Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 22.2 parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam //
MBh, 1, 1, 109.3 yadāśrauṣaṃ vanavāseṣu pārthān samāgatān ṛṣimukhyaiḥ purāṇaiḥ /
MBh, 1, 1, 180.2 mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ //
MBh, 1, 1, 184.1 vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ /
MBh, 1, 2, 233.2 harivaṃśastataḥ parva purāṇaṃ khilasaṃjñitam /
MBh, 1, 13, 5.3 āstīkasya purāṇasya brāhmaṇasya yaśasvinaḥ //
MBh, 1, 13, 6.2 itihāsam imaṃ vṛddhāḥ purāṇaṃ paricakṣate /
MBh, 1, 57, 77.1 śūle protaḥ purāṇarṣir acoraś coraśaṅkayā /
MBh, 1, 68, 27.1 eko 'ham asmīti ca manyase tvaṃ na hṛcchayaṃ vetsi muniṃ purāṇam /
MBh, 1, 68, 36.2 jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ //
MBh, 1, 71, 52.3 samutthito brahmarāśiḥ purāṇaḥ /
MBh, 1, 85, 27.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānasamānabhaktam /
MBh, 1, 86, 3.2 anādadānaśca parair adattaṃ saiṣā gṛhasthopaniṣat purāṇī //
MBh, 1, 94, 61.4 eṣā trayī purāṇānām uttamānāṃ ca śāśvatī /
MBh, 1, 113, 3.2 purāṇam ṛṣibhir dṛṣṭaṃ dharmavidbhir mahātmabhiḥ //
MBh, 1, 113, 6.3 purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ //
MBh, 1, 113, 26.2 dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate //
MBh, 1, 165, 2.2 idaṃ vāsiṣṭham ākhyānaṃ purāṇaṃ paricakṣate /
MBh, 1, 189, 30.2 anantam avyaktam ajaṃ purāṇaṃ sanātanaṃ viśvam anantarūpam /
MBh, 1, 219, 16.2 api sarveṣu lokeṣu purāṇāv ṛṣisattamau //
MBh, 2, 30, 10.2 ṛṣiḥ purāṇo vedātmā dṛśyaścāpi vijānatām //
MBh, 2, 51, 12.2 dyūte purāṇair vyavahāraḥ praṇītas tatrātyayo nāsti na saṃprahāraḥ /
MBh, 3, 26, 4.1 apetya rāṣṭrādvasatāṃ tu teṣām ṛṣiḥ purāṇo 'tithir ājagāma /
MBh, 3, 26, 13.1 dhātrā vidhir yo vihitaḥ purāṇas taṃ pūjayanto naravarya santaḥ /
MBh, 3, 32, 21.2 purāṇam ṛṣibhiḥ proktaṃ sarvajñaiḥ sarvadarśibhiḥ //
MBh, 3, 34, 70.1 etaddhyapi tapo rājan purāṇam iti naḥ śrutam /
MBh, 3, 37, 29.2 purāṇaḥ śāśvato devo viṣṇor aṃśaḥ sanātanaḥ //
MBh, 3, 45, 17.1 aho nainaṃ bhavān vetti purāṇam ṛṣisattamam /
MBh, 3, 45, 18.1 naranārāyaṇau yau tau purāṇāvṛṣisattamau /
MBh, 3, 51, 11.1 etasminn eva kāle tu purāṇāvṛṣisattamau /
MBh, 3, 86, 19.2 purāṇaḥ śrūyate ślokas taṃ nibodha yudhiṣṭhira //
MBh, 3, 86, 21.2 sākṣād devaḥ purāṇo 'sau sa hi dharmaḥ sanātanaḥ //
MBh, 3, 106, 22.1 sa dṛṣṭvā tejaso rāśiṃ purāṇam ṛṣisattamam /
MBh, 3, 176, 20.2 smārtam asti purāṇaṃ me yathaivādhigataṃ tathā //
MBh, 3, 180, 17.2 kṣātreṇa dharmeṇa vasūni labdhvā sarve hyavāptāḥ kratavaḥ purāṇāḥ //
MBh, 3, 181, 12.2 brahmabhūtā narāḥ puṇyāḥ purāṇāḥ kurunandana //
MBh, 3, 184, 12.2 kim agnihotrasya vrataṃ purāṇam ācakṣva me pṛcchataś cārurūpe /
MBh, 3, 184, 12.3 tvayānuśiṣṭo 'ham ihādya vidyāṃ yad agnihotrasya vrataṃ purāṇam //
MBh, 3, 184, 22.2 taṃ vai paraṃ vedavidaḥ prapannāḥ paraṃ parebhyaḥ prathitaṃ purāṇam /
MBh, 3, 186, 13.3 puruṣāya purāṇāya śāśvatāyāvyayāya ca //
MBh, 3, 198, 76.1 taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam /
MBh, 3, 205, 12.3 purāṇaṃ śāśvataṃ divyaṃ duṣprāpam akṛtātmabhiḥ //
MBh, 3, 225, 3.2 abhyāyayur vedavidaḥ purāṇās tān pūjayāmāsur atho narāgryāḥ //
MBh, 3, 284, 33.1 ayaṃ purāṇaḥ śloko hi svayaṃ gīto vibhāvaso /
MBh, 3, 294, 42.3 mārkaṇḍeyācchrutavantaḥ purāṇaṃ devarṣīṇāṃ caritaṃ vistareṇa //
MBh, 5, 16, 13.2 purāṇaiḥ karmabhir devaṃ tuṣṭāva balasūdanam //
MBh, 5, 16, 27.3 vaivasvataścaiva yamaḥ purāṇo devaśca somo varuṇaścājagāma //
MBh, 5, 29, 24.2 nityotthito bhūtaye 'tandritaḥ syād eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ //
MBh, 5, 29, 29.3 etān dharmān kauravāṇāṃ purāṇān ācakṣīthāḥ saṃjaya rājyamadhye //
MBh, 5, 30, 38.1 kaccid vṛttir vartate vai purāṇī kaccid bhogān dhārtarāṣṭro dadāti /
MBh, 5, 41, 2.2 dhṛtarāṣṭra kumāro vai yaḥ purāṇaḥ sanātanaḥ /
MBh, 5, 41, 7.2 bravīhi vidura tvaṃ me purāṇaṃ taṃ sanātanam /
MBh, 5, 44, 2.3 avyaktavidyām abhidhāsye purāṇīṃ buddhyā ca teṣāṃ brahmacaryeṇa siddhām //
MBh, 5, 47, 95.2 dṛṣṭiśca me na vyathate purāṇī yudhyamānā dhārtarāṣṭrā na santi //
MBh, 5, 50, 48.1 te purāṇaṃ maheṣvāsā mārgam aindraṃ samāsthitāḥ /
MBh, 5, 67, 12.1 jānātyeṣa hṛṣīkeśaṃ purāṇaṃ yacca vai navam /
MBh, 5, 69, 6.1 sahasraśīrṣaṃ puruṣaṃ purāṇam anādimadhyāntam anantakīrtim /
MBh, 5, 81, 67.1 devāsurasya draṣṭāraḥ purāṇasya mahādyute /
MBh, 5, 88, 20.1 rājarṣīṇāṃ purāṇānāṃ dhuraṃ dhatte durudvahām /
MBh, 6, BhaGī 2, 20.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
MBh, 6, BhaGī 8, 9.1 kaviṃ purāṇamanuśāsitāramaṇoraṇīyāṃsamanusmaredyaḥ /
MBh, 6, BhaGī 11, 38.1 tvamādidevaḥ puruṣaḥ purāṇastvam asya viśvasya paraṃ nidhānam /
MBh, 6, BhaGī 15, 4.2 tameva cādyaṃ puruṣaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī //
MBh, 6, 55, 79.1 kva kṣatriyā yāsyatha naiṣa dharmaḥ satāṃ purastāt kathitaḥ purāṇaiḥ /
MBh, 6, 62, 11.1 naranārāyaṇau yau tau purāṇāv ṛṣisattamau /
MBh, 6, 72, 20.2 ṛṣayo vā mahābhāgāḥ purāṇā bhuvi saṃjaya //
MBh, 7, 124, 16.1 paraṃ purāṇaṃ puruṣaṃ purāṇānāṃ paraṃ ca yat /
MBh, 7, 124, 16.1 paraṃ purāṇaṃ puruṣaṃ purāṇānāṃ paraṃ ca yat /
MBh, 8, 28, 61.1 punaḥ prabhāvaḥ pārthasya purāṇaḥ keśavasya ca /
MBh, 8, 30, 62.2 dharmaṃ purāṇam upajīvanti santo madrān ṛte pañcanadāṃś ca jihmān //
MBh, 8, 63, 54.1 naranārāyaṇāv etau purāṇāv ṛṣisattamau /
MBh, 8, 69, 22.2 dharmasaṃsthāpane yuktau purāṇau puruṣottamau //
MBh, 10, 17, 8.2 yāni cāsya purāṇāni karmāṇi vividhānyuta //
MBh, 11, 10, 9.1 etāṃ tāṃ kṣatriyasyāhuḥ purāṇāṃ paramāṃ gatim /
MBh, 12, 15, 52.2 taistair nyāyair mahārāja purāṇaṃ dharmam ācara //
MBh, 12, 15, 58.1 dehān purāṇān utsṛjya navān sampratipadyate /
MBh, 12, 63, 27.2 sarvatyāgo rājadharmeṣu rājaṃs tyāge cāhur dharmam agryaṃ purāṇam //
MBh, 12, 63, 28.2 sarve dharmāścāśramāṇāṃ gatāḥ syuḥ kṣātre tyakte rājadharme purāṇe //
MBh, 12, 64, 15.3 anantamāyāmitasattvavīryaṃ nārāyaṇaṃ hyādidevaṃ purāṇam //
MBh, 12, 65, 26.1 aśṛṇvānāḥ purāṇānāṃ dharmāṇāṃ pravarā gatīḥ /
MBh, 12, 74, 12.2 tayoḥ saṃdhir bhidyate cet purāṇas tataḥ sarvaṃ bhavati hi sampramūḍham //
MBh, 12, 97, 22.2 āsan rājñāṃ purāṇānāṃ sarvaṃ tanmama rocate //
MBh, 12, 109, 21.2 guravo 'rcayitavyāśca purāṇaṃ dharmam icchatā //
MBh, 12, 203, 22.2 rājarṣayaḥ purāṇāśca paramaṃ duḥkhabheṣajam //
MBh, 12, 212, 48.1 yathā ruruḥ śṛṅgam atho purāṇaṃ hitvā tvacaṃ vāpyurago yathāvat /
MBh, 12, 220, 96.1 purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhṛtāṃ samaḥ /
MBh, 12, 232, 33.1 ajaṃ purāṇam ajaraṃ sanātanaṃ yad indriyair upalabhate naro 'calaḥ /
MBh, 12, 237, 34.1 tejomayo nityatanuḥ purāṇo lokān anantān abhayān upaiti /
MBh, 12, 242, 2.2 dharmaṃ te sampravakṣyāmi purāṇam ṛṣisaṃstutam /
MBh, 12, 254, 5.2 sarvabhūtahitaṃ maitraṃ purāṇaṃ yaṃ janā viduḥ //
MBh, 12, 260, 6.1 āmnāyam anupaśyan hi purāṇaṃ śāśvataṃ dhruvam /
MBh, 12, 262, 13.1 yata evaṃvidhā viprāḥ purāṇā yajñavāhanāḥ /
MBh, 12, 262, 17.1 taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam /
MBh, 12, 262, 22.1 ata evaṃvidhā viprāḥ purāṇā dharmacāriṇaḥ /
MBh, 12, 290, 103.2 yaccāpi dṛṣṭaṃ vividhaṃ purāṇaṃ sāṃkhyāgataṃ tannikhilaṃ narendra //
MBh, 12, 290, 109.1 sāṃkhyaṃ viśālaṃ paramaṃ purāṇaṃ mahārṇavaṃ vimalam udārakāntam /
MBh, 12, 290, 110.1 etanmayoktaṃ naradeva tattvaṃ nārāyaṇo viśvam idaṃ purāṇam /
MBh, 12, 296, 40.2 tathāvāptaṃ brahmaṇo me narendra mahajjñānaṃ mokṣavidāṃ purāṇam //
MBh, 12, 322, 6.1 tato visṛṣṭaḥ parameṣṭhiputraḥ so 'bhyarcayitvā tam ṛṣiṃ purāṇam /
MBh, 12, 326, 97.2 purāṇaṃ ca bhaviṣyaṃ ca sarahasyaṃ ca sattama //
MBh, 12, 328, 14.2 tato yajñaśca yaṣṭā ca purāṇaḥ puruṣo virāṭ /
MBh, 12, 328, 25.2 iti saṃcintya manasā purāṇaṃ viśvam īśvaram /
MBh, 12, 331, 23.1 tataḥ sa dadṛśe devau purāṇāvṛṣisattamau /
MBh, 12, 334, 17.1 sa hi lokayonir amṛtasya padaṃ sūkṣmaṃ purāṇam acalaṃ paramam /
MBh, 12, 335, 72.2 purāṇaṃ vedasamitaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 337, 5.2 sasarja putrārtham udāratejā vyāsaṃ mahātmānam ajaḥ purāṇaḥ //
MBh, 12, 337, 68.2 sarvaiḥ samastair ṛṣibhir nirukto nārāyaṇo viśvam idaṃ purāṇam //
MBh, 13, 15, 44.1 yastvāṃ dhruvaṃ vedayate guhāśayaṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 13, 23, 12.2 sarve ca vedāḥ saha ṣaḍbhir aṅgaiḥ sāṃkhyaṃ purāṇaṃ ca kule ca janma /
MBh, 13, 27, 92.1 ṛṣiṣṭutāṃ viṣṇupadīṃ purāṇīṃ supuṇyatoyāṃ manasāpi loke /
MBh, 13, 61, 18.1 alpāntaram idaṃ śaśvat purāṇā menire janāḥ /
MBh, 13, 70, 27.1 sarvaṃ dṛṣṭvā tad ahaṃ dharmarājam avocaṃ vai prabhaviṣṇuṃ purāṇam /
MBh, 13, 116, 48.2 purāṇam ṛṣibhir juṣṭaṃ vedeṣu pariniścitam //
MBh, 13, 143, 6.1 ahaṃ hyenaṃ vedmi tattvena kṛṣṇaṃ yo 'yaṃ hi yaccāsya balaṃ purāṇam /
MBh, 13, 143, 7.1 kṛṣṇaḥ pṛthvīm asṛjat khaṃ divaṃ ca varāho 'yaṃ bhīmabalaḥ purāṇaḥ /
MBh, 13, 143, 18.1 sa kumbharetāḥ sasṛje purāṇaṃ yatrotpannam ṛṣim āhur vasiṣṭham /
MBh, 13, 143, 26.2 sa mahendraḥ stūyate vai mahādhvare viprair eko ṛksahasraiḥ purāṇaiḥ //
MBh, 13, 143, 27.2 tam evāhur ṛṣim ekaṃ purāṇaṃ sa viśvakṛd vidadhātyātmabhāvān //
MBh, 13, 143, 28.1 vedāṃśca yo vedayate 'dhidevo vidhīṃśca yaścāśrayate purāṇān /
MBh, 13, 153, 42.1 tvāṃ ca jānāmyahaṃ vīra purāṇam ṛṣisattamam /
MBh, 14, 15, 7.2 prīyamāṇau mahātmānau purāṇāv ṛṣisattamau //
MBh, 14, 40, 9.1 evaṃ hi yo veda guhāśayaṃ prabhuṃ naraḥ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 14, 67, 9.2 purāṇarṣir acintyātmā samīpam aparājitaḥ //
MBh, 15, 1, 12.2 kathāḥ kurvan purāṇarṣir devarṣinṛparakṣasām //
MBh, 15, 8, 5.1 rājarṣīṇāṃ purāṇānām anuyātu gatiṃ nṛpaḥ /
MBh, 15, 15, 23.1 rājarṣīṇāṃ purāṇānāṃ bhavatāṃ vaṃśadhāriṇām /
MBh, 15, 36, 14.2 ṛṣīṇāṃ ca purāṇānāṃ devāsuravimiśritāḥ //
MBh, 15, 43, 12.2 ṛṣir dvaipāyano yatra purāṇastapaso nidhiḥ /
MBh, 15, 44, 7.2 dharmajñānāṃ purāṇānāṃ vadatāṃ vividhāḥ kathāḥ //
MBh, 16, 9, 28.2 tava snehāt purāṇarṣir vāsudevaś caturbhujaḥ //
MBh, 18, 5, 8.1 muniḥ purāṇaḥ kauravya pārāśaryo mahāvrataḥ /