Occurrences

Atharvaveda (Śaunaka)
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasendracintāmaṇi
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Agastīyaratnaparīkṣā
Haribhaktivilāsa
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 15, 2, 1.6 bhūtaṃ ca bhaviṣyac ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 2.6 amāvāsyā ca paurṇamāsī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
Buddhacarita
BCar, 4, 28.1 sa tasmin kānane ramye jajvāla strīpuraḥsaraḥ /
Carakasaṃhitā
Ca, Sū., 8, 7.1 manaḥpuraḥsarāṇīndriyāṇy arthagrahaṇasamarthāni bhavanti //
Ca, Indr., 2, 5.2 maraṇaṃ cāpi tannāsti yannāriṣṭapuraḥsaram //
Ca, Indr., 5, 4.2 yaṃ viśanti viśatyenaṃ mṛtyurjvarapuraḥsaraḥ //
Ca, Indr., 5, 23.2 svapne harati taṃ mṛtyurapasmārapuraḥsaraḥ //
Mahābhārata
MBh, 1, 4, 10.2 yajñāyatanam āśritya sūtaputrapuraḥsarāḥ //
MBh, 1, 155, 27.2 sametya sa dahatyājau kṣatraṃ brahmapuraḥsaraḥ /
MBh, 1, 164, 14.1 mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram /
MBh, 1, 192, 7.182 dhārtarāṣṭraistataḥ sarvair duryodhanapuraḥsaraiḥ /
MBh, 2, 31, 2.1 prayayuḥ prītamanaso yajñaṃ brahmapuraḥsarāḥ /
MBh, 2, 52, 21.1 rājaśriyā dīpyamāno yayau brahmapuraḥsaraḥ /
MBh, 3, 13, 104.2 nivasāmāryayā hīnāḥ kṛṣṇa dhaumyapuraḥsarāḥ //
MBh, 4, 19, 21.1 yasyāḥ puraḥsarā āsan pṛṣṭhataścānugāminaḥ /
MBh, 5, 81, 14.1 tatastanmatam ājñāya keśavasya puraḥsarāḥ /
MBh, 5, 92, 22.2 asiprāsāyudhadharāḥ kṛṣṇasyāsan puraḥsarāḥ //
MBh, 6, 17, 22.3 syandanair varavarṇābhair bhīṣmasyāsan puraḥsarāḥ //
MBh, 6, 45, 49.1 tatrārjunaḥ saṃtvaritaḥ śaṅkhasyāsīt puraḥsaraḥ /
MBh, 6, 67, 14.1 nāgā naragaṇaughāśca duḥśāsanapuraḥsarāḥ /
MBh, 6, 90, 37.2 yo 'bhavann agrataḥ kruddhā rākṣasasya puraḥsarāḥ //
MBh, 6, 96, 24.2 vayaṃ pārthān haniṣyāmo bhīṣmadroṇapuraḥsarāḥ //
MBh, 7, 5, 14.1 yugapanna tu te śakyāḥ kartuṃ sarve puraḥsarāḥ /
MBh, 7, 6, 5.1 teṣāṃ prapakṣāḥ kāmbojāḥ sudakṣiṇapuraḥsarāḥ /
MBh, 7, 60, 13.1 tataḥ puruṣaśārdūlaḥ sajjaḥ sajjaṃ puraḥsaraḥ /
MBh, 7, 105, 11.4 yāvad eva bhayaṃ paścāt tāvad eṣāṃ puraḥsaram //
MBh, 8, 6, 24.2 tvayokte puruṣavyāghra droṇo hy āsīt puraḥsaraḥ //
MBh, 8, 7, 3.3 yogam ājñāpayāmāsa nāndītūryapuraḥsaram //
MBh, 8, 21, 7.2 amitabalapuraḥsarā raṇe kuruvṛṣabhāḥ śiniputram abhyayuḥ //
MBh, 9, 15, 25.1 puraḥsaro mamādyāstu bhīmaḥ śastrabhṛtāṃ varaḥ /
MBh, 9, 28, 76.3 hatāśca kuravaḥ sarve bhīṣmadroṇapuraḥsarāḥ //
MBh, 9, 61, 6.1 tatraitān paryupātiṣṭhan duryodhanapuraḥsarāḥ /
MBh, 12, 53, 15.2 ataḥ puraḥsarāścāpi nivartantu dhanaṃjaya //
MBh, 12, 228, 10.2 kṣetrajñādhiṣṭhito dhīraḥ śraddhādamapuraḥsaraḥ //
MBh, 12, 309, 36.1 purā vivāti māruto yamasya yaḥ puraḥsaraḥ /
MBh, 12, 318, 42.1 sarveṣām ṛddhikāmānām anye rathapuraḥsarāḥ /
MBh, 12, 319, 25.1 tato dvaipāyanasutaṃ bahumānapuraḥsaram /
MBh, 12, 326, 108.2 sūryasya tapato lokānnirmitā ye puraḥsarāḥ /
MBh, 13, 89, 9.2 naraḥ kurukulaśreṣṭha śraddhādamapuraḥsaraḥ //
MBh, 13, 152, 6.2 yayātir iva rājendra śraddhādamapuraḥsaraḥ //
MBh, 14, 78, 1.3 niryayau vinayenāryo brāhmaṇārghyapuraḥsaraḥ //
MBh, 14, 85, 18.1 tato gāndhārarājasya mantrivṛddhapuraḥsarā /
MBh, 14, 93, 59.1 surarṣidevagandharvā ye ca devapuraḥsarāḥ /
MBh, 14, 94, 5.1 yathā yudhiṣṭhiro rājā bhīmārjunapuraḥsaraḥ /
MBh, 15, 39, 22.2 nivāsam akarod dhīmān sastrīvṛddhapuraḥsaraḥ //
Rāmāyaṇa
Rām, Bā, 67, 8.1 seyaṃ mama sutā rājan viśvāmitrapuraḥsaraiḥ /
Rām, Ay, 14, 26.1 sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ /
Rām, Ay, 23, 16.2 bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram //
Rām, Ār, 53, 15.2 sahasram ekam ekasya mama kāryapuraḥsaram //
Rām, Ki, 19, 8.1 vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ /
Rām, Su, 3, 21.1 hasitodghuṣṭaninadais tūryaghoṣapuraḥsaraiḥ /
Rām, Su, 8, 21.2 mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ //
Rām, Su, 59, 2.1 prītimantastataḥ sarve vāyuputrapuraḥsarāḥ /
Rām, Yu, 45, 29.2 bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ //
Rām, Yu, 45, 36.1 vavarṣū rudhiraṃ cāsya siṣicuśca puraḥsarān /
Rām, Utt, 6, 6.2 bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ //
Rām, Utt, 6, 49.2 āsan puraḥsarāsteṣāṃ kratūnām iva pāvakāḥ //
Rām, Utt, 35, 38.1 indraḥ karīndram āruhya rāhuṃ kṛtvā puraḥsaram /
Saundarānanda
SaundĀ, 13, 10.1 ataḥ prabhṛti bhūyastvaṃ śraddhendriyapuraḥsaraḥ /
Śvetāśvataropaniṣad
ŚvetU, 2, 11.2 etāni rūpāṇi puraḥsarāṇi brahmaṇy abhivyaktikarāṇi yoge //
Amarakośa
AKośa, 2, 538.2 purogāgresarapraṣṭhāgrataḥsarapuraḥsarāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 74.1 iti dvijātayaḥ śrutvā purohitapuraḥsarāḥ /
BKŚS, 4, 76.1 anantaraṃ ca ḍhaukitvā jayaśabdapuraḥsaram /
BKŚS, 8, 4.1 adhyāsitavaśāyūtham ambādvayapuraḥsaram /
BKŚS, 11, 20.2 svam āvāsaṃ vrajāmi sma kāntācintāpuraḥsaraḥ //
BKŚS, 11, 78.2 mauhūrtānumato rājā rātreḥ śāntipuraḥsaram //
BKŚS, 13, 34.2 pānāgārāya gamitaḥ pānādhyakṣapuraḥsaraḥ //
BKŚS, 18, 600.1 yaiś ca gomayapānīyaṃ kṣiptaṃ mama puraḥsarāḥ /
BKŚS, 18, 607.1 rathyābhir viśikhābhiś ca śreṇiśreṇipuraḥsaraḥ /
BKŚS, 19, 75.1 ekadā bakulāśokasumaṅgalapuraḥsaraḥ /
BKŚS, 20, 105.1 yatra rudraḥ surās tatra sarve haripuraḥsarāḥ /
BKŚS, 22, 148.1 buddhavarmāpi niryāya sarvaśreṇipuraḥsaraḥ /
BKŚS, 24, 2.2 śramaṇāṃ dṛṣṭavān asmi śiṣyāsaṃghapuraḥsarīm //
Harivaṃśa
HV, 28, 27.1 praviṣṭe tu bilaṃ kṛṣṇe vasudevapuraḥsarāḥ /
Harṣacarita
Harṣacarita, 1, 23.1 tathāsīnaṃ ca taṃ tribhuvanapratīkṣyaṃ manudakṣacākṣuṣaprabhṛtayaḥ prajāpatayaḥ sarve ca saptarṣipuraḥsarā maharṣayaḥ siṣevire //
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Harṣacarita, 1, 98.1 pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtīr aṣṭāvapi dhyāyantī suciramaṣṭapuṣpikām adāt //
Kirātārjunīya
Kir, 1, 43.1 puraḥsarā dhāmavatāṃ yaśodhanāḥ suduḥsahaṃ prāpya nikāram īdṛśam /
Kir, 11, 51.1 tām aikṣanta kṣaṇaṃ sabhyā duḥśāsanapuraḥsarām /
Kumārasaṃbhava
KumSaṃ, 6, 49.1 gaganād avatīrṇā sā yathāvṛddhapurassarā /
Kūrmapurāṇa
KūPur, 1, 14, 52.1 evamuktā gaṇeśena prajāpatipuraḥsarāḥ /
KūPur, 2, 31, 92.2 saṃstūya vaidikairmantrair bahumānapuraḥsaram //
KūPur, 2, 35, 13.1 saṃsthāpya vidhinā liṅgaṃ bhaktiyogapuraḥsaraḥ /
KūPur, 2, 36, 4.1 snātvā tatra padaṃ śārvaṃ dṛṣṭvā bhaktipuraḥsaram /
Liṅgapurāṇa
LiPur, 2, 5, 1.3 pālayāmāsa pṛthivīṃ viṣṇorājñāpuraḥsaraḥ //
Matsyapurāṇa
MPur, 47, 85.3 daṃśitāḥ sāyudhāḥ sarve bṛhaspatipuraḥsarāḥ //
MPur, 47, 241.2 naṣṭe dharme caturthāṃśe mārkaṇḍeyapuraḥsaraḥ //
MPur, 47, 242.2 māndhātā cakravartī tu tadottaṅkapuraḥsare //
MPur, 47, 243.2 jāmadagnyastathā ṣaṣṭho viśvāmitrapuraḥsaraḥ //
MPur, 47, 245.2 vedavyāsastathā jajñe jātūkarṇyapuraḥsaraḥ //
MPur, 47, 246.3 devasundararūpeṇa dvaipāyanapuraḥsaraḥ //
MPur, 47, 247.2 kalkī tu viṣṇuyaśasaḥ pārāśaryapuraḥsaraḥ //
MPur, 47, 248.1 daśamo bhāvyasambhūto yājñavalkyapuraḥsaraḥ /
MPur, 106, 18.2 hariśca bhagavanāste prajāpatipuraḥsaraḥ //
MPur, 133, 19.1 rathanemidvayaṃ cakrurdevā brahmapuraḥsarāḥ /
MPur, 135, 26.1 tārakākhyapure daityāstārakākhyapuraḥsarāḥ /
MPur, 153, 27.2 viśrāmayantaḥ svāṃ kīrtiṃ bandivṛndapuraḥsarāḥ /
MPur, 153, 171.1 jagaddharaṇasambhūtaiḥ śalyairiva puraḥsaraiḥ /
MPur, 154, 453.1 tato harirdrutapadapaddhatiḥ puraḥ puraḥsarāndrumanikareṣu saṃśritān /
MPur, 154, 483.2 cakāra vidhinā sarvaṃ vidhimantrapuraḥsaram //
MPur, 154, 500.1 suraktahṛdayo devyā makarāṅkapuraḥsaraḥ /
MPur, 174, 49.1 tadvaiśravaṇasaṃśliṣṭaṃ vaivasvatapuraḥsaram /
Suśrutasaṃhitā
Su, Śār., 2, 37.2 yamāvityabhidhīyete dharmetarapuraḥsarau //
Su, Utt., 24, 5.2 upadravāścāpyapare pṛthagvidhā nṛṇāṃ pratiśyāyapuraḥsarāḥ smṛtāḥ //
Su, Utt., 40, 9.1 viṭsaṅga ādhmānamathāvipāko bhaviṣyatastasya puraḥsarāṇi /
Su, Utt., 44, 5.2 viṇmūtrapītatvamathāvipāko bhaviṣyatastasya puraḥsarāṇi //
Viṣṇupurāṇa
ViPur, 1, 9, 13.1 prasāda iti noktaṃ te praṇipātapuraḥsaram /
ViPur, 1, 9, 19.1 prasādyamānaḥ sa tadā praṇipātapuraḥsaram /
ViPur, 1, 9, 41.1 yatra sarvaṃ yataḥ sarvam utpannaṃ matpuraḥsaram /
ViPur, 1, 14, 9.3 prajāpatiniyuktena bahumānapuraḥsaram //
ViPur, 2, 13, 88.1 tvaṃ rājā śibikā ceyaṃ vayaṃ vāhāḥ puraḥsarāḥ /
ViPur, 2, 15, 36.2 tathetyuktvā nidāghena praṇipātapuraḥsaram /
ViPur, 3, 17, 36.1 tamūcuḥ sakalā devāḥ praṇipātapuraḥsaram /
ViPur, 5, 24, 9.2 tathaivābhyavadatpremṇā bahumānapuraḥsaram //
ViPur, 5, 30, 28.3 yathāvatpūjayāmāsa bahumānapuraḥsaram //
ViPur, 5, 30, 72.1 patigarvāvalepena bahumānapuraḥsaram /
ViPur, 5, 37, 8.1 prasṛtāstānmunīnūcuḥ praṇipātapuraḥsaram /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 5.1, 1.1 bahūnāṃ cittānāṃ katham ekacittābhiprāyapuraḥsarā pravṛttir iti sarvacittānāṃ prayojakaṃ cittam ekaṃ nirmimīte tataḥ pravṛttibhedaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 12.1 iti saṃśrutya gaccheyur gṛhaṃ bālapuraḥsarāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 25, 27.2 etā vā lalanāḥ subhru ko 'yaṃ te 'hiḥ puraḥsaraḥ //
BhāgPur, 10, 1, 52.2 pūjayāmāsa vai śaurirbahumānapuraḥsaram //
BhāgPur, 11, 11, 43.2 vāyau mukhyadhiyā toye dravyais toyapuraḥsaraiḥ //
Bhāratamañjarī
BhāMañj, 1, 321.2 tasyai sutāṃ dadau dāsīṃ dāsīśatapuraḥsarām //
BhāMañj, 1, 726.2 duryodhano rahaḥ prāha harṣasnehapuraḥsaram //
BhāMañj, 1, 1041.1 ete 'sya bhrātaraḥ śūrā duḥśāsanapuraḥsarāḥ /
BhāMañj, 5, 318.1 bhoktuṃ tena nimantritaḥ praṇayitāṃ mithyā dadhānena sa bhuktiḥ prītipuraḥsarā vipadi kā prauḍhoktirityabravīt /
BhāMañj, 5, 319.2 sadasyabhyāyayau śauriḥ puraḥsarasuyodhanaḥ //
BhāMañj, 6, 100.2 ciraṃ bhuktvā sukhaṃ divyaṃ sa kalyāṇapuraḥsaraḥ //
BhāMañj, 13, 10.1 purā vikārajaḥ krodhastasminmama puraḥsaraḥ /
BhāMañj, 13, 920.2 yuṣmāneva samāyātā devyo 'ṣṭau matpuraḥsarāḥ //
BhāMañj, 13, 1581.2 rakṣyate brāhmaṇaiḥ śrāddhaṃ viṣṇupūjāpuraḥsaraiḥ //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 12.0 vidhivat madhuparkādipuraḥsaraṃ saha dharmmaṃ caryatām ityuktvā yatra vivāhe kanyāṃ dadyāt sa brāhma ityarthaḥ //
Hitopadeśa
Hitop, 0, 47.1 tad eteṣām asmatputrāṇāṃ nītiśāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇuśarmaṇo bahumānapuraḥsaraṃ putrān samarpitavān //
Hitop, 4, 141.1 ataḥ satyābhidhānadivyapuraḥsaram anayor bhūpālayoḥ kāñcanābhidhānaḥ sandhir vidhīyatām /
Hitop, 4, 141.5 tatra citravarṇena rājñā sarvajño gṛdhravacanād bahumānadānapuraḥsaraṃ sambhāṣitas tathāvidhaṃ sandhiṃ svīkṛtya rājahaṃsasamīpaṃ prasthāpitaḥ /
Kathāsaritsāgara
KSS, 2, 5, 41.2 yaugandharāyaṇasakho vasantakapuraḥsaraḥ //
KSS, 4, 2, 127.2 kāntayā saha siṃhastho mitre tasmin puraḥsare //
Kālikāpurāṇa
KālPur, 52, 12.2 kaikādaśāṣṭādiṣaṣṭhaḥ khānto viṣṇupuraḥsaraḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 224.2 bhojayeyuḥ janāḥ sarve yathāvṛddhapuraḥsarāḥ //
Mātṛkābhedatantra
MBhT, 7, 24.1 prātaḥkāle paṭhed yas tu gurupūjāpuraḥsaram /
Narmamālā
KṣNarm, 1, 37.1 aṣṭau piśācāstasyaite bhaṭamukhyāḥ puraḥsarāḥ /
KṣNarm, 1, 66.1 tato mūrtairivāyāsaiḥ sahasaiva puraḥsaraiḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 338.0 tacca bhaikṣyaṃ gurvanujñāpuraḥsaraṃ bhoktavyam //
Rasamañjarī
RMañj, 1, 2.1 indīvarī bhavati yacca caraṇāravindadvandve purandarapuraḥsaradevatānām /
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 12.1 devāḥ kecinmaheśādyā daityāḥ kāvyapuraḥsarāḥ /
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Skandapurāṇa
SkPur, 18, 38.2 tato devāḥ sagandharvāḥ pitāmahapuraḥsarāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
Tantrāloka
TĀ, 8, 38.1 pātyante mātṛbhirghorayātanaughapurassaram /
TĀ, 26, 40.2 pūjayecchivatāviṣṭaḥ svadehārcāpuraḥsaram //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 49.2 hastaṃ prakṣālya cācamya prāṇāyāmapuraḥsaram //
Ānandakanda
ĀK, 1, 2, 80.1 indrādilokapālāṃśca tattannāmapuraḥsaram /
ĀK, 1, 2, 131.1 praṇavādinamo'ntaiśca tattannāmapuraḥsaram /
ĀK, 1, 7, 66.1 arcayedīśaviprāgniguruvaidyapuraḥsarān /
ĀK, 1, 15, 60.1 samantre śīghrasiddhiḥ syāccarenmantrapuraḥsaraḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 1.0 parā bhaṭṭārikā saṃvidicchāśaktipuraḥsaram //
ŚSūtraV zu ŚSūtra, 3, 4.1, 7.0 evam etat pradhānāṃś ca prāṇāyāmapuraḥsarān //
Agastīyaratnaparīkṣā
AgRPar, 1, 37.1 rājyasampatsutān saukhyaṃ gajavājipuraḥsaram /
Haribhaktivilāsa
HBhVil, 5, 114.1 yaś ca kuryād imaṃ nyāsaṃ lakṣmībījapuraḥsaram /
HBhVil, 5, 115.2 amum eva ramāpuraḥsaraṃ prabhajed yo manujo vidhiṃ budhaḥ /
HBhVil, 5, 255.2 vāyau mukhyadhiyā toye dravyais toyapuraḥsaraiḥ //
Rasakāmadhenu
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 18.1 akṣayaścāvyayaścaiva tava bhaktipuraḥsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 6.1 tatastatra ripūnsaṃkhye bhīṣmadroṇapuraḥsarān /