Occurrences

Arthaśāstra
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
Carakasaṃhitā
Ca, Sū., 2, 12.1 balāṃ śvadaṃṣṭrāṃ bṛhatīmeraṇḍaṃ sapunarnavam /
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Cik., 1, 43.2 punarnavāṃ śūrpaparṇyau balām eraṇḍameva ca //
Ca, Cik., 1, 64.1 mustaṃ punarnavā medā sailā candanamutpalam /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 12.1 balātibalācandanāgurudhavatiniśakhadiraśiṃśapāsanasvarasāḥ punarnavāntāścauṣadhayo daśa nāgabalayā vyākhyātāḥ /
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 2, 1, 26.1 ṛddhir gokṣurakaṃ rāsnā sātmaguptā punarnavā /
Amarakośa
AKośa, 2, 197.2 punarnavā tu śothaghnī vitunnaṃ suniṣaṇṇakam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 169.2 balāpunarnavairaṇḍaśūrpaparṇīdvayena tu //
AHS, Śār., 2, 49.2 kālānusāryāśaileyavacāgurupunarnavaiḥ //
AHS, Cikitsitasthāna, 3, 58.1 punarnavaśivāṭikāsaralakāsamardāmṛtāpaṭolabṛhatīphaṇijjakarasaiḥ payaḥsaṃyutaiḥ /
AHS, Cikitsitasthāna, 3, 94.2 jīvanīyo gaṇaḥ śuṇṭhī varī vīrā punarnavā //
AHS, Cikitsitasthāna, 3, 121.2 palārdhikaiścātibalābalāyaṣṭīpunarnavaiḥ //
AHS, Cikitsitasthāna, 5, 68.2 punarnavākṛṣṇagandhābalāvīrāvidāribhiḥ //
AHS, Cikitsitasthāna, 5, 78.2 jīvantīṃ śatavīryāṃ ca vikasāṃ sapunarnavām //
AHS, Cikitsitasthāna, 6, 27.1 bilvaṃ rāsnāṃ yavān kolaṃ devadāruṃ punarnavām /
AHS, Cikitsitasthāna, 6, 39.2 rāsnājīvakajīvantībalāvyāghrīpunarnavaiḥ //
AHS, Cikitsitasthāna, 8, 12.2 varaṇālambuṣairaṇḍagokaṇṭakapunarnavaiḥ //
AHS, Cikitsitasthāna, 11, 2.1 daśamūlabalairaṇḍayavābhīrupunarnavaiḥ /
AHS, Cikitsitasthāna, 11, 23.2 punarnave śirīṣaśca teṣāṃ kvāthe paced ghṛtam //
AHS, Cikitsitasthāna, 11, 33.2 harītakyasthisiddhaṃ vā sādhitaṃ vā punarnavaiḥ //
AHS, Cikitsitasthāna, 12, 19.2 daśamūlaśaṭhīdantīsurāhvaṃ dvipunarnavam //
AHS, Cikitsitasthāna, 13, 41.1 pacet punarnavatulāṃ tathā daśapalāḥ pṛthak /
AHS, Cikitsitasthāna, 14, 13.2 daśamūlaṃ balāṃ kālāṃ suṣavīṃ dvau punarnavau //
AHS, Cikitsitasthāna, 15, 49.1 vṛścikālīvacāśuṇṭhīpañcamūlapunarnavāt /
AHS, Cikitsitasthāna, 16, 36.1 vyoṣabilvadvirajanītriphalādvipunarnavam /
AHS, Cikitsitasthāna, 17, 2.2 athavā vijayāśuṇṭhīdevadārupunarnavam //
AHS, Cikitsitasthāna, 19, 87.1 lākṣārasāñjanailāḥ punarnavā ceti kuṣṭhināṃ lepāḥ /
AHS, Kalpasiddhisthāna, 1, 39.2 bimbyāḥ punarnavāyā vā kāsamardasya vā rase //
AHS, Kalpasiddhisthāna, 4, 7.2 rāsnābalāchinnaruhāśvagandhāpunarnavāragvadhadevadāru //
AHS, Kalpasiddhisthāna, 4, 37.1 mustāpāṭhāmṛtairaṇḍabalārāsnāpunarnavāḥ /
AHS, Kalpasiddhisthāna, 4, 54.2 daśamūlaṃ balāṃ rāsnām aśvagandhāṃ punarnavām //
AHS, Utt., 2, 76.1 pāṭhāvelladvirajanīmustabhārgīpunarnavaiḥ /
AHS, Utt., 22, 66.2 śigrutilvakatarkārīgajakṛṣṇāpunarnavaiḥ //
AHS, Utt., 24, 54.1 punarnavātavakṣīrīkākolīdhanvayāsakaiḥ /
AHS, Utt., 34, 28.2 guḍūcīsairyakābhīruśukanāsāpunarnavaiḥ //
AHS, Utt., 35, 22.1 punarnave trikaṭukaṃ bṛhatyau śārive balā /
AHS, Utt., 36, 91.2 himavadgirisambhūtāṃ somarājīṃ punarnavām //
AHS, Utt., 38, 27.1 sindhuvāraṃ nataṃ śigrubilvamūlaṃ punarnavā /
AHS, Utt., 38, 37.1 pibet sadhattūraphalāṃ śvetāṃ vāpi punarnavām /
AHS, Utt., 39, 34.2 punarnavarddhikākolīkākanāsāmṛtādvayam //
AHS, Utt., 40, 14.1 aśvagandhām atibalāṃ ātmaguptāṃ punarnavām /
Kāmasūtra
KāSū, 7, 1, 1.6 punarnavāsahadevīsārivākuraṇṭotpalapatraiśca siddhaṃ tailam abhyañjanam /
KāSū, 7, 2, 30.0 snuhīkaṇṭakacūrṇaiḥ punarnavāvānarapurīṣalāṅgalikāmūlamiśrair yām avakiret sā nānyaṃ kāmayeta //
Suśrutasaṃhitā
Su, Sū., 38, 4.1 tadyathā vidārigandhā vidārī viśvadevā sahadevā śvadaṃṣṭrā pṛthakparṇī śatāvarī sārivā kṛṣṇasārivā jīvakarṣabhakau mahāsahā kṣudrasahā bṛhatyau punarnavairaṇḍo haṃsapādī vṛścikālyṛṣabhī ceti //
Su, Sū., 46, 254.1 punarnavāvaruṇatarkāryurubūkavatsādanībilvaśākaprabhṛtīni //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 7, 11.1 punarnavā śirīṣaś ca kvathitāsteṣu sādhitam /
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 33.1 śatāvarīmaśvagandhāṃ śatapuṣpāṃ punarnavām /
Su, Cik., 18, 45.2 kālāmṛtāśigrupunarnavārkagajādināmākarahāṭakuṣṭhaiḥ //
Su, Cik., 25, 32.2 punarnave kardamakaṇṭakāryau kāsīsapiṇḍītakabījasāram //
Su, Cik., 38, 106.1 mustāpāṭhāmṛtātiktābalārāsnāpunarnavāḥ /
Su, Ka., 1, 61.2 payasyā madhukaṃ phañjī bandhujīvaḥ punarnavā //
Su, Ka., 2, 46.1 punarnave hareṇuśca trikaṭuḥ sārive balā /
Su, Ka., 5, 85.1 punarnavā śirīṣasya puṣpamāragvadhārkajam /
Su, Ka., 7, 24.1 lihyānmadhuyutāṃ śvetāṃ śvetāṃ cāpi punarnavām /
Su, Ka., 7, 52.1 śvetāṃ punarnavāṃ cāsya dadyāddhattūrakāyutām /
Su, Utt., 26, 40.1 dūrvāṃ punarnavāṃ caiva lepe sādhvavacārayet /
Su, Utt., 31, 3.1 aśvagandhā ca śṛṅgī ca sārivā sapunarnavā /
Su, Utt., 41, 43.1 utsādane cāpi turaṅgagandhā yojyā yavāścaiva punarnave ca /
Su, Utt., 41, 46.2 dve pañcamūlyau varuṇaṃ karañjaṃ bhallātakaṃ bilvapunarnave ca //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 8.2 punarnavā varṣaketuḥ vṛścīvaḥ śvetamūlakaḥ //
Garuḍapurāṇa
GarPur, 1, 19, 29.2 punarnavāphalinīnāṃ mūlaṃ vakkrajam īdṛśam //
GarPur, 1, 167, 59.2 punarnavā ca bṛhatī nirguṇḍī nimbapatrakam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 168.1 punarnavā viśākhaśca raktapuṣpā śivāṭikā /
MPālNigh, Abhayādivarga, 169.1 punarnavā sarā tiktā rūkṣoṣṇā madhurā kaṭuḥ /
MPālNigh, Abhayādivarga, 170.1 punarnavāruṇā tiktā raktapuṣpā kaṭhillakaḥ /
MPālNigh, Abhayādivarga, 171.1 punarnavāruṇā tiktā kaṭupākā himā laghuḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 189.1 punarnavāyāṃ vṛścīro dīrghapatrā śilāṭikā /
Rasahṛdayatantra
RHT, 3, 6.2 ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati //
Rasamañjarī
RMañj, 2, 59.1 śākaṃ punarnavāyāstu meghanādaṃ ca cillikām /
RMañj, 3, 49.1 tadvatpunarnavānīraiḥ kāsamardarasais tathā /
RMañj, 6, 196.1 punarnavādevadārunirguṇḍītaṇḍulīyakaiḥ /
RMañj, 6, 246.1 kumāryunmattabhallātatriphalāmbupunarnavāḥ /
RMañj, 6, 311.1 bhārṅgī karkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnavā gajakaṇā drākṣā śaṭī vāsakam /
RMañj, 6, 320.2 nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ //
RMañj, 6, 335.1 ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām /
Rasaprakāśasudhākara
RPSudh, 2, 75.2 śvetā punarnavā ciṃcā sahadevī ca nīlikā //
RPSudh, 4, 74.1 śvetā punarnavāpatratoyena daśasaṃkhyakāḥ /
RPSudh, 4, 80.2 punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam /
RPSudh, 5, 17.1 ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā /
RPSudh, 5, 39.2 punarnavāyā vāsāyāḥ kāsamardasya taṇḍulaiḥ //
Rasaratnasamuccaya
RRS, 2, 48.2 tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ //
RRS, 12, 43.2 bhṛṅgīkāsaharīpunarnavāmahāmandārapattrodbhavaiḥ kalkaṃ vālukayantrapācitam idaṃ sarvajvarasyāntakṛt //
RRS, 13, 72.1 devadālīpunarnavayor nirguṇḍīmeghanādayoḥ /
RRS, 17, 2.2 vasuḥ punarnavā vāsā śvetā grāhyā prayatnataḥ //
Rasaratnākara
RRĀ, R.kh., 6, 11.1 punarnavāmeghanādadravair dhānyābhrakaṃ dinam /
RRĀ, R.kh., 6, 22.1 taṇḍulī vajravallī ca tālamūlī punarnavā /
RRĀ, R.kh., 6, 30.2 vyāghrīkandapunarnavayā dinam etair vimardayet //
RRĀ, R.kh., 9, 26.2 vandhyābhṛṅgīpunarnavayor gomūtraiśca dinaṃ punaḥ //
RRĀ, R.kh., 9, 39.1 tataḥ punarnavātoyair daśamūlakaṣāyakaiḥ /
RRĀ, Ras.kh., 2, 17.1 punarnavābhṛṅgatilavājigandhāḥ samāṃśakāḥ /
RRĀ, Ras.kh., 2, 31.2 bhaṅgīpunarnavādrāvaiḥ pṛthagbhāvyaṃ tryahaṃ tryaham //
RRĀ, Ras.kh., 2, 33.2 punarnavādevadālībhṛṅgacūrṇaṃ samaṃ samam //
RRĀ, Ras.kh., 2, 105.1 koraṇṭavākucībrāhmīsahadevīpunarnavāḥ /
RRĀ, Ras.kh., 3, 62.1 pāṭhā punarnavā ciñcā lāṅgalī suradālikā /
RRĀ, Ras.kh., 4, 71.1 punarnavādevadālyor nīrair nityaṃ pibennaraḥ /
RRĀ, Ras.kh., 6, 74.2 punarnavā nāgabalā vājigandhā śatāvarī //
RRĀ, Ras.kh., 6, 85.1 bhārgīkarkaṭaśuṅgibhṛṅgatrikaṭu dvau jīrakau citrakaṃ cāturjātapunarnavāgajakaṇādrākṣāśaṇaṃ vāsakaḥ /
RRĀ, V.kh., 3, 10.2 brahmadaṇḍī mahārāṣṭrī śvetā raktā punarnavā //
RRĀ, V.kh., 3, 26.2 sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ /
RRĀ, V.kh., 3, 86.2 punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale //
RRĀ, V.kh., 3, 89.1 punarnavāmeghanādakapijambīratindukaiḥ /
RRĀ, V.kh., 3, 102.0 punarnavādyauṣadhāni khyātāni hyabhraśodhane //
RRĀ, V.kh., 7, 34.1 mīnākṣī kadalīkandaṃ śvetā raktā punarnavā /
RRĀ, V.kh., 10, 71.1 vāsakairaṃḍakadalī devadālī punarnavā /
RRĀ, V.kh., 11, 5.1 tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /
RRĀ, V.kh., 11, 8.2 mahābalā nāgabalā meghanādaḥ punarnavā //
RRĀ, V.kh., 12, 40.2 punarnavā meghanādo vidāriścitrakaṃ tathā //
RRĀ, V.kh., 12, 42.2 arkaḥ punarnavā śigruryavaciñcā hyanukramāt //
RRĀ, V.kh., 13, 6.1 bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavā /
RRĀ, V.kh., 13, 85.1 varṣābhūḥ kadalīkaṃdaḥ kākamācī punarnavā /
Rasendracintāmaṇi
RCint, 3, 16.1 tanmadhye ghanavāṅmuṇḍī viṣṇukrāntāpunarnavā /
RCint, 3, 68.1 vāstūkairaṇḍakadalīdevadālīpunarnavāḥ /
RCint, 4, 22.0 taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //
RCint, 4, 24.2 tadvatpunarnavānīraiḥ kāsamardarasaistathā //
RCint, 8, 47.1 brāhmī jayantī nirguṇḍī madhuyaṣṭī punarnavā /
RCint, 8, 87.1 vāstukaṃ dhānyaśākaṃ ca karṇālukapunarnavām /
RCint, 8, 138.2 bhallātakakarikarṇacchadamūlapunarnavāsvarasaiḥ //
RCint, 8, 237.1 bhārṅgīkarkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnave gajakaṇā drākṣā śaṭhī vāsakam /
RCint, 8, 254.1 kumārī bhṛṅgakoraṇṭau kākamācī punarnavā /
Rasendracūḍāmaṇi
RCūM, 8, 1.2 punarnavā ca matsyākṣī bhṛṅgarājaḥ śatāvarī //
RCūM, 10, 51.1 tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 61.1 devadālī haṃsapadī yamaciñcā punarnavā /
RSS, 1, 89.2 śatāvarī śaṅkhapuṣpī śarapuṅkhā punarnavā //
RSS, 1, 97.2 matsyākṣī yamaciñcā haridre dve punarnavādvitayam //
RSS, 1, 154.2 tadvat punarnavānīraiḥ kāsamardarasaistathā //
RSS, 1, 160.1 taṇḍulīyakabṛhatīnāgavallītagarapunarnavāśca /
RSS, 1, 320.2 dāḍimasya ca patrāṇi śatapattrī punarnavā //
Rasādhyāya
RAdhy, 1, 94.1 śiraḥpuṅkhā ca cāṅgerī vajravastrī punarnavā /
RAdhy, 1, 141.1 yavākhyākadalīśigruciñcāphalapunarnavā /
Rasārṇava
RArṇ, 5, 2.3 śatāvarī bhṛṅgarājaḥ śarapuṅkhā punarnavā //
RArṇ, 6, 11.1 kapitindukajambīrameghanādapunarnavaiḥ /
RArṇ, 7, 76.2 dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ //
RArṇ, 7, 140.1 dhīrā sūraṇakandaśca kañcukī ca punarnavā /
RArṇ, 8, 25.1 varṣābhūkadalīkandakākamācīpunarnavāḥ /
RArṇ, 9, 10.1 vāstukairaṇḍakadalīdevadālīpunarnavam /
RArṇ, 10, 38.1 mahābalā nāgabalā meghanādā punarnavā /
RArṇ, 10, 39.1 girikarṇī ca mīnākṣī sahadevī punarnavā /
RArṇ, 11, 24.1 śatāvarī gadā rambhā meghanādā punarnavā /
RArṇ, 11, 32.1 eraṇḍamārdrakaṃ caiva meghanādā punarnavā /
RArṇ, 11, 189.1 punarnavāmeṣaśṛṅgīsarpākṣīkalkasaṃyutam /
RArṇ, 16, 3.1 punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ /
RArṇ, 17, 96.2 punarnavā apāmārga iṅgudī cakramardakaḥ //
Rājanighaṇṭu
RājNigh, Parp., 5.2 punarnavātrayaṃ proktaṃ vasuko dvividhaḥ smṛtaḥ //
RājNigh, Parp., 115.1 punarnavā viśākhaś ca kaṭhillaḥ śaśivāṭikā /
RājNigh, Parp., 116.1 śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā /
RājNigh, Parp., 117.1 punarnavānyā raktākhyā krūrā maṇḍalapattrikā /
RājNigh, Parp., 120.1 raktā punarnavā tiktā sāriṇī śophanāśinī /
RājNigh, Parp., 121.1 nīlā punarnavā nīlā śyāmā nīlapunarnavā /
RājNigh, Parp., 122.1 nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī /
RājNigh, Mūl., 8.2 jīvaśākas tathā gaurasuvarṇākhyaḥ punarnavā //
RājNigh, Miśrakādivarga, 29.1 balāpunarnavairaṇḍasūpyaparṇīdvayena ca /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 21.2 madhupuṣpaṃ ca śophaghnī śāliparṇīpunarnave /
Skandapurāṇa
SkPur, 23, 37.2 suvarcalāṃ śaṅkhapuṣpīṃ viṣṇukrāntāṃ punarnavām //
Ānandakanda
ĀK, 1, 4, 13.1 tanmadhye haṃsapādīṃ ca mīnākṣīṃ dvipunarnavām /
ĀK, 1, 4, 20.1 punarnavāṃ meṣaśṛṅgīṃ meghanādaṃ durālabhām /
ĀK, 1, 4, 100.1 punarnavā meghanādo yavaciñcā ca śigrukaḥ /
ĀK, 1, 4, 106.1 kākamācī meghanādo matsyākṣī ca punarnavā /
ĀK, 1, 4, 108.2 taṇḍulī kadalī śigrurvarī cārkaḥ punarnavā //
ĀK, 1, 4, 124.2 arkakṣīraṃ bhṛṅgarājo meghanādaḥ punarnavā //
ĀK, 1, 4, 135.2 varī punarnavā raṃbhā gavākṣī yavaciñcikā //
ĀK, 1, 4, 143.1 matsyākṣī śṛṅgiveraṃ ca kākamācī punarnavā /
ĀK, 1, 4, 197.2 varṣābhūkadalīkandakākamācīpunarnavam //
ĀK, 1, 4, 336.2 devadāliṃ mokṣakaṃ ca niculaṃ ca punarnavām //
ĀK, 1, 6, 87.1 haṃsodakaṃ vāstukaṃ ca meghanādaḥ punarnavā /
ĀK, 1, 7, 169.1 cūrṇīkṛtyābhrasattvaṃ tanmeghanādaḥ punarnavā /
ĀK, 1, 9, 49.2 mṛtaṃ kāntaṃ ghanaṃ tulyaṃ dhātrībhṛṅgapunarnavāḥ //
ĀK, 1, 9, 84.1 vrīhimeyaṃ lihetkṣaudraghṛtābhyāṃ ca punarnavām /
ĀK, 1, 9, 99.1 punarnavāgnijaṃbīrabhavair nīrair vimardayet /
ĀK, 1, 10, 103.2 uttarā vāruṇī devadālī citrā punarnavā //
ĀK, 1, 15, 89.1 punarnavādevadālyoḥ palaṃ kṣīrayutaṃ pibet /
ĀK, 1, 15, 209.2 divyaṃ punarnavākalpaṃ vakṣyāmi śṛṇu pārvati //
ĀK, 1, 15, 210.1 punarnavākhyā dvividhā lohitā dhavalā tathā /
ĀK, 1, 15, 217.1 puṣpitāṃ phalitāṃ pakvām ādāya ca punarnavām /
ĀK, 1, 15, 583.1 punarnavājyaṃ pratyekaṃ yuñjyāddaśapalaṃ priye /
ĀK, 1, 15, 613.1 punarnavā varī śuṇṭhī māgadhī rajanīdvayam /
ĀK, 1, 16, 27.2 picchābhṛṅgavidārikāmadanakaṃ bījaṃ ca kacchūdbhavaṃ śālmalyaṅghripunarnavāgaruśatāvaryapyatho dīpyakam //
ĀK, 1, 23, 26.2 punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam //
ĀK, 2, 1, 109.2 punarnavāyāḥ kalkasthaṃ kaulutthe svedayedrase //
ĀK, 2, 1, 159.2 taṇḍulaṃ vajravallī ca tālamūlī punarnavā //
ĀK, 2, 1, 362.1 punarnavāmeghanādakapijambīratindukaiḥ /
ĀK, 2, 5, 41.1 pācyaṃ tataḥ punarnavyāḥ kvāthaiśca daśamūlataḥ /
ĀK, 2, 5, 53.1 vandhyābhṛṅgapunarnavyāḥ sagomūtrair dinaṃ punaḥ /
ĀK, 2, 7, 40.2 bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavam //
ĀK, 2, 7, 74.2 nīlīpatrarasaistadvatpunarnavarasaistathā //
ĀK, 2, 10, 42.2 punarnavā tridhā proktā śvetā raktā ca mecakā //
ĀK, 2, 10, 43.1 punarnavā viṣaharā kaṭhillā netrarogahā /
ĀK, 2, 10, 44.1 śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā /
ĀK, 2, 10, 45.1 punarnavānyā raktākhyā kṛtamaṇḍalapattrikā /
ĀK, 2, 10, 46.2 raktā punarnavā tiktā sāraṇī śophanāśinī //
ĀK, 2, 10, 47.2 śyāmākhyā nīlavarṣābhūr dīrghapattrā punarnavā //
ĀK, 2, 10, 48.1 nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 98.1, 15.0 kaṭhillakaḥ punarnavā //
ĀVDīp zu Ca, Cik., 2, 12.2, 1.0 punarnavāntā daśa ṣaḍvirecanaśatāśritīye amṛtābhayā dhātrī yuktā śreyasī śvetātirasā maṇḍūkaparṇī sthirā punarnavā iti sarvā vayaḥsthāpanoktāḥ //
ĀVDīp zu Ca, Cik., 2, 12.2, 1.0 punarnavāntā daśa ṣaḍvirecanaśatāśritīye amṛtābhayā dhātrī yuktā śreyasī śvetātirasā maṇḍūkaparṇī sthirā punarnavā iti sarvā vayaḥsthāpanoktāḥ //
ĀVDīp zu Ca, Cik., 2, 24, 1.0 pādānusaṃgrahe saptatriṃśatprayogā uktāḥ tatra balādibhiraṣṭābhiḥ punarnavāntaiśca daśabhiraṣṭādaśaprayogāḥ apare tu vyāhṛtā vyaktā eva //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 30.2 tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām //
ŚdhSaṃh, 2, 12, 228.1 punarnavādevadālīnirguṇḍītaṇḍulīyakaiḥ /
Bhāvaprakāśa
BhPr, 7, 3, 61.2 tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām //
BhPr, 7, 3, 147.1 tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /
BhPr, 7, 3, 150.2 mahābalā nāgabalā meghanādaḥ punarnavā //
BhPr, 7, 3, 223.1 tataḥ punarnavākṣāraiḥ sthālyām ardhaṃ prapūrayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 2.0 muṇḍī punarnavā sahadevī amṛtā guḍūcī nīlapuṣpī parājitā nirguṇḍī citraṃ citrakaṃ teṣāṃ dravaiḥ sapta sapta bhāvanā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 1.0 tālaṃ haritālaṃ kaṭukī etatsamaṃ mṛtasūtādyam aṣṭauṣadhaṃ cūrṇitam ebhiḥ punarnavādibhirbhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 2.0 punarnavā varṣābhūḥ devadālī nirguṇḍī taṇḍulīyakaṃ meghanādaḥ tiktakośātakī jālinī eṣāṃ drāvairdinaikaṃ mardayet //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
MuA zu RHT, 7, 7.2, 4.0 kiṃviśiṣṭā ete varṣābhūvṛṣamokṣakasahitāḥ varṣābhūḥ punarnavā vṛṣo vāsakaḥ mokṣako mokhāvṛkṣa iti pratītaḥ etaiḥ saṃyutā ityuddeśaḥ //
Rasakāmadhenu
RKDh, 1, 5, 2.2 śatāvarī guhā rambhā meghanādaḥ punarnavā //
RKDh, 1, 5, 9.2 eraṇḍo hyārdrakaścaiva meghanādaḥ punarnavā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 7.1 tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /
RRSṬīkā zu RRS, 8, 62.2, 12.3 mahābalā nāgabalā meghanādā punarnavā //
Rasasaṃketakalikā
RSK, 1, 42.2 punarnavārase pakvo mardanānmriyate rasaḥ //
Rasārṇavakalpa
RAK, 1, 373.2 punarnavāyutaṃ gandhaṃ nāśayettrividhaṃ viṣam /
RAK, 1, 470.2 punarnavārasenaiva loṇārarasasaṃyute //
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
Yogaratnākara
YRā, Dh., 84.2 punarnavā ca gokṣīrair balavṛddhikaraṃ param //
YRā, Dh., 85.1 punarnavārasenaiva pāṇḍuroganiṣūdanam /
YRā, Dh., 131.2 tadvatpunarnavānīraiḥ kāsamardarasaistathā //
YRā, Dh., 176.1 sadalaṃ tālakaṃ śuddhaṃ punarnavyā rasena tu /
YRā, Dh., 177.2 tataḥ punarnavākṣāraiḥ sthālyardhaṃ tu prapūrayet //