Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Kṛṣiparāśara
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Dhanurveda
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 21.1 punarvasū tiṣyo hastaḥ śroṇā revatīty anyeṣāṃ bhūtikarmaṇām //
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 6.1 pārvaṇaḥ paurṇamāsyām amāvāsyāyāṃ vā rohiṇyāṃ mṛgaśirasi punarvasvor vā madhyaṃdina ādadhīta //
Gautamadharmasūtra
GautDhS, 3, 8, 12.1 namo 'hamāya mohamāya maṃhamāya dhanvate tāpasāya punarvasave namaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 20.0 madhyāvarṣe punarvasū nakṣatram udīkṣya punar ādadhīta //
KauṣB, 1, 3, 23.0 tad vai na tasmin kāle pūrvapakṣe punarvasubhyāṃ sampadyate //
KauṣB, 1, 3, 26.0 sā punarvasubhyāṃ sampadyate //
KauṣB, 1, 3, 29.0 upāptaḥ punarvasvoḥ //
Kāṭhakasaṃhitā
KS, 8, 15, 43.0 tasmāt punarvasuḥ //
KS, 8, 15, 44.0 tasmāt punarvasā ādheyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 2, 38.0 tat punarvasoḥ punarvasutvaṃ //
MS, 1, 7, 2, 38.0 tat punarvasoḥ punarvasutvaṃ //
MS, 1, 7, 2, 39.0 tasmāt punarvasā ādheyaḥ //
MS, 2, 13, 20, 16.0 punarvasur nakṣatram //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 8.2 namo 'hamāya mohamāya maṃhamāya dhūnvate tāpasāya punarvasave namo namaḥ /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 3.3 te punarvasvor ādadhata /
TB, 1, 1, 2, 3.6 sa punarvasvor agnim ādadhīta /
TB, 3, 1, 4, 5.4 saitam adityai punarvasubhyāṃ caruṃ niravapat /
TB, 3, 1, 4, 5.9 so 'tra juhoti adityai svāhā punarvasubhyām svāhā bhūtyai svāhā prajātyai svāheti //
Taittirīyasaṃhitā
TS, 1, 5, 1, 36.1 punarvasvor ādadhīta //
TS, 1, 5, 1, 37.1 etad vai punarādheyasya nakṣatraṃ yat punarvasū //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 5, 1.0 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
Vaitānasūtra
VaitS, 2, 4, 3.1 ādhānād vṛddhiś ced arvāk saṃvatsarād rohiṇyām utsṛjyāgnihotraṃ punarvasvoḥ punar ādadhītoṃ bhūr bhuvaḥ svar janad om iti //
Vārāhaśrautasūtra
VārŚS, 1, 5, 1, 5.1 rohiṇyanūrādhāpunarvasus teṣām ekasmin varṣāsu śaradi vā parvaṇy ādadhīta //
Āpastambagṛhyasūtra
ĀpGS, 16, 3.1 janmano 'dhi tṛtīye varṣe caulaṃ punarvasvoḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 10.4 punarvasvoḥ punarādheyam ādadhīteti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 26, 5.0 aditaye punarvasubhyām //
Ṛgveda
ṚV, 10, 19, 1.2 agnīṣomā punarvasū asme dhārayataṃ rayim //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 61.0 chandasi punarvasvorekavacanam //
Aṣṭādhyāyī, 1, 2, 63.0 tiṣyapunarvasvor nakṣatradvandve bahuvacanasya dvivacanaṃ nityam //
Aṣṭādhyāyī, 4, 3, 34.0 śraviṣṭhāphalgunyanurādhāsvātitiṣyapunarvasuhastaviśākhāṣāḍhābahulāl luk //
Buddhacarita
BCar, 9, 11.2 virejatustasya ca saṃnikarṣe punarvasū yogagatāvivendoḥ //
Carakasaṃhitā
Ca, Sū., 1, 30.1 atha maitrīparaḥ puṇyamāyurvedaṃ punarvasuḥ /
Ca, Sū., 1, 76.1 śodhanārthāśca ṣaḍ vṛkṣāḥ punarvasunidarśitāḥ /
Ca, Sū., 10, 3.1 catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante yaduktaṃ pūrvādhyāye ṣoḍaśaguṇamiti tadbheṣajaṃ yuktiyuktam alam ārogyāyeti bhagavān punarvasurātreyaḥ //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 12, 17.1 maharṣīṇāṃ matiryā yā punarvasumatiśca yā /
Ca, Sū., 13, 3.1 sāṃkhyaiḥ saṃkhyātasaṃkhyeyaiḥ sahāsīnaṃ punarvasum /
Ca, Sū., 13, 9.1 atha tatsaṃśayacchettā pratyuvāca punarvasuḥ /
Ca, Sū., 14, 70.4 śiṣyaistu pratipattavyamupadeṣṭā punarvasuḥ //
Ca, Sū., 15, 25.2 tat sarvaṃ kalpanādhyāye vyājahāra punarvasuḥ //
Ca, Sū., 16, 31.1 tacchiṣyavacanaṃ śrutvā vyājahāra punarvasuḥ /
Ca, Sū., 18, 56.2 vyākhyātavāṃstriśothīye rogādhyāye punarvasuḥ //
Ca, Sū., 21, 62.2 aṣtauninditasaṃkhyāte vyājahāra punarvasuḥ //
Ca, Sū., 25, 3.1 purā pratyakṣadharmāṇāṃ bhagavantaṃ punarvasum /
Ca, Sū., 25, 6.2 na vetyukte narendreṇa provācarṣīn punarvasuḥ //
Ca, Sū., 25, 26.1 tatharṣīṇāṃ vivadatāmuvācedaṃ punarvasuḥ /
Ca, Sū., 26, 9.1 ṣaḍeva rasā ityuvāca bhagavānātreyaḥ punarvasuḥ madhurāmlalavaṇakaṭutiktakaṣāyāḥ /
Ca, Nid., 1, 44.2 bhagavānagniveśāya praṇatāya punarvasuḥ //
Ca, Nid., 2, 29.1 nidāne raktapittasya vyājahāra punarvasuḥ /
Ca, Nid., 7, 10.3 tasya ca hetuḥ prajñāparādha eveti bhagavān punarvasur ātreyaḥ /
Ca, Vim., 2, 16.1 ityagniveśapramukhaiḥ śiṣyaiḥ pṛṣṭaḥ punarvasuḥ /
Ca, Vim., 3, 3.0 janapadamaṇḍale pañcālakṣetre dvijātivarādhyuṣite kāmpilyarājadhānyāṃ bhagavān punarvasurātreyo 'ntevāsigaṇaparivṛtaḥ paścime gharmamāse gaṅgātīre vanavicāram anuvicarañchiṣyam agniveśam abravīt //
Ca, Śār., 1, 15.2 sarvaṃ yathāvat provāca praśāntātmā punarvasuḥ //
Ca, Śār., 3, 26.3 punarvasumatiryā ca bharadvājamatiśca yā //
Ca, Śār., 5, 3.1 'puruṣo 'yaṃ lokasaṃmitaḥ ityuvāca bhagavān punarvasurātreyaḥ /
Ca, Śār., 6, 21.1 tamevamuktavantamagniveśaṃ bhagavān punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartate kukṣau yāsya yadā saṃtiṣṭhate'ṅgajātam /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Indr., 7, 25.2 mṛtameva tamātreyo vyācacakṣe punarvasuḥ //
Ca, Cik., 2, 3.4 tasmādetāndoṣānavekṣamāṇaḥ sarvān yathoktān ahitān apāsyāhāravihārān rasāyanāni prayoktumarhatītyuktvā bhagavān punarvasur ātreya uvāca //
Ca, Cik., 3, 3.1 vijvaraṃ jvarasaṃdehaṃ paryapṛcchat punarvasum /
Ca, Cik., 4, 3.1 viharantaṃ jitātmānaṃ pañcagaṅge punarvasum /
Ca, Cik., 5, 3.1 sarvaprajānāṃ pitṛvaccharaṇyaḥ punarvasurbhūtabhaviṣyadīśaḥ /
Mahābhārata
MBh, 8, 33, 16.2 rathābhyāśe cakāśete candrasyeva punarvasū //
MBh, 12, 43, 13.1 śikhaṇḍī nahuṣo babhrur divaspṛk tvaṃ punarvasuḥ /
MBh, 13, 63, 9.1 apūpān punarvasau dattvā tathaivānnāni śobhane /
MBh, 13, 89, 4.1 kṛṣibhāgī bhavenmartyaḥ kurvañśrāddhaṃ punarvasau /
MBh, 13, 135, 29.2 anagho vijayo jetā viśvayoniḥ punarvasuḥ //
Rāmāyaṇa
Rām, Su, 55, 2.1 punarvasumahāmīnaṃ lohitāṅgamahāgraham /
Rām, Yu, 59, 23.2 punarvasvantaragataṃ pūrṇabimbam ivaindavam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 62.2 śiṣyagaṇasya punarvasurācakhyau kārtsnyatastattvam //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 2.1 mām avocat sa vanditvā prītidāsaḥ punarvasuḥ /
BKŚS, 23, 5.1 atha yānaṃ samāruhya tat punarvasuvāhakam /
BKŚS, 23, 28.1 ayaṃ punarvasur nāma dātā vāṇijadārakaḥ /
BKŚS, 23, 34.1 tasmād dyūtasabhām eva yāmi draṣṭuṃ punarvasum /
BKŚS, 23, 65.1 etasminn antare bhṛtyaṃ svam avocat punarvasuḥ /
BKŚS, 23, 81.1 kiṃtu saṃśrayamātreṇa pīḍanīyaḥ punarvasuḥ /
BKŚS, 23, 82.2 nītavān asmi yāminyāḥ prātaś cāgāt punarvasuḥ //
BKŚS, 23, 86.1 pratyākhyānavicittas tu tam āha sma punarvasuḥ /
BKŚS, 24, 1.2 punarvasugṛhe stokān divasān avasaṃ sukhī //
BKŚS, 24, 7.2 gomukhaḥ sphuritotsāhaḥ pṛcchati sma punarvasum //
BKŚS, 24, 17.1 athoccair gomukhenoktam acireṇa punarvasuḥ /
BKŚS, 24, 41.1 upanandāt tato nandaṃ nandād api punarvasum /
BKŚS, 24, 41.2 punarvasor agād vīṇā kramāt taṃ gaṅgarakṣitam //
BKŚS, 24, 74.2 namaskṛtārhadvratacārisaṃghaḥ punarvasor veśma gatas tato 'ham //
BKŚS, 26, 11.2 punarvasugṛhaṃ prāpya paryaṅkaśaraṇo 'bhavam //
BKŚS, 26, 46.2 māṃ punarvasuhastena gomukhaḥ prāg abhojayat //
Kūrmapurāṇa
KūPur, 1, 23, 62.2 punarvasuścābhijitaḥ saṃbabhūvāhukaḥ sutaḥ //
KūPur, 2, 20, 10.2 punarvasau tathā bhūmiṃ śriyaṃ puṣye tathaiva ca //
Liṅgapurāṇa
LiPur, 1, 69, 35.1 tasmādapyabhijitputra utpanno'sya punarvasuḥ /
LiPur, 1, 69, 36.2 tatastu vidvān sarvajño dātā yajvā punarvasuḥ //
LiPur, 1, 82, 78.1 śrīmanmṛgaśiraścārdrā punarvasupuṣyasārpakāḥ /
Matsyapurāṇa
MPur, 44, 64.1 tasminpravitate yajñe abhijātaḥ punarvasuḥ /
MPur, 44, 65.2 atastu vidvānkarmajño yajvā dātā punarvasuḥ //
MPur, 54, 14.2 punarvasāvaṅgulipūrvabhāgāḥ sāmnāmadhīśāya namo'bhipūjyāḥ //
MPur, 55, 13.2 namaḥ savitre rasanāṃ śaṃkare ca nāsābhipūjyā ca punarvasau ca //
MPur, 55, 18.1 ityevaṃ dvija naktāni kṛtvā dadyāt punarvasau /
MPur, 70, 33.2 yadā sūryadine hastaḥ puṣyo yātha punarvasuḥ //
MPur, 124, 55.2 puṣyāśleṣā punarvasvorvīthī cairāvatī smṛtā //
Viṣṇupurāṇa
ViPur, 3, 14, 8.1 amāvāsyā yadā puṣye raudre carkṣe punarvasau /
ViPur, 4, 14, 14.1 anor ānakadundubhiḥ tataś cābhijit abhijitaḥ punarvasuḥ //
Viṣṇusmṛti
ViSmṛ, 78, 12.1 bhuvaṃ punarvasau //
Abhidhānacintāmaṇi
AbhCint, 2, 24.2 ārdrā tu kālinī raudrī punarvasū tu yāmakau //
AbhCint, 2, 130.2 trivikramo jahnucaturbhujau punarvasuḥ śatāvartagadāgrajau svabhūḥ //
Garuḍapurāṇa
GarPur, 1, 59, 3.1 punarvasustathādityastiṣyaśca gurudaivataḥ /
GarPur, 1, 59, 15.1 aśvinīmaitrarevatyo mṛgamūlapunarvasu /
GarPur, 1, 59, 16.2 aśvinī rohiṇī puṣyā dhaniṣṭhā ca punarvasū //
GarPur, 1, 59, 20.2 revatī cāśvinī citrā svātī hastā punarvasū //
GarPur, 1, 59, 38.2 kṛttikāsu budhaścaiva gurau rudra punarvasuḥ //
GarPur, 1, 59, 48.1 puṣyaḥ punarvasuścaiva revatī citrayā saha /
GarPur, 1, 133, 1.2 aśokakalikā hyaṣṭau ye pibanti punarvasau /
GarPur, 1, 139, 47.1 tasmācca dundubhirjajñe punarvasurataḥ smṛtaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 121.2 anilottararohiṇyāṃ mṛgamūlapunarvasau /
KṛṣiPar, 1, 241.3 yamamūlottare saumye maghāyāṃ ca punarvasau //
Skandapurāṇa
SkPur, 23, 19.2 punarvasuṃ ca puṣyaṃ ca dvau matsyau varuṇālayau //
Ānandakanda
ĀK, 1, 3, 5.2 aśvinīmūlarevatyo mṛgaḥ puṇyaḥ punarvasuḥ //
ĀK, 1, 22, 40.1 naktamālasya vandākamāharecca punarvasau /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 3.0 brahmadakṣāśvideveśabharadvājapunarvasuhutāśaveśacarakaprabhṛtibhyo namo namaḥ //
ĀVDīp zu Ca, Sū., 1, 31.2, 1.0 athetyādinā bharadvājaśiṣyasyātreyasya punarvasvaparanāmno 'gniveśādigurutāṃ darśayati //
ĀVDīp zu Ca, Sū., 26, 9.3, 1.0 siddhāntaṃ punarvasuvacanenāha ṣaḍ evetyādi //
Dhanurveda
DhanV, 1, 10.1 hastaḥ punarvasuḥ puṣyo rohiṇī cottarātrayam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 5.0 punarvasū ca nakṣatram //