, Yu, 38, 2.1 ūcur lakṣaṇikā ye māṃ putriṇyavidhaveti ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 53.1 evamādīn asau dṛṣṭvā svargiṇaḥ putriṇo nṛpān /
BKŚS, 4, 75.2 yāsau piṅgalikā sā naḥ putriṇī kathyatām iti //
BKŚS, 22, 309.2 tvayā dhīratayā putri tathā saṃpādyatām iti //
Kātyāyanasmṛti
KātySmṛ, 1, 573.1 yā svaputraṃ tu jahyāt strī samartham api putriṇī /
Liṅgapurāṇa
LiPur, 1, 101, 1.2 kathaṃ himavataḥ putrī babhūvāṃbā satī śubhā /
Nāradasmṛti
NāSmṛ, 2, 1, 17.1 putriṇī tu samutsṛjya putraṃ strī yānyam āśrayet /
Suśrutasaṃhitā
Su, Sū., 29, 28.1 strī putriṇī savatsā gaur vardhamānam alaṃkṛtā /
Su, Śār., 2, 34.2 bhavantyṛṇasya moktāraḥ satputrāḥ putriṇe hitāḥ //
Viṣṇusmṛti
ViSmṛ, 8, 8.1 kulajā vṛttavittasampannā yajvānas tapasvinaḥ putriṇo dharmajñā adhīyānāḥ satyavantas traividyavṛddhāś ca //
Bhāgavatapurāṇa
BhāgPur, 11, 9, 3.1 na me mānāpamānau sto na cintā gehaputriṇām /
Bhāratamañjarī
BhāMañj, 13, 1276.2 caruṃ ca prāpya maddattaṃ putriṇītyavadanmuniḥ //
BhāMañj, 13, 1696.1 kīṭikāpremabaddhasya sūkṣmakīṭakaputriṇaḥ /
Garuḍapurāṇa
GarPur, 1, 65, 46.1 aṅguṣṭhamūlajaiḥ putrī syāddīrghāṅguliparvakaḥ /
GarPur, 1, 83, 58.2 gayāstho yo dadātyannaṃ pitarastena putriṇaḥ //
Kathāsaritsāgara
KSS, 3, 6, 99.2 nananduḥ siddhakāryāś ca devā gaurī ca putriṇī //
KSS, 4, 3, 61.1 adhyāsta sā ca taccitraṃ putriṇībhiḥ pariṣkṛtam /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 12.2, 6.0 putriṇe rajaḥ //
Rasaratnasamuccaya
RRS, 22, 11.1 māsatrayaprayogeṇa vandhyā bhavati putriṇī /
RRS, 22, 11.2 putriṇyai snānaśuddhāyai jaratkauśikacakṣuṣī //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 20.2 sa procyate puttra ihāpyamutra puttrī sa tenāpi bhavet pitāsau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 95.2 putriṇī putrarahitā hyaputrā putriṇī tathā //
SkPur (Rkh), Revākhaṇḍa, 26, 95.2 putriṇī putrarahitā hyaputrā putriṇī tathā //
SkPur (Rkh), Revākhaṇḍa, 26, 165.1 durbhagā subhagatvaṃ ca subhagā putriṇī bhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 165.2 putriṇyakṣayamāpnoti na śokaṃ paśyati kvacit //
SkPur (Rkh), Revākhaṇḍa, 93, 6.2 payo gosambhavaṃ sadyaḥ savatsā jīvaputriṇī //
SkPur (Rkh), Revākhaṇḍa, 208, 8.1 ṛṇatrayādvimucyante hyaputrāḥ putriṇastathā /
Sātvatatantra
SātT, 2, 9.1 yajñe sa eva rucinā manuputriputra āhūtisūtir asurāraṇivahnikalpaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 11.1 eṣa panthā vitato devayāno yenākramante putriṇo ye viśokāḥ /