Occurrences

Atharvaveda (Śaunaka)
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 15, 2, 3.6 ahaś ca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 4.6 śrutaṃ ca viśrutaṃ ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
Carakasaṃhitā
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Mahābhārata
MBh, 1, 27, 34.2 aruṇastayostu vikala ādityasya puraḥsaraḥ //
MBh, 1, 192, 7.153 upayātaṃ rathaṃ dṛṣṭvā duryodhanapuraḥsarau /
MBh, 2, 17, 9.1 tasyāgamanasaṃhṛṣṭaḥ sāmātyaḥ sapuraḥsaraḥ /
MBh, 3, 158, 17.2 rākṣasā nihatāḥ sarve tava deva puraḥsarāḥ //
MBh, 3, 158, 31.2 tasthus teṣāṃ samabhyāśe dhaneśvarapuraḥsarāḥ //
MBh, 4, 42, 14.1 teṣām eva mahāvīryaḥ kaścid eva puraḥsaraḥ /
MBh, 5, 10, 14.3 yayuḥ sametya sahitāḥ śakraṃ kṛtvā puraḥsaram //
MBh, 7, 161, 2.1 atha candraprabhāṃ muṣṇann ādityasya puraḥsaraḥ /
MBh, 8, 24, 80.2 ṛgvedaḥ sāmavedaś ca purāṇaṃ ca puraḥsarāḥ //
MBh, 8, 65, 42.1 sa cakrarakṣān atha pādarakṣān puraḥsarān pṛṣṭhagopāṃś ca sarvān /
Rāmāyaṇa
Rām, Bā, 67, 5.2 janakas tvāṃ mahārāja pṛcchate sapuraḥsaram //
Rām, Ār, 24, 1.2 dadarśāśramam āgamya kharaḥ saha puraḥsaraiḥ //
Rām, Ki, 35, 10.2 gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram //
Rām, Su, 58, 5.1 ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram /
Rām, Yu, 76, 10.2 śāyinau prathamaṃ bhūmau visaṃjñau sapuraḥsarau //
Rām, Yu, 116, 31.1 dadṛśus te samāyāntaṃ rāghavaṃ sapuraḥsaram /
Rām, Utt, 8, 23.2 sumālī mālyavānmālī ye ca teṣāṃ puraḥsarāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 32.1 sātha pravahaṇārūḍhā vṛddhaviprapuraḥsarā /
BKŚS, 11, 76.2 mātur evānayad gehaṃ manmānasapuraḥsarām //
BKŚS, 18, 462.2 āgacchan mlecchapṛtanā chāgapūgapuraḥsarā //
BKŚS, 18, 597.1 ataḥ param aśeṣaiva naṭannaṭapuraḥsarā /
BKŚS, 22, 190.1 tatas tanmadhurālāparaktapaurapuraḥsarā /
Kūrmapurāṇa
KūPur, 1, 11, 146.2 puṇyā puṣkariṇī bhoktrī purandarapuraḥsarā //
Matsyapurāṇa
MPur, 72, 1.4 pippalādasya saṃvādo yudhiṣṭhirapuraḥsaraiḥ //
MPur, 120, 32.2 rājansadopanṛtyanti nānāvādyapuraḥsarāḥ //
Tantrākhyāyikā
TAkhy, 1, 617.1 asāv api suparihṛṣṭahṛdayaḥ pādyādipuraḥsarāṃ tasya pūjāṃ kartum ārabdhavān bhojane ca prārthitavān //
Rasaratnasamuccaya
RRS, 3, 127.2 rasasiddhakarāḥ proktā nāgārjunapuraḥsaraiḥ //
Rasendracūḍāmaṇi
RCūM, 11, 91.2 rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
Ānandakanda
ĀK, 2, 1, 259.1 rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ /
ĀK, 2, 8, 136.1 rasabandhakaraṃ proktaṃ nāgārjunapuraḥsaraiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 8, 7.2, 7.0 manaḥpuraḥsarābhir iti ekāgramanaḥpraṇītābhiḥ //