Occurrences

Bhāradvājagṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Bhāradvājagṛhyasūtra
BhārGS, 3, 21, 12.0 prāpte prājāpatye tasya vichittis tasya tu punarādheyam //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 30.0 teno haivāsya punarādheyam upāptaṃ bhavati //
Kāṭhakasaṃhitā
KS, 8, 15, 1.0 agner vai bhāgaḥ punarādheyam //
KS, 8, 15, 17.0 etāni vai punarādheyasya rūpāṇi //
KS, 9, 3, 9.0 āgneyam etat kriyate yat punarādheyam //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 2, 1.0 agner vai bhāgaḥ punarādheyam //
MS, 1, 7, 2, 11.0 etāni vai punarādheyasya rūpāṇi //
MS, 1, 7, 2, 25.0 tad ya evaṃ vidvān punarādheyam ādhatta etābhir evāgnes tanūbhiḥ sambhavati //
MS, 1, 7, 4, 25.0 āgneyaṃ vā etat kriyate yat punarādheyam //
MS, 1, 7, 5, 4.0 anyasmai vai kam ādheyam anyasmai punarādheyam //
MS, 1, 7, 5, 5.0 na vai tad ādheyena spṛṇoti yasmai kaṃ punarādheyam //
MS, 1, 7, 5, 6.0 punarādheyena vāva tat spṛṇoti //
MS, 1, 7, 5, 24.0 tad ya evaṃ vidvān punarādheyam ādhatta ubhayor eva lokayor ṛdhnoty asmiṃś cāmuṣmiṃś ca //
MS, 1, 7, 5, 30.0 ādityā hi punarādheyam //
MS, 1, 8, 7, 37.0 yasyobhā anugatā abhinimroced yasya vābhyudiyāt punarādheyam eva tasya prāyaścittiḥ //
Taittirīyasaṃhitā
TS, 1, 5, 1, 16.1 punarādheyaṃ te kevalam iti abruvan //
TS, 1, 5, 1, 30.0 ya evam punarādheyasyarddhiṃ vedardhnoty eva //
TS, 1, 5, 1, 37.1 etad vai punarādheyasya nakṣatraṃ yat punarvasū //
TS, 1, 5, 2, 41.1 punarādheyasya samṛddhyai //
TS, 1, 5, 4, 39.1 yaḥ parācīnam punarādheyād agnim ādadhīta sa etān homāñ juhuyāt //
TS, 5, 4, 10, 35.0 yathā vai punarādheya evam punaścitiḥ //
TS, 5, 4, 10, 36.0 yo 'gnyādheyena nardhnoti sa punarādheyam ādhatte //
Vārāhaśrautasūtra
VārŚS, 1, 5, 1, 1.1 yasya gārhapatyāhavanīyāv anugatāv abhinimroced abhyudiyād vā punarādheyaṃ kurvītātmanā vā yatra vidhuratvaṃ nīyād araṇināśe vā samārūḍheṣv agniṣu naṣṭāgneḥ //
VārŚS, 1, 5, 1, 6.1 sarvaṃ punarādheye yathāgnyādheya iṣṭivargam //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 10.4 punarvasvoḥ punarādheyam ādadhīteti //
ŚBM, 2, 2, 3, 4.1 tata etat tvaṣṭā punarādheyaṃ dadarśa /
ŚBM, 2, 2, 3, 5.1 tasmai kam punarādheyam ādadhīta /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 1.0 kāmyaṃ punarādheyam ajānānasya //
ŚāṅkhŚS, 2, 5, 4.0 madhyāvarṣaṃ punarādheyakālaḥ //