Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Ṛgveda
Mahābhārata
Amarakośa
Kāmasūtra
Kūrmapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 14.7 gāva iva punarbhuvo mithunam iva marīcayo bhūyāsam /
Atharvaveda (Śaunaka)
AVŚ, 1, 27, 2.2 viṣvak punarbhuvā mano 'samṛddhā aghāyavaḥ //
AVŚ, 9, 5, 28.1 samānaloko bhavati punarbhuvāparaḥ patiḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 27.1 klībaṃ tyaktvā patitaṃ vā yānyaṃ patiṃ vindet tasyāṃ punarbhvāṃ yo jātaḥ sa paunarbhavaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 8, 2.0 rātriṃ prapadye punarbhūṃ mayobhūṃ kanyāṃ śikhaṇḍinīṃ pāśahastāṃ yuvatiṃ kumāriṇīm ādityaś cakṣuṣe vātaḥ prāṇāya somo gandhāyāpaḥ snehāya mano 'nujñāya pṛthivyai śarīram //
Vasiṣṭhadharmasūtra
VasDhS, 17, 19.1 yā kaumāraṃ bharttāram utsṛjyānyaiḥ saha caritvā tasyaiva kuṭumbam āśrayati sā punarbhūr bhavati //
VasDhS, 17, 20.1 yā ca klībaṃ patitam unmattaṃ vā bharttāram utsṛjyānyaṃ patiṃ vindate mṛte vā sā punarbhūr bhavati //
Ṛgveda
ṚV, 1, 62, 8.1 sanād divam pari bhūmā virūpe punarbhuvā yuvatī svebhir evaiḥ /
ṚV, 1, 123, 2.2 uccā vy akhyad yuvatiḥ punarbhūr oṣā agan prathamā pūrvahūtau //
ṚV, 9, 72, 6.2 sam ī gāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuvaḥ //
Mahābhārata
MBh, 12, 165, 5.3 śūdrā punarbhūr bhāryā me satyam etad bravīmi te //
MBh, 12, 167, 17.2 kukṣau punarbhvāṃ bhāryāyāṃ janayitvā cirāt sutān /
Amarakośa
AKośa, 2, 287.1 punarbhūrdidhiṣū rūḍhā dvistasyā didhiṣuḥ patiḥ /
Kāmasūtra
KāSū, 1, 1, 13.46 punarbhūvṛttam /
KāSū, 1, 5, 2.3 veśyāsu punarbhūṣu ca na śiṣṭo na pratiṣiddhaḥ /
KāSū, 1, 5, 3.1 tatra nāyikāstisraḥ kanyā punarbhūr veśyā ca /
KāSū, 1, 5, 6.2 punarbhūr iyam //
KāSū, 4, 1, 42.2 kulayoṣā punarbhūr vā veśyā vāpyekacāriṇī //
KāSū, 4, 2, 31.1 vidhavā tvindriyadaurbalyād āturā bhoginaṃ guṇasampannaṃ ca yā punar vindet sā punarbhūḥ //
KāSū, 4, 2, 44.7 samājāpānakodyānayātrāvihāraśīlatā ceti punarbhūvṛttam //
KāSū, 4, 2, 58.1 tadanantaraṃ punarbhuvastathaiva paśyet //
Kūrmapurāṇa
KūPur, 2, 17, 14.1 punarbhuvo viśeṣeṇa tathaiva didhiṣūpateḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 21.1 uttamā svairiṇī yā syād uttamā ca punarbhuvām /
NāSmṛ, 2, 12, 45.2 punarbhūs trividhā tāsāṃ svairiṇī tu caturvidhā //
NāSmṛ, 2, 12, 46.2 punarbhūḥ prathamā soktā punaḥ saṃskāram arhati //
NāSmṛ, 2, 12, 53.1 punarbhuvāṃ eṣa vidhiḥ svairiṇīnāṃ ca kīrtitaḥ /
Viṣṇusmṛti
ViSmṛ, 15, 8.1 akṣatā bhūyaḥ saṃskṛtā punarbhūḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 67.1 akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 491.2 agniṃ parigatā yā ca punarbhūprasavā ca yā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 493.2 vāgdattā manodattāgniṃ parigatā saptamaṃ padaṃ nītā bhuktā gṛhītagarbhā prasūtā ceti saptavidhā punarbhūḥ tāṃ gṛhītvā na prajāṃ na dharmaṃ vindet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 495.3 punarbhūḥ prathamā proktā punaḥsaṃskārakarmaṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 497.2 akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ //
Rasaprakāśasudhākara
RPSudh, 5, 23.2 vṛṣāmatsyādanībhyāṃ ca matsyākṣyā sapunarbhuvā //
RPSudh, 5, 50.2 punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ /
Rasaratnasamuccaya
RRS, 2, 27.1 kāsamardaghanādhānyavāsānāṃ ca punarbhuvaḥ /
Rasendracūḍāmaṇi
RCūM, 10, 37.1 kāsamardaghanadhvanivāsānāṃ ca punarbhuvaḥ /
RCūM, 14, 126.1 punarbhūsindhvapāmārgavajriṇītintiḍītvacām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 69.2 punarbhūvṛṣalīśūdrī careyur yasya mandire //