Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
Atharvaprāyaścittāni
AVPr, 2, 5, 17.0 tad vai purāṇam abhinavaṃ stṛṇīṣva vāsaḥ praśastaṃ prati me gṛhāṇeti //
Atharvaveda (Paippalāda)
AVP, 1, 33, 5.1 yad āpo naktaṃ mithunaṃ cacāra yad vā dudroha duritaṃ purāṇam /
Atharvaveda (Śaunaka)
AVŚ, 7, 90, 1.1 api vṛśca purāṇavad vratater iva guṣpitam /
AVŚ, 10, 7, 26.1 yatra skambhaḥ prajanayan purāṇaṃ vyavartayat /
AVŚ, 10, 7, 26.2 ekaṃ tad aṅgaṃ skambhasya purāṇam anusaṃviduḥ //
AVŚ, 10, 8, 17.1 ye arvāṅ madhya uta vā purāṇaṃ vedaṃ vidvāṃsam abhito vadanti /
AVŚ, 10, 8, 30.1 eṣā sanatnī sanam eva jātaiṣā purāṇī pari sarvaṃ babhūva /
AVŚ, 11, 8, 7.2 yo vai tāṃ vidyān nāmathā sa manyeta purāṇavit //
AVŚ, 12, 2, 41.2 parvatasya vṛṣabhasyādhi pṛṣṭhe navāś caranti saritaḥ purāṇīḥ //
AVŚ, 18, 3, 1.2 dharmaṃ purāṇam anupālayantī tasyai prajāṃ draviṇaṃ ceha dhehi //
Baudhāyanadharmasūtra
BaudhDhS, 4, 2, 16.2 caraṇaṃ pavitraṃ vitataṃ purāṇaṃ yena pūtas tarati duṣkṛtāni /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 19.1 divyā gaṇā bahurūpāḥ purāṇā āyuśchido naḥ pramathantu vīrān /
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 10.0 athāsyāṣṭācatvāriṃśadvarṣāṇi purāṇaṃ vedabrahmacaryaṃ sampradiśanti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 11.1 atha pitṝn utthāpayaty uttiṣṭhata pitaraḥ preta śūrā yamasya panthām anuvetā purāṇam /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 8.2 aṇuḥ panthā vitataḥ purāṇo māṃ spṛṣṭo 'nuvitto mayaiva /
BĀU, 4, 4, 18.2 te nicikyur brahma purāṇam agryam //
BĀU, 5, 1, 1.4 khaṃ purāṇam /
Gopathabrāhmaṇa
GB, 1, 5, 25, 1.2 sarve te yajñā aṅgiraso 'piyanti nūtanā yān ṛṣayo sṛjanti ye ca sṛṣṭāḥ purāṇaiḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 24, 1.0 navena yakṣyamāṇaḥ purāṇenāgre yajetāgnidhanvantarī prajāpatim indram //
Kauśikasūtra
KauśS, 3, 7, 21.0 etaṃ vo yuvānaṃ iti purāṇaṃ pravṛtya navam utsṛjate samprokṣati //
KauśS, 8, 9, 26.2 tābhyāṃ pathyāsma sukṛtasya lokaṃ yatra ṛṣayaḥ prathamajāḥ purāṇāḥ /
Kaṭhopaniṣad
KaṭhUp, 2, 12.1 taṃ durdarśaṃ gūḍham anupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam /
KaṭhUp, 2, 19.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 30.0 āsandī sopadhānā dakṣiṇānaḍvān yavāś ca sarvaṃ purāṇam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 11, 1.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
MS, 2, 12, 3, 2.2 tābhyāṃ vayaṃ patema sukṛtām u lokaṃ yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //
MS, 2, 12, 4, 5.2 idamidaṃ sukṛtam ārabhasva yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //
Mānavagṛhyasūtra
MānGS, 1, 22, 10.1 iyaṃ duruktāt paribādhamānā varṇaṃ purāṇaṃ punatī ma āgāt /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 16.8 ye 'tra stha purāṇā ye ca nūtanāḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 16, 2.0 nave vāstunyuṣite 'pi sūtakapretakayorvāpayitvā mṛnmayāni bhāṇḍāni purāṇāni tyaktvā navāni parigṛhyānyānparicchadānyathoktaṃ śodhayitvā bhūmiyajñeneṣṭvā nivaset //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 45.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 1.1 śyāmākān bubhukṣamāṇaḥ purāṇānāṃ vrīhīṇām āgneyam aṣṭākapālaṃ nirvapet saumyaṃ ca śyāmākaṃ carum //
Āpastambadharmasūtra
ĀpDhS, 2, 22, 24.0 nave sasye prāpte purāṇam anujānīyāt //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 7.0 nirvapaṇakāla āgneyam aṣṭākapālaṃ nirvapati purāṇānāṃ vrīhīṇām //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 20.0 yadi nādhīyāt purāṇam okaḥ sakhyam śivaṃ vām iti catasro yājyāḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 8, 4, 10.1 tasya purāṇo 'naḍvān dakṣiṇā purāṇā yavāḥ purāṇy āsandī sopabarhaṇā /
ŚBM, 13, 8, 4, 10.1 tasya purāṇo 'naḍvān dakṣiṇā purāṇā yavāḥ purāṇy āsandī sopabarhaṇā /
ŚBM, 13, 8, 4, 10.1 tasya purāṇo 'naḍvān dakṣiṇā purāṇā yavāḥ purāṇy āsandī sopabarhaṇā /
Ṛgveda
ṚV, 1, 92, 10.1 punaḥ punar jāyamānā purāṇī samānaṃ varṇam abhi śumbhamānā /
ṚV, 3, 54, 9.1 sanā purāṇam adhy emy ārān mahaḥ pitur janitur jāmi tan naḥ /
ṚV, 3, 55, 2.2 purāṇyoḥ sadmanoḥ ketur antar mahad devānām asuratvam ekam //
ṚV, 3, 58, 6.1 purāṇam okaḥ sakhyaṃ śivaṃ vāṃ yuvor narā draviṇaṃ jahnāvyām /
ṚV, 3, 61, 1.2 purāṇī devi yuvatiḥ purandhir anu vrataṃ carasi viśvavāre //
ṚV, 4, 18, 1.1 ayam panthā anuvittaḥ purāṇo yato devā udajāyanta viśve /
ṚV, 4, 51, 6.1 kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām /
ṚV, 8, 40, 6.1 api vṛśca purāṇavad vratater iva guṣpitam ojo dāsasya dambhaya /
ṚV, 8, 73, 11.1 kim idaṃ vām purāṇavaj jarator iva śasyate /
ṚV, 9, 99, 4.1 taṃ gāthayā purāṇyā punānam abhy anūṣata /
ṚV, 10, 39, 5.1 purāṇā vāṃ vīryā pra bravā jane 'tho hāsathur bhiṣajā mayobhuvā /
ṚV, 10, 43, 5.2 na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ //
ṚV, 10, 43, 9.1 uj jāyatām paraśur jyotiṣā saha bhūyā ṛtasya sudughā purāṇavat /
ṚV, 10, 135, 1.2 atrā no viśpatiḥ pitā purāṇāṁ anu venati //
ṚV, 10, 135, 2.1 purāṇāṁ anuvenantaṃ carantam pāpayāmuyā /
Ṛgvedakhilāni
ṚVKh, 1, 11, 1.1 idaṃ devā bhāgadheyaṃ purāṇaṃ yad āśire hṛṣitā yajñiyāsaḥ /
Ṛgvidhāna
ṚgVidh, 1, 1, 1.2 vivakṣur asmy ṛgvidhānaṃ purāṇaṃ purādṛṣṭam ṛṣibhir mantradṛgbhiḥ //
Arthaśāstra
ArthaŚ, 2, 5, 8.1 tajjātakaraṇādhiṣṭhitaḥ purāṇaṃ navaṃ ca ratnaṃ sāraṃ phalgu kupyaṃ vā pratigṛhṇīyāt //
ArthaŚ, 2, 11, 117.1 purāṇapratisaṃskāraṃ karma guhyam upaskarān /
ArthaŚ, 2, 14, 44.1 kṛtabhāṇḍaparīkṣāyāṃ purāṇabhāṇḍapratisaṃskāre vā catvāro haraṇopāyāḥ parikuṭṭanam avacchedanam ullekhanaṃ parimardanaṃ vā //
ArthaŚ, 4, 2, 1.1 saṃsthādhyakṣaḥ paṇyasaṃsthāyāṃ purāṇabhāṇḍānāṃ svakaraṇaviśuddhānām ādhānaṃ vikrayaṃ vā sthāpayet //
ArthaŚ, 4, 5, 12.1 purāṇacoravyañjanā vā corān anupraviṣṭāstathaiva karma kārayeyur grāhayeyuśca //
ArthaŚ, 4, 5, 15.1 purāṇacoragopālakavyādhaśvagaṇinaśca vanacorāṭavikān anupraviṣṭāḥ prabhūtakūṭahiraṇyakupyabhāṇḍeṣu sārthavrajagrāmeṣvenān abhiyojayeyuḥ //
ArthaŚ, 4, 6, 7.1 na cānivedya saṃsthādhyakṣasya purāṇabhāṇḍānām ādhānaṃ vikrayaṃ vā kuryuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 49.0 pūrvakālaikasarvajaratpurāṇanavakevalāḥ samānādhikaraṇena //
Aṣṭādhyāyī, 4, 3, 105.0 purāṇaprokteṣu brāhmaṇakalpeṣu //
Carakasaṃhitā
Ca, Sū., 6, 38.2 purāṇā jāṅgalair māṃsair bhojyā yūṣaiśca saṃskṛtaiḥ //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Śār., 4, 7.1 yayā cānupūrvyābhinirvartate kukṣau tāṃ vyākhyāsyāmaḥ gate purāṇe rajasi nave cāvasthite śuddhasnātāṃ striyamavyāpannayoniśoṇitagarbhāśayāmṛtumatīmācakṣmahe /
Ca, Cik., 1, 27.2 saptāhaṃ vā purāṇasya yāvacchuddhestu varcasaḥ //
Ca, Cik., 1, 31.2 arśāṃsi grahaṇīdoṣaṃ purāṇaṃ viṣamajvaram //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 3, 172.2 jvare purāṇe saṃkṣīṇe kaphapitte dṛḍhāgnaye //
Ca, Cik., 3, 178.2 raktaśālyādayaḥ śastāḥ purāṇāḥ ṣaṣṭikaiḥ saha //
Ca, Cik., 3, 272.1 vātaje śramaje caiva purāṇe kṣataje jvare /
Ca, Cik., 3, 306.1 purāṇasarpiḥ siṃhasya vasā tadvat sasaindhavā /
Ca, Cik., 5, 167.1 pañcamūlīśṛtaṃ toyaṃ purāṇaṃ vāruṇīrasam /
Ca, Si., 12, 37.1 saṃskartā kurute tantraṃ purāṇaṃ ca punarnavam /
Ca, Cik., 1, 3, 29.1 śvitraṃ sakuṣṭhaṃ jaṭharāṇi gulmāḥ plīhā purāṇo viṣamajvaraśca /
Mahābhārata
MBh, 1, 1, 22.2 parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam //
MBh, 1, 1, 109.3 yadāśrauṣaṃ vanavāseṣu pārthān samāgatān ṛṣimukhyaiḥ purāṇaiḥ /
MBh, 1, 1, 180.2 mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ //
MBh, 1, 1, 184.1 vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ /
MBh, 1, 2, 233.2 harivaṃśastataḥ parva purāṇaṃ khilasaṃjñitam /
MBh, 1, 13, 5.3 āstīkasya purāṇasya brāhmaṇasya yaśasvinaḥ //
MBh, 1, 13, 6.2 itihāsam imaṃ vṛddhāḥ purāṇaṃ paricakṣate /
MBh, 1, 57, 77.1 śūle protaḥ purāṇarṣir acoraś coraśaṅkayā /
MBh, 1, 68, 27.1 eko 'ham asmīti ca manyase tvaṃ na hṛcchayaṃ vetsi muniṃ purāṇam /
MBh, 1, 68, 36.2 jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ //
MBh, 1, 71, 52.3 samutthito brahmarāśiḥ purāṇaḥ /
MBh, 1, 85, 27.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānasamānabhaktam /
MBh, 1, 86, 3.2 anādadānaśca parair adattaṃ saiṣā gṛhasthopaniṣat purāṇī //
MBh, 1, 94, 61.4 eṣā trayī purāṇānām uttamānāṃ ca śāśvatī /
MBh, 1, 113, 3.2 purāṇam ṛṣibhir dṛṣṭaṃ dharmavidbhir mahātmabhiḥ //
MBh, 1, 113, 6.3 purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ //
MBh, 1, 113, 26.2 dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate //
MBh, 1, 165, 2.2 idaṃ vāsiṣṭham ākhyānaṃ purāṇaṃ paricakṣate /
MBh, 1, 189, 30.2 anantam avyaktam ajaṃ purāṇaṃ sanātanaṃ viśvam anantarūpam /
MBh, 1, 219, 16.2 api sarveṣu lokeṣu purāṇāv ṛṣisattamau //
MBh, 2, 30, 10.2 ṛṣiḥ purāṇo vedātmā dṛśyaścāpi vijānatām //
MBh, 2, 51, 12.2 dyūte purāṇair vyavahāraḥ praṇītas tatrātyayo nāsti na saṃprahāraḥ /
MBh, 3, 26, 4.1 apetya rāṣṭrādvasatāṃ tu teṣām ṛṣiḥ purāṇo 'tithir ājagāma /
MBh, 3, 26, 13.1 dhātrā vidhir yo vihitaḥ purāṇas taṃ pūjayanto naravarya santaḥ /
MBh, 3, 32, 21.2 purāṇam ṛṣibhiḥ proktaṃ sarvajñaiḥ sarvadarśibhiḥ //
MBh, 3, 34, 70.1 etaddhyapi tapo rājan purāṇam iti naḥ śrutam /
MBh, 3, 37, 29.2 purāṇaḥ śāśvato devo viṣṇor aṃśaḥ sanātanaḥ //
MBh, 3, 45, 17.1 aho nainaṃ bhavān vetti purāṇam ṛṣisattamam /
MBh, 3, 45, 18.1 naranārāyaṇau yau tau purāṇāvṛṣisattamau /
MBh, 3, 51, 11.1 etasminn eva kāle tu purāṇāvṛṣisattamau /
MBh, 3, 86, 19.2 purāṇaḥ śrūyate ślokas taṃ nibodha yudhiṣṭhira //
MBh, 3, 86, 21.2 sākṣād devaḥ purāṇo 'sau sa hi dharmaḥ sanātanaḥ //
MBh, 3, 106, 22.1 sa dṛṣṭvā tejaso rāśiṃ purāṇam ṛṣisattamam /
MBh, 3, 176, 20.2 smārtam asti purāṇaṃ me yathaivādhigataṃ tathā //
MBh, 3, 180, 17.2 kṣātreṇa dharmeṇa vasūni labdhvā sarve hyavāptāḥ kratavaḥ purāṇāḥ //
MBh, 3, 181, 12.2 brahmabhūtā narāḥ puṇyāḥ purāṇāḥ kurunandana //
MBh, 3, 184, 12.2 kim agnihotrasya vrataṃ purāṇam ācakṣva me pṛcchataś cārurūpe /
MBh, 3, 184, 12.3 tvayānuśiṣṭo 'ham ihādya vidyāṃ yad agnihotrasya vrataṃ purāṇam //
MBh, 3, 184, 22.2 taṃ vai paraṃ vedavidaḥ prapannāḥ paraṃ parebhyaḥ prathitaṃ purāṇam /
MBh, 3, 186, 13.3 puruṣāya purāṇāya śāśvatāyāvyayāya ca //
MBh, 3, 198, 76.1 taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam /
MBh, 3, 205, 12.3 purāṇaṃ śāśvataṃ divyaṃ duṣprāpam akṛtātmabhiḥ //
MBh, 3, 225, 3.2 abhyāyayur vedavidaḥ purāṇās tān pūjayāmāsur atho narāgryāḥ //
MBh, 3, 284, 33.1 ayaṃ purāṇaḥ śloko hi svayaṃ gīto vibhāvaso /
MBh, 3, 294, 42.3 mārkaṇḍeyācchrutavantaḥ purāṇaṃ devarṣīṇāṃ caritaṃ vistareṇa //
MBh, 5, 16, 13.2 purāṇaiḥ karmabhir devaṃ tuṣṭāva balasūdanam //
MBh, 5, 16, 27.3 vaivasvataścaiva yamaḥ purāṇo devaśca somo varuṇaścājagāma //
MBh, 5, 29, 24.2 nityotthito bhūtaye 'tandritaḥ syād eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ //
MBh, 5, 29, 29.3 etān dharmān kauravāṇāṃ purāṇān ācakṣīthāḥ saṃjaya rājyamadhye //
MBh, 5, 30, 38.1 kaccid vṛttir vartate vai purāṇī kaccid bhogān dhārtarāṣṭro dadāti /
MBh, 5, 41, 2.2 dhṛtarāṣṭra kumāro vai yaḥ purāṇaḥ sanātanaḥ /
MBh, 5, 41, 7.2 bravīhi vidura tvaṃ me purāṇaṃ taṃ sanātanam /
MBh, 5, 44, 2.3 avyaktavidyām abhidhāsye purāṇīṃ buddhyā ca teṣāṃ brahmacaryeṇa siddhām //
MBh, 5, 47, 95.2 dṛṣṭiśca me na vyathate purāṇī yudhyamānā dhārtarāṣṭrā na santi //
MBh, 5, 50, 48.1 te purāṇaṃ maheṣvāsā mārgam aindraṃ samāsthitāḥ /
MBh, 5, 67, 12.1 jānātyeṣa hṛṣīkeśaṃ purāṇaṃ yacca vai navam /
MBh, 5, 69, 6.1 sahasraśīrṣaṃ puruṣaṃ purāṇam anādimadhyāntam anantakīrtim /
MBh, 5, 81, 67.1 devāsurasya draṣṭāraḥ purāṇasya mahādyute /
MBh, 5, 88, 20.1 rājarṣīṇāṃ purāṇānāṃ dhuraṃ dhatte durudvahām /
MBh, 6, BhaGī 2, 20.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
MBh, 6, BhaGī 8, 9.1 kaviṃ purāṇamanuśāsitāramaṇoraṇīyāṃsamanusmaredyaḥ /
MBh, 6, BhaGī 11, 38.1 tvamādidevaḥ puruṣaḥ purāṇastvam asya viśvasya paraṃ nidhānam /
MBh, 6, BhaGī 15, 4.2 tameva cādyaṃ puruṣaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī //
MBh, 6, 55, 79.1 kva kṣatriyā yāsyatha naiṣa dharmaḥ satāṃ purastāt kathitaḥ purāṇaiḥ /
MBh, 6, 62, 11.1 naranārāyaṇau yau tau purāṇāv ṛṣisattamau /
MBh, 6, 72, 20.2 ṛṣayo vā mahābhāgāḥ purāṇā bhuvi saṃjaya //
MBh, 7, 124, 16.1 paraṃ purāṇaṃ puruṣaṃ purāṇānāṃ paraṃ ca yat /
MBh, 7, 124, 16.1 paraṃ purāṇaṃ puruṣaṃ purāṇānāṃ paraṃ ca yat /
MBh, 8, 28, 61.1 punaḥ prabhāvaḥ pārthasya purāṇaḥ keśavasya ca /
MBh, 8, 30, 62.2 dharmaṃ purāṇam upajīvanti santo madrān ṛte pañcanadāṃś ca jihmān //
MBh, 8, 63, 54.1 naranārāyaṇāv etau purāṇāv ṛṣisattamau /
MBh, 8, 69, 22.2 dharmasaṃsthāpane yuktau purāṇau puruṣottamau //
MBh, 10, 17, 8.2 yāni cāsya purāṇāni karmāṇi vividhānyuta //
MBh, 11, 10, 9.1 etāṃ tāṃ kṣatriyasyāhuḥ purāṇāṃ paramāṃ gatim /
MBh, 12, 15, 52.2 taistair nyāyair mahārāja purāṇaṃ dharmam ācara //
MBh, 12, 15, 58.1 dehān purāṇān utsṛjya navān sampratipadyate /
MBh, 12, 63, 27.2 sarvatyāgo rājadharmeṣu rājaṃs tyāge cāhur dharmam agryaṃ purāṇam //
MBh, 12, 63, 28.2 sarve dharmāścāśramāṇāṃ gatāḥ syuḥ kṣātre tyakte rājadharme purāṇe //
MBh, 12, 64, 15.3 anantamāyāmitasattvavīryaṃ nārāyaṇaṃ hyādidevaṃ purāṇam //
MBh, 12, 65, 26.1 aśṛṇvānāḥ purāṇānāṃ dharmāṇāṃ pravarā gatīḥ /
MBh, 12, 74, 12.2 tayoḥ saṃdhir bhidyate cet purāṇas tataḥ sarvaṃ bhavati hi sampramūḍham //
MBh, 12, 97, 22.2 āsan rājñāṃ purāṇānāṃ sarvaṃ tanmama rocate //
MBh, 12, 109, 21.2 guravo 'rcayitavyāśca purāṇaṃ dharmam icchatā //
MBh, 12, 203, 22.2 rājarṣayaḥ purāṇāśca paramaṃ duḥkhabheṣajam //
MBh, 12, 212, 48.1 yathā ruruḥ śṛṅgam atho purāṇaṃ hitvā tvacaṃ vāpyurago yathāvat /
MBh, 12, 220, 96.1 purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhṛtāṃ samaḥ /
MBh, 12, 232, 33.1 ajaṃ purāṇam ajaraṃ sanātanaṃ yad indriyair upalabhate naro 'calaḥ /
MBh, 12, 237, 34.1 tejomayo nityatanuḥ purāṇo lokān anantān abhayān upaiti /
MBh, 12, 242, 2.2 dharmaṃ te sampravakṣyāmi purāṇam ṛṣisaṃstutam /
MBh, 12, 254, 5.2 sarvabhūtahitaṃ maitraṃ purāṇaṃ yaṃ janā viduḥ //
MBh, 12, 260, 6.1 āmnāyam anupaśyan hi purāṇaṃ śāśvataṃ dhruvam /
MBh, 12, 262, 13.1 yata evaṃvidhā viprāḥ purāṇā yajñavāhanāḥ /
MBh, 12, 262, 17.1 taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam /
MBh, 12, 262, 22.1 ata evaṃvidhā viprāḥ purāṇā dharmacāriṇaḥ /
MBh, 12, 290, 103.2 yaccāpi dṛṣṭaṃ vividhaṃ purāṇaṃ sāṃkhyāgataṃ tannikhilaṃ narendra //
MBh, 12, 290, 109.1 sāṃkhyaṃ viśālaṃ paramaṃ purāṇaṃ mahārṇavaṃ vimalam udārakāntam /
MBh, 12, 290, 110.1 etanmayoktaṃ naradeva tattvaṃ nārāyaṇo viśvam idaṃ purāṇam /
MBh, 12, 296, 40.2 tathāvāptaṃ brahmaṇo me narendra mahajjñānaṃ mokṣavidāṃ purāṇam //
MBh, 12, 322, 6.1 tato visṛṣṭaḥ parameṣṭhiputraḥ so 'bhyarcayitvā tam ṛṣiṃ purāṇam /
MBh, 12, 326, 97.2 purāṇaṃ ca bhaviṣyaṃ ca sarahasyaṃ ca sattama //
MBh, 12, 328, 14.2 tato yajñaśca yaṣṭā ca purāṇaḥ puruṣo virāṭ /
MBh, 12, 328, 25.2 iti saṃcintya manasā purāṇaṃ viśvam īśvaram /
MBh, 12, 331, 23.1 tataḥ sa dadṛśe devau purāṇāvṛṣisattamau /
MBh, 12, 334, 17.1 sa hi lokayonir amṛtasya padaṃ sūkṣmaṃ purāṇam acalaṃ paramam /
MBh, 12, 335, 72.2 purāṇaṃ vedasamitaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 337, 5.2 sasarja putrārtham udāratejā vyāsaṃ mahātmānam ajaḥ purāṇaḥ //
MBh, 12, 337, 68.2 sarvaiḥ samastair ṛṣibhir nirukto nārāyaṇo viśvam idaṃ purāṇam //
MBh, 13, 15, 44.1 yastvāṃ dhruvaṃ vedayate guhāśayaṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 13, 23, 12.2 sarve ca vedāḥ saha ṣaḍbhir aṅgaiḥ sāṃkhyaṃ purāṇaṃ ca kule ca janma /
MBh, 13, 27, 92.1 ṛṣiṣṭutāṃ viṣṇupadīṃ purāṇīṃ supuṇyatoyāṃ manasāpi loke /
MBh, 13, 61, 18.1 alpāntaram idaṃ śaśvat purāṇā menire janāḥ /
MBh, 13, 70, 27.1 sarvaṃ dṛṣṭvā tad ahaṃ dharmarājam avocaṃ vai prabhaviṣṇuṃ purāṇam /
MBh, 13, 116, 48.2 purāṇam ṛṣibhir juṣṭaṃ vedeṣu pariniścitam //
MBh, 13, 143, 6.1 ahaṃ hyenaṃ vedmi tattvena kṛṣṇaṃ yo 'yaṃ hi yaccāsya balaṃ purāṇam /
MBh, 13, 143, 7.1 kṛṣṇaḥ pṛthvīm asṛjat khaṃ divaṃ ca varāho 'yaṃ bhīmabalaḥ purāṇaḥ /
MBh, 13, 143, 18.1 sa kumbharetāḥ sasṛje purāṇaṃ yatrotpannam ṛṣim āhur vasiṣṭham /
MBh, 13, 143, 26.2 sa mahendraḥ stūyate vai mahādhvare viprair eko ṛksahasraiḥ purāṇaiḥ //
MBh, 13, 143, 27.2 tam evāhur ṛṣim ekaṃ purāṇaṃ sa viśvakṛd vidadhātyātmabhāvān //
MBh, 13, 143, 28.1 vedāṃśca yo vedayate 'dhidevo vidhīṃśca yaścāśrayate purāṇān /
MBh, 13, 153, 42.1 tvāṃ ca jānāmyahaṃ vīra purāṇam ṛṣisattamam /
MBh, 14, 15, 7.2 prīyamāṇau mahātmānau purāṇāv ṛṣisattamau //
MBh, 14, 40, 9.1 evaṃ hi yo veda guhāśayaṃ prabhuṃ naraḥ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 14, 67, 9.2 purāṇarṣir acintyātmā samīpam aparājitaḥ //
MBh, 15, 1, 12.2 kathāḥ kurvan purāṇarṣir devarṣinṛparakṣasām //
MBh, 15, 8, 5.1 rājarṣīṇāṃ purāṇānām anuyātu gatiṃ nṛpaḥ /
MBh, 15, 15, 23.1 rājarṣīṇāṃ purāṇānāṃ bhavatāṃ vaṃśadhāriṇām /
MBh, 15, 36, 14.2 ṛṣīṇāṃ ca purāṇānāṃ devāsuravimiśritāḥ //
MBh, 15, 43, 12.2 ṛṣir dvaipāyano yatra purāṇastapaso nidhiḥ /
MBh, 15, 44, 7.2 dharmajñānāṃ purāṇānāṃ vadatāṃ vividhāḥ kathāḥ //
MBh, 16, 9, 28.2 tava snehāt purāṇarṣir vāsudevaś caturbhujaḥ //
MBh, 18, 5, 8.1 muniḥ purāṇaḥ kauravya pārāśaryo mahāvrataḥ /
Manusmṛti
ManuS, 5, 23.2 purāṇeṣv api yajñeṣu brahmakṣatrasaveṣu ca //
ManuS, 8, 38.1 yaṃ tu paśyen nidhiṃ rājā purāṇaṃ nihitaṃ kṣitau /
ManuS, 8, 39.1 nidhīnāṃ tu purāṇānāṃ dhātūnām eva ca kṣitau /
Rāmāyaṇa
Rām, Bā, 47, 11.2 purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam //
Rām, Ay, 108, 20.2 purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ //
Rām, Ār, 1, 7.1 sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam /
Rām, Ār, 48, 3.1 daśagrīva sthito dharme purāṇe satyasaṃśrayaḥ /
Rām, Yu, 101, 34.1 ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ /
Rām, Yu, 105, 28.2 ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam /
Rām, Utt, 68, 6.2 purāṇaṃ puṇyam atyarthaṃ tapasvijanavarjitam //
Saṅghabhedavastu
SBhedaV, 1, 41.1 tadyathaitarhi manuṣyāḥ kiṃcid eva svādu subhojanaṃ bhuktvā tad eva purāṇam akṣarapadavyañjanam anusmaranta evam āhur aho rasa aho rasa iti //
SBhedaV, 1, 52.1 tadyathaitarhi manuṣyāḥ kenacid eva duḥkhadaurmanasyena spṛṣṭāḥ tāny eva purāṇāny akṣarapadavyañjanāny anuvyavaharanta evam āhur aho bata aho bateti //
SBhedaV, 1, 81.1 ayaṃ gautamā purāṇo 'graṇīr agāre karmāntānāṃ loke prādurbhāvaḥ //
SBhedaV, 1, 113.1 ayaṃ gautamā purāṇo 'graṇīḥ maryādākarmāntānāṃ loke prādurbhāvo bhavati //
Śira'upaniṣad
ŚiraUpan, 1, 36.8 śāśvataṃ vai purāṇam iṣam ūrjeṇa paśavo 'nunāmayantaṃ mṛtyupāśān /
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
Śvetāśvataropaniṣad
ŚvetU, 3, 21.1 vedāham etam ajaraṃ purāṇaṃ sarvātmānaṃ sarvagataṃ vibhutvāt /
ŚvetU, 4, 18.2 tad akṣaraṃ tat savitur vareṇyaṃ prajñā ca tasmāt prasṛtā purāṇī //
Agnipurāṇa
AgniPur, 1, 9.1 purāṇaṃ paramāgneyaṃ brahmavidyākṣaraṃ param /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 20.2 purāṇayavagodhūmakṣaudrajāṅgalaśūlyabhuk //
AHS, Sū., 5, 40.2 purāṇaṃ jayati vyādhīn vraṇaśodhanaropaṇam //
AHS, Sū., 5, 48.2 hṛdyaḥ purāṇaḥ pathyaś ca navaḥ śleṣmāgnisādakṛt //
AHS, Sū., 6, 155.1 kuṣṭhavaivarṇyavaisvaryapurāṇaviṣamajvarān /
AHS, Śār., 1, 64.2 madhuraiḥ sādhitaṃ śuddhyai purāṇaśakṛtas tathā //
AHS, Cikitsitasthāna, 1, 162.1 purāṇasarpiḥ siṃhasya vasā tadvat sasaindhavā /
AHS, Cikitsitasthāna, 3, 15.1 purāṇaguḍatailābhyāṃ cūrṇitānyavalehayet /
AHS, Cikitsitasthāna, 3, 140.1 dhānye purāṇakumbhasthaṃ māsaṃ khādecca pūrvavat /
AHS, Cikitsitasthāna, 3, 168.1 svinnā mṛditvā tās tasmin purāṇāt ṣaṭpalaṃ guḍāt /
AHS, Cikitsitasthāna, 3, 171.2 lihyāt tryūṣaṇacūrṇaṃ vā purāṇaguḍasarpiṣā //
AHS, Cikitsitasthāna, 9, 117.2 purāṇaṃ vā ghṛtaṃ dadyād yavāgūmaṇḍamiśritam //
AHS, Cikitsitasthāna, 17, 17.1 purāṇayavaśālyannaṃ daśamūlāmbusādhitam //
AHS, Cikitsitasthāna, 17, 35.1 kṛṣṇāpurāṇapiṇyākaśigrutvaksikatātasīḥ /
AHS, Cikitsitasthāna, 19, 29.2 jīrṇe rasair dhanvamṛgadvijānāṃ purāṇaśālyodanam ādadīta //
AHS, Cikitsitasthāna, 19, 57.1 lepo 'tikaṭhinaparuṣe supte kuṣṭhe sthire purāṇe ca /
AHS, Cikitsitasthāna, 22, 5.2 vātottare vātarakte purāṇaṃ pāyayed ghṛtam //
AHS, Cikitsitasthāna, 22, 58.1 purāṇasarpis tailaṃ ca tilasarṣapajaṃ hitam /
AHS, Kalpasiddhisthāna, 3, 5.2 asnigdhasvinnadehasya purāṇaṃ rūkṣam auṣadham //
AHS, Utt., 3, 45.1 purāṇasarpiṣābhyaktaṃ pariṣiktaṃ sukhāmbunā /
AHS, Utt., 5, 6.1 purāṇam athavā tailaṃ navaṃ tat pānanasyayoḥ /
AHS, Utt., 7, 25.1 purāṇaṃ medhyam unmādālakṣmyapasmārapāpmajit /
AHS, Utt., 10, 31.2 purāṇaṃ viṣamaṃ madhye vicchinnaṃ yacca śukrakam /
AHS, Utt., 16, 18.1 sarpiḥ purāṇaṃ pavane pitte śarkarayānvitam /
AHS, Utt., 16, 62.1 purāṇayavagodhūmaśāliṣaṣṭikakodravān /
AHS, Utt., 36, 69.2 pibet purāṇaṃ ca ghṛtaṃ varācūrṇāvacūrṇitam //
AHS, Utt., 38, 35.2 pradihyād agadaistaistaiḥ purāṇaṃ ca ghṛtaṃ pibet //
AHS, Utt., 39, 13.2 dadyād yāvakam ā śuddheḥ purāṇaśakṛto 'thavā //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 38.1 kuṣṭhavaivarṇyavaisvaryapurāṇaviṣamajvarān /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 93.1 kṛṣṇājināmbaradharaḥ kṛtakeśanāśaḥ skandhāvasaktakarako nṛpatiḥ purāṇaḥ /
BKŚS, 11, 13.1 viratāyāṃ tatas tasyāṃ purāṇārkarucāv iva /
BKŚS, 14, 93.2 mlānacampakamāleva purāṇakadalīpuṭam //
Divyāvadāna
Divyāv, 6, 61.0 evaṃ virūḍhakaḥ anāthapiṇḍado gṛhapatiḥ ṛṣidattaḥ purāṇaḥ sthapatiḥ viśākhā mṛgāramātā anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ samprasthitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni //
Divyāv, 13, 58.1 kiṃtu bodhasyaikā purāṇavṛddhā dāsī kṛtajñatayā svāgatasyopasthānaṃ kurvantī tiṣṭhati //
Harivaṃśa
HV, 27, 12.1 anuvaṃśe purāṇajñā gāyantīti pariśrutam /
HV, 30, 11.1 yaḥ purāṇe purāṇātmā vārāhaṃ vapur āsthitaḥ /
HV, 30, 19.1 surāraṇir garbham adhatta divyaṃ tapaḥprakarṣād aditiḥ purāṇam /
Kumārasaṃbhava
KumSaṃ, 2, 17.1 purāṇasya kaves tasya caturmukhasamīritā /
Kūrmapurāṇa
KūPur, 1, 1, 7.2 vaktumarhasi cāsmākaṃ purāṇārthaviśārada //
KūPur, 1, 1, 69.1 namo 'stu te purāṇāya haraye viśvamūrtaye /
KūPur, 1, 6, 11.3 puruṣāya purāṇāya śāśvatāya jayāya ca //
KūPur, 1, 11, 89.2 purāṇī cinmayī puṃsāmādiḥ puruṣarūpiṇī //
KūPur, 1, 11, 245.1 sahasramūrdhānam anantaśaktiṃ sahasrabāhuṃ puruṣaṃ purāṇam /
KūPur, 1, 15, 21.3 kūṭasthaṃ jagatāmekaṃ purāṇaṃ puruṣottamam //
KūPur, 1, 15, 191.1 tvāmekamāhuḥ puruṣaṃ purāṇam ādityavarṇaṃ tamasaḥ parastāt /
KūPur, 1, 19, 36.2 yamāhurekaṃ puruṣaṃ purāṇaṃ parameśvaram /
KūPur, 1, 19, 54.2 puruṣāya purāṇāya yogināṃ gurave namaḥ //
KūPur, 1, 24, 54.1 prabhuṃ purāṇaṃ puruṣaṃ purastāt sanātanaṃ yoginamīśitāram /
KūPur, 1, 31, 36.2 kapardinaṃ tvāṃ parataḥ parastād goptāramekaṃ puruṣaṃ purāṇam /
KūPur, 1, 31, 44.1 yataḥ pradhānaṃ puruṣaḥ purāṇo vivartate yaṃ praṇamanti devāḥ /
KūPur, 1, 39, 45.2 yajanti yajñairvividhairdvijendrāśchandomayaṃ brahmamayaṃ purāṇam //
KūPur, 1, 51, 35.2 puruṣāya purāṇāya viṣṇave kūrmarūpiṇe //
KūPur, 2, 1, 24.2 nārāyaṇaḥ svayaṃ sākṣāt purāṇo 'vyaktapūruṣaḥ //
KūPur, 2, 5, 22.2 tvāmekamīśaṃ puruṣaṃ purāṇaṃ prāṇeśvaraṃ rudramanantayogam /
KūPur, 2, 5, 25.1 hiraṇyagarbho jagadantarātmā tvatto 'dhijātaḥ puruṣaḥ purāṇaḥ /
KūPur, 2, 5, 37.1 tvāmekamāhuḥ puruṣaṃ purāṇamādityavarṇaṃ tamasaḥ parastāt /
KūPur, 2, 7, 3.2 māyāvināmahaṃ devaḥ purāṇo hariravyayaḥ //
KūPur, 2, 7, 32.2 sa veda sarvaṃ na ca tasya vettā tamāhuragryaṃ puruṣaṃ purāṇam //
KūPur, 2, 8, 16.1 brahmā yogī paramātmā mahīyān vyomavyāpī vedavedyaḥ purāṇaḥ /
KūPur, 2, 8, 18.1 evam hi yo veda guhāśayaṃ paraṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
KūPur, 2, 14, 47.2 dharmāṅgāni purāṇāni māṃsaistarpayate surān //
KūPur, 2, 14, 88.1 etad vidhānaṃ paramaṃ purāṇaṃ vedāgame samyagiheritaṃ vaḥ /
KūPur, 2, 29, 16.2 purāṇaṃ puruṣaṃ śaṃbhuṃ dhyāyan mucyeta bandhanāt //
KūPur, 2, 31, 63.1 ayaṃ purāṇapuruṣo na hantavyastvayānagha /
KūPur, 2, 35, 21.1 athāntarikṣe vimalaṃ dīpyamānaṃ tejorāśiṃ bhūtabhartuḥ purāṇam /
KūPur, 2, 35, 24.1 ālokyāsau bhagavānugrakarmā devo rudro bhūtabhartā purāṇaḥ /
KūPur, 2, 37, 74.2 ekaśṛṅgo mahānātmā purāṇo 'ṣṭākṣaro hariḥ //
KūPur, 2, 37, 157.2 paśyanti śaṃbhuṃ kavimīśitāraṃ rudraṃ bṛhantaṃ puruṣaṃ purāṇam //
KūPur, 2, 44, 58.2 puruṣāya purāṇāya sattāmātrasvarūpiṇe //
Liṅgapurāṇa
LiPur, 1, 21, 19.1 vāgvṛṣāya namastubhyaṃ purāṇavṛṣabhāya ca /
LiPur, 1, 70, 172.2 vyatīte tvaṣṭame kalpe purāṇau lokasākṣiṇau //
LiPur, 1, 70, 191.1 gṛhamedhinaḥ purāṇās te dharmas taiḥ sampravartitaḥ /
LiPur, 1, 70, 193.2 vyatīte tvaṣṭame kalpe purāṇau lokasākṣiṇau //
LiPur, 1, 75, 39.2 te yānti cainaṃ na ca yogino 'nye tayā ca devyā puruṣaṃ purāṇam //
LiPur, 1, 88, 38.2 kaviṃ purāṇam anuśāsitāraṃ sūkṣmācca sūkṣmaṃ mahato mahāntam //
LiPur, 2, 1, 3.3 mārkaṇḍeya purāṇo 'si purāṇārthaviśāradaḥ //
LiPur, 2, 1, 3.3 mārkaṇḍeya purāṇo 'si purāṇārthaviśāradaḥ //
Matsyapurāṇa
MPur, 1, 5.1 pravṛttāsu purāṇīṣu dharmyāsu lalitāsu ca /
MPur, 39, 28.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānase mānayuktam /
MPur, 40, 3.2 anādadānaśca parairadattaṃ saiṣā gṛhasthopaniṣatpurāṇī //
MPur, 44, 22.1 śaṃsanti ca purāṇajñāḥ pṛthuśravasamuttamam /
MPur, 44, 57.1 anuvaṃśe purāṇajñā gāyantīti pariśrutam /
MPur, 69, 11.2 pravṛttāsu purāṇīṣu dharmasambandhinīṣu ca //
MPur, 69, 18.3 bhaviṣyaṃ ca bhaviṣyāṇāṃ purāṇānāṃ purātanam //
MPur, 145, 79.1 nivṛttisamakāle tu purāṇaṃ tadacetanam /
MPur, 154, 11.1 vedārtheṣu tvāṃ vivṛṇvanti buddhvā hṛtpadmāntaḥsaṃniviṣṭaṃ purāṇam /
MPur, 154, 15.1 tebhyaḥ sthūlaistaiḥ purāṇaiḥ pratīto bhūtaṃ bhavyaṃ caivamudbhūtibhājām /
MPur, 163, 99.2 paraṃ ca dharmaṃ paramaṃ ca viśvaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 100.2 paraṃ rahasyaṃ paramāṃ gatiṃ ca tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 101.2 paraṃ parasyāpi paraṃ ca bhūtaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 102.2 paraṃ parasyāpi paraṃ mahadyattvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 103.2 paraṃ parasyāpi paraṃ ca dāntaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 164, 28.2 yatkiṃcic caramacaraṃ yadasti cānyattatsarvaṃ puruṣavaraḥ prabhuḥ purāṇaḥ //
MPur, 167, 59.2 ahaṃ purāṇaḥ paramaṃ tathaivāhaṃ parāyaṇam //
MPur, 167, 65.2 evamādipurāṇeśo vadanneva mahāmatiḥ //
MPur, 169, 16.1 etasmātkāraṇāttajjñaiḥ purāṇaiḥ paramarṣibhiḥ /
MPur, 171, 65.1 purāṇaḥ puruṣaścaiva mayā viṣṇurhariḥ prabhuḥ /
Nāradasmṛti
NāSmṛ, 2, 11, 5.2 kedārārāmamārgaiś ca purāṇaiḥ setubhis tathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 29.0 kīlakapratikīlakavat purāṇodakanavodakavac ceti //
Suśrutasaṃhitā
Su, Sū., 36, 15.2 navaṃ dravyaṃ purāṇaṃ vā grāhyam eva vinirdiśet //
Su, Sū., 45, 107.1 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 108.2 purāṇaṃ timiraśvāsapīnasajvarakāsanut /
Su, Sū., 45, 161.2 sa purāṇo 'dhikaguṇo guḍaḥ pathyatamaḥ smṛtaḥ //
Su, Sū., 46, 417.1 saṃdhānakṛnmehaharaḥ purāṇastaṇḍulaḥ smṛtaḥ /
Su, Nid., 12, 14.1 purāṇodakabhūyiṣṭhāḥ sarvartuṣu ca śītalāḥ /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 5, 7.2 tato vamanādibhir upakramair upapādya pratisaṃsṛṣṭabhaktaṃ vātaprabale purāṇaghṛtaṃ pāyayet /
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 37.2 bhojyāḥ purāṇaśyāmākakodravoddālaśālayaḥ //
Su, Cik., 5, 41.1 sa navo bṛṃhaṇo vṛṣyaḥ purāṇastvapakarṣaṇaḥ /
Su, Cik., 9, 51.1 khādet kuṣṭhī māṃsaśāte purāṇān mudgān siddhānnimbatoye satailān /
Su, Ka., 7, 51.1 pradihyādagadaiḥ sarpiḥ purāṇaṃ pāyayeta ca /
Su, Utt., 9, 3.1 purāṇasarpiṣā snigdhau syandādhīmanthapīḍitau /
Su, Utt., 10, 14.1 sarpiḥ peyaṃ traiphalaṃ tailvakaṃ vā peyaṃ vā syāt kevalaṃ yat purāṇam /
Su, Utt., 17, 28.2 virecayeccāpi purāṇasarpiṣā virecanāṅgopahitena sarvadā //
Su, Utt., 17, 30.2 purāṇasarpistimireṣu sarvaśo hitaṃ bhavedāyasabhājanasthitam //
Su, Utt., 17, 48.1 ghṛtaṃ purāṇaṃ triphalāṃ śatāvarīṃ paṭolamudgāmalakaṃ yavān api /
Su, Utt., 25, 17.2 sukaṣṭam enaṃ khalu śaṅkhakākhyaṃ maharṣayo vedavidaḥ purāṇāḥ //
Su, Utt., 26, 24.2 sarpiḥ pānaṃ viśeṣeṇa purāṇaṃ vā diśanti hi //
Su, Utt., 27, 18.2 gṛhe purāṇahaviṣābhyajya bālaṃ śucau śuciḥ //
Su, Utt., 39, 142.2 madyaṃ purāṇaṃ mandāgner yavānnopahitaṃ hitam //
Su, Utt., 39, 261.1 purāṇaṃ vā ghṛtaṃ kāmamudāraṃ vā virecanam /
Su, Utt., 51, 16.2 ghṛtaṃ purāṇaṃ saṃsiddhamabhayāviḍarāmaṭhaiḥ //
Su, Utt., 51, 46.2 purāṇasarpiḥ pippalyaḥ kaulatthā jāṅgalā rasāḥ //
Su, Utt., 56, 9.2 vilambikāṃ tāṃ bhṛśaduścikitsyāmācakṣate śāstravidaḥ purāṇāḥ //
Su, Utt., 60, 46.2 purāṇasarpirlaśunaṃ hiṅgu siddhārthakaṃ vacā //
Su, Utt., 61, 22.2 purāṇasarpiṣaḥ pānamabhyaṅgaścaiva pūjitaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.13 tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti /
Vaikhānasadharmasūtra
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
Viṣṇupurāṇa
ViPur, 2, 5, 26.1 yam ārādhya purāṇarṣir gargo jyotīṃṣi tattvataḥ /
ViPur, 5, 20, 37.1 ayaṃ sa kathyate prājñaiḥ purāṇārthāvalokibhiḥ /
ViPur, 5, 22, 5.2 āyudhānāṃ purāṇānāmādāne munisattama //
Viṣṇusmṛti
ViSmṛ, 1, 51.2 varāha bhīma govinda purāṇa puruṣottama //
ViSmṛ, 1, 56.2 saptaśīrṣādhvaraguro purāṇapuruṣottama //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.21 dvayos tulyayor ekasmin yugapat kāmite 'rthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya prākāmyavidhātād ūnatvaṃ prasaktam /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 6.1 sa vai bhavān veda samastaguhyam upāsito yat puruṣaḥ purāṇaḥ /
BhāgPur, 3, 1, 26.1 kaccit purāṇau puruṣau svanābhyapādmānuvṛttyeha kilāvatīrṇau /
BhāgPur, 3, 5, 49.1 tvaṃ naḥ surāṇām asi sānvayānāṃ kūṭastha ādyaḥ puruṣaḥ purāṇaḥ /
BhāgPur, 3, 9, 25.2 utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ //
BhāgPur, 3, 31, 19.2 yat sṛṣṭayāsaṃ tam ahaṃ puruṣaṃ purāṇaṃ paśye bahir hṛdi ca caityam iva pratītam //
BhāgPur, 3, 32, 10.2 tenaiva sākam amṛtaṃ puruṣaṃ purāṇaṃ brahma pradhānam upayānty agatābhimānāḥ //
BhāgPur, 4, 24, 42.3 puruṣāya purāṇāya sāṅkhyayogeśvarāya ca //
BhāgPur, 8, 7, 30.2 sāṃkhyātmanaḥ śāstrakṛtastavekṣā chandomayo deva ṛṣiḥ purāṇaḥ //
BhāgPur, 11, 12, 21.2 ya eṣa saṃsārataruḥ purāṇaḥ karmātmakaḥ puṣpaphale prasūte //
BhāgPur, 11, 19, 8.2 jñānaṃ viśuddhaṃ vipulaṃ yathaitad vairāgyavijñānayutaṃ purāṇam /
Bhāratamañjarī
BhāMañj, 6, 42.1 ajasya purāṇasya dehino 'syāvināśinaḥ /
BhāMañj, 6, 112.1 kaviṃ purāṇaṃ śāstāramaṇīyāṃsamaṇorapi /
BhāMañj, 13, 563.1 śrutvā ca guruvṛddhebhyaḥ purāṇamapi vismṛtam /
BhāMañj, 13, 1747.1 patyuḥ puṃsaḥ purāṇasya kṣetrakṣetrajñasākṣiṇaḥ /
Devīkālottarāgama
DevīĀgama, 1, 59.1 anādivijñānamajaṃ purāṇaṃ guhāśayaṃ niṣkalamaprapañcam /
Garuḍapurāṇa
GarPur, 1, 32, 32.2 anādinidhanāyaiva purāṇāya namonamaḥ //
Hitopadeśa
Hitop, 2, 38.2 pañcabhir yāti dāsatvaṃ purāṇaiḥ ko 'pi mānavaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 177.2 smaradhvaṃ devadeveśaṃ purāṇapuruṣottamam //
Madanapālanighaṇṭu
MPālNigh, 4, 1.2 acintyakṛtyaṃ puruṣaṃ purāṇaṃ gopatvam āptaṃ tamupāśrayāmi //
Narmamālā
KṣNarm, 2, 31.2 purāṇapuṃścalī sā hi jāhnavīṃ manyate tṛṇam //
Rasamañjarī
RMañj, 6, 226.2 tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat //
Rasaprakāśasudhākara
RPSudh, 6, 59.2 gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ //
Rasaratnākara
RRĀ, V.kh., 3, 19.2 valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam //
Rasendracūḍāmaṇi
RCūM, 14, 199.1 purāṇāṅkolabījānāṃ peṣaṃ kṛtvā tu durghanam /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 101.2 viṇmūtrāmayaśodhano'gnijananaḥ pāṇḍupramehāntakaḥ snigdhaḥ svādutaro laghuḥ śramaharaḥ pathyaḥ purāṇo guḍaḥ //
RājNigh, Pānīyādivarga, 131.2 dehasthaulyāpahaṃ grāhi purāṇaṃ madhu lekhanam //
RājNigh, Kṣīrādivarga, 87.2 sarpiḥ purāṇaṃ jayati vraṇaśodhanaropaṇam //
RājNigh, Śālyādivarga, 157.2 purāṇā virasā rūkṣāstvahitā durjarābalāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 13.2, 2.0 athavā purāṇaśakṛtaḥ śuddhiṃ yāvat tāvad yāvakaṃ sasarpiṣkaṃ dadyāt //
SarvSund zu AHS, Utt., 39, 13.2, 5.0 bahutaramalasya bahutarairevāhobhiḥ śuddhiḥ syād ityuktavān ā śuddheḥ purāṇaśakṛto 'thavā iti //
Ānandakanda
ĀK, 1, 19, 84.2 purāṇāḥ kaṭukāstiktāḥ kaṣāyāḥ śleṣmahāriṇaḥ //
ĀK, 1, 19, 155.1 ariṣṭākhyaṃ ca maireyaṃ purāṇamathavā pibet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Si., 12, 41.1, 5.0 purāṇaṃ ca punarnavam iti vistārasaṃkṣepādinā punarnavaṃ kurute //
Abhinavacintāmaṇi
ACint, 1, 62.2 siddhānāṃ rasabhasmanāṃ suvipulaṃ vīryaṃ ca varṣatrayaṃ kiṃcid gandhavivarjitaṃ guṇakaraṃ tailaṃ purāṇaṃ mahat //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 42.0 sa navo bṛṃhaṇo vṛṣyaḥ purāṇas tv atilekhanaḥ //
BhPr, 6, Karpūrādivarga, 44.2 purāṇaḥ sa tu vijñeyo guggulur vīryavarjitaḥ //
BhPr, 7, 3, 259.2 purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ //
Haribhaktivilāsa
HBhVil, 3, 69.2 varaṃ vareṇyaṃ varadaṃ purāṇaṃ nijaprabhābhāvitasarvalokam /
HBhVil, 3, 73.3 tat sarvagaṃ brahma paraṃ purāṇaṃ te yānti vaiṣṇavapadaṃ dhruvam avyayaṃ ca //
HBhVil, 3, 130.3 utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 12.2 sa vetti vedyaṃ na ca tasya vettā tamāhur agryaṃ puruṣaṃ purāṇam iti //
MuA zu RHT, 1, 2.2, 3.0 sa purāṇakavivarṇito harajo jayati sarvotkarṣeṇa vartate harādīśvarājjāto harajaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 101.1 atha khalu bhagavaṃstasya puruṣasya sa purāṇamitraḥ puruṣo yena tasya tadanargheyaṃ maṇiratnaṃ vastrānte baddhaṃ sa taṃ punareva paśyet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 13.1 yadbrahma ādyaṃ pravadanti kecidyaṃ sarvamīśānamajaṃ purāṇam /
SkPur (Rkh), Revākhaṇḍa, 19, 36.2 trailokyanirmāṇakaraḥ purāṇo devatrayīrūpadharaśca kārye //
SkPur (Rkh), Revākhaṇḍa, 21, 77.2 kapilā cocyate tajjñaiḥ purāṇārthaviśāradaiḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 4.2 vasate tatra vai devaḥ purāṇaḥ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 6.2 purāṇair ṛṣibhiḥ proktaṃ sarvaśāstreṣvanuttamam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 104.2 purāṇabhāratācāryaḥ kalilokahitaiṣaṇaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 15, 3.1 purāṇaśuṣkagomayaṃ yadā jale pātayet tadā bhīmoṣmaṇā tasmād budbudam utpadyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 8.3 purāṇe kumbhe śarīrāṇyopya /
ŚāṅkhŚS, 15, 8, 21.0 purāṇam okaḥ sakhyaṃ śivaṃ vām iti vānupūrvaṃ catasraḥ //
ŚāṅkhŚS, 16, 1, 25.0 athādhvaryur vīṇāgaṇaginaḥ saṃpreṣyati purāṇair enaṃ puṇyakṛdbhī rājabhiḥ saṃgāyateti //