Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Nāradasmṛti
Suśrutasaṃhitā
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnasamuccaya
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 13, 134, 41.1 yā nārī prayatā dakṣā yā nārī putriṇī bhavet /
Manusmṛti
ManuS, 9, 181.1 sarvāsām ekapatnīnām ekā cet putriṇī bhavet /
Rāmāyaṇa
Rām, Ki, 23, 12.1 patihīnā tu yā nārī kāmaṃ bhavatu putriṇī /
Rām, Yu, 38, 2.1 ūcur lakṣaṇikā ye māṃ putriṇyavidhaveti ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 75.2 yāsau piṅgalikā sā naḥ putriṇī kathyatām iti //
Kātyāyanasmṛti
KātySmṛ, 1, 573.1 yā svaputraṃ tu jahyāt strī samartham api putriṇī /
Nāradasmṛti
NāSmṛ, 2, 1, 17.1 putriṇī tu samutsṛjya putraṃ strī yānyam āśrayet /
Suśrutasaṃhitā
Su, Sū., 29, 28.1 strī putriṇī savatsā gaur vardhamānam alaṃkṛtā /
Bhāratamañjarī
BhāMañj, 13, 1276.2 caruṃ ca prāpya maddattaṃ putriṇītyavadanmuniḥ //
Kathāsaritsāgara
KSS, 3, 6, 99.2 nananduḥ siddhakāryāś ca devā gaurī ca putriṇī //
Rasaratnasamuccaya
RRS, 22, 11.1 māsatrayaprayogeṇa vandhyā bhavati putriṇī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 95.2 putriṇī putrarahitā hyaputrā putriṇī tathā //
SkPur (Rkh), Revākhaṇḍa, 26, 95.2 putriṇī putrarahitā hyaputrā putriṇī tathā //
SkPur (Rkh), Revākhaṇḍa, 26, 165.1 durbhagā subhagatvaṃ ca subhagā putriṇī bhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 165.2 putriṇyakṣayamāpnoti na śokaṃ paśyati kvacit //
SkPur (Rkh), Revākhaṇḍa, 93, 6.2 payo gosambhavaṃ sadyaḥ savatsā jīvaputriṇī //