Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mahābhārata
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kṛṣiparāśara
Ānandakanda

Kāṭhakasaṃhitā
KS, 8, 15, 44.0 tasmāt punarvasā ādheyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 2, 39.0 tasmāt punarvasā ādheyaḥ //
Mahābhārata
MBh, 13, 63, 9.1 apūpān punarvasau dattvā tathaivānnāni śobhane /
MBh, 13, 89, 4.1 kṛṣibhāgī bhavenmartyaḥ kurvañśrāddhaṃ punarvasau /
Kūrmapurāṇa
KūPur, 2, 20, 10.2 punarvasau tathā bhūmiṃ śriyaṃ puṣye tathaiva ca //
Matsyapurāṇa
MPur, 54, 14.2 punarvasāvaṅgulipūrvabhāgāḥ sāmnāmadhīśāya namo'bhipūjyāḥ //
MPur, 55, 13.2 namaḥ savitre rasanāṃ śaṃkare ca nāsābhipūjyā ca punarvasau ca //
MPur, 55, 18.1 ityevaṃ dvija naktāni kṛtvā dadyāt punarvasau /
Viṣṇupurāṇa
ViPur, 3, 14, 8.1 amāvāsyā yadā puṣye raudre carkṣe punarvasau /
Viṣṇusmṛti
ViSmṛ, 78, 12.1 bhuvaṃ punarvasau //
Garuḍapurāṇa
GarPur, 1, 133, 1.2 aśokakalikā hyaṣṭau ye pibanti punarvasau /
Kṛṣiparāśara
KṛṣiPar, 1, 121.2 anilottararohiṇyāṃ mṛgamūlapunarvasau /
KṛṣiPar, 1, 241.3 yamamūlottare saumye maghāyāṃ ca punarvasau //
Ānandakanda
ĀK, 1, 22, 40.1 naktamālasya vandākamāharecca punarvasau /