Occurrences

Bṛhadāraṇyakopaniṣad
Kaṭhopaniṣad
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rājanighaṇṭu
Āyurvedadīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 8.2 aṇuḥ panthā vitataḥ purāṇo māṃ spṛṣṭo 'nuvitto mayaiva /
Kaṭhopaniṣad
KaṭhUp, 2, 19.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 10.1 tasya purāṇo 'naḍvān dakṣiṇā purāṇā yavāḥ purāṇy āsandī sopabarhaṇā /
Ṛgveda
ṚV, 4, 18, 1.1 ayam panthā anuvittaḥ purāṇo yato devā udajāyanta viśve /
ṚV, 10, 43, 5.2 na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ //
Carakasaṃhitā
Ca, Cik., 1, 3, 29.1 śvitraṃ sakuṣṭhaṃ jaṭharāṇi gulmāḥ plīhā purāṇo viṣamajvaraśca /
Mahābhārata
MBh, 1, 1, 180.2 mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ //
MBh, 1, 71, 52.3 samutthito brahmarāśiḥ purāṇaḥ /
MBh, 2, 30, 10.2 ṛṣiḥ purāṇo vedātmā dṛśyaścāpi vijānatām //
MBh, 3, 26, 4.1 apetya rāṣṭrādvasatāṃ tu teṣām ṛṣiḥ purāṇo 'tithir ājagāma /
MBh, 3, 26, 13.1 dhātrā vidhir yo vihitaḥ purāṇas taṃ pūjayanto naravarya santaḥ /
MBh, 3, 37, 29.2 purāṇaḥ śāśvato devo viṣṇor aṃśaḥ sanātanaḥ //
MBh, 3, 86, 19.2 purāṇaḥ śrūyate ślokas taṃ nibodha yudhiṣṭhira //
MBh, 3, 86, 21.2 sākṣād devaḥ purāṇo 'sau sa hi dharmaḥ sanātanaḥ //
MBh, 3, 284, 33.1 ayaṃ purāṇaḥ śloko hi svayaṃ gīto vibhāvaso /
MBh, 5, 16, 27.3 vaivasvataścaiva yamaḥ purāṇo devaśca somo varuṇaścājagāma //
MBh, 5, 29, 24.2 nityotthito bhūtaye 'tandritaḥ syād eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ //
MBh, 5, 41, 2.2 dhṛtarāṣṭra kumāro vai yaḥ purāṇaḥ sanātanaḥ /
MBh, 6, BhaGī 2, 20.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
MBh, 6, BhaGī 11, 38.1 tvamādidevaḥ puruṣaḥ purāṇastvam asya viśvasya paraṃ nidhānam /
MBh, 8, 28, 61.1 punaḥ prabhāvaḥ pārthasya purāṇaḥ keśavasya ca /
MBh, 12, 74, 12.2 tayoḥ saṃdhir bhidyate cet purāṇas tataḥ sarvaṃ bhavati hi sampramūḍham //
MBh, 12, 220, 96.1 purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhṛtāṃ samaḥ /
MBh, 12, 237, 34.1 tejomayo nityatanuḥ purāṇo lokān anantān abhayān upaiti /
MBh, 12, 328, 14.2 tato yajñaśca yaṣṭā ca purāṇaḥ puruṣo virāṭ /
MBh, 12, 337, 5.2 sasarja putrārtham udāratejā vyāsaṃ mahātmānam ajaḥ purāṇaḥ //
MBh, 13, 143, 7.1 kṛṣṇaḥ pṛthvīm asṛjat khaṃ divaṃ ca varāho 'yaṃ bhīmabalaḥ purāṇaḥ /
MBh, 15, 43, 12.2 ṛṣir dvaipāyano yatra purāṇastapaso nidhiḥ /
MBh, 18, 5, 8.1 muniḥ purāṇaḥ kauravya pārāśaryo mahāvrataḥ /
Rāmāyaṇa
Rām, Yu, 101, 34.1 ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ /
Saṅghabhedavastu
SBhedaV, 1, 81.1 ayaṃ gautamā purāṇo 'graṇīr agāre karmāntānāṃ loke prādurbhāvaḥ //
SBhedaV, 1, 113.1 ayaṃ gautamā purāṇo 'graṇīḥ maryādākarmāntānāṃ loke prādurbhāvo bhavati //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 93.1 kṛṣṇājināmbaradharaḥ kṛtakeśanāśaḥ skandhāvasaktakarako nṛpatiḥ purāṇaḥ /
Divyāvadāna
Divyāv, 6, 61.0 evaṃ virūḍhakaḥ anāthapiṇḍado gṛhapatiḥ ṛṣidattaḥ purāṇaḥ sthapatiḥ viśākhā mṛgāramātā anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ samprasthitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni //
Kūrmapurāṇa
KūPur, 1, 31, 44.1 yataḥ pradhānaṃ puruṣaḥ purāṇo vivartate yaṃ praṇamanti devāḥ /
KūPur, 2, 1, 24.2 nārāyaṇaḥ svayaṃ sākṣāt purāṇo 'vyaktapūruṣaḥ //
KūPur, 2, 5, 25.1 hiraṇyagarbho jagadantarātmā tvatto 'dhijātaḥ puruṣaḥ purāṇaḥ /
KūPur, 2, 7, 3.2 māyāvināmahaṃ devaḥ purāṇo hariravyayaḥ //
KūPur, 2, 8, 16.1 brahmā yogī paramātmā mahīyān vyomavyāpī vedavedyaḥ purāṇaḥ /
KūPur, 2, 35, 24.1 ālokyāsau bhagavānugrakarmā devo rudro bhūtabhartā purāṇaḥ /
KūPur, 2, 37, 74.2 ekaśṛṅgo mahānātmā purāṇo 'ṣṭākṣaro hariḥ //
Liṅgapurāṇa
LiPur, 2, 1, 3.3 mārkaṇḍeya purāṇo 'si purāṇārthaviśāradaḥ //
Matsyapurāṇa
MPur, 164, 28.2 yatkiṃcic caramacaraṃ yadasti cānyattatsarvaṃ puruṣavaraḥ prabhuḥ purāṇaḥ //
MPur, 167, 59.2 ahaṃ purāṇaḥ paramaṃ tathaivāhaṃ parāyaṇam //
MPur, 171, 65.1 purāṇaḥ puruṣaścaiva mayā viṣṇurhariḥ prabhuḥ /
Suśrutasaṃhitā
Su, Sū., 45, 161.2 sa purāṇo 'dhikaguṇo guḍaḥ pathyatamaḥ smṛtaḥ //
Su, Sū., 46, 417.1 saṃdhānakṛnmehaharaḥ purāṇastaṇḍulaḥ smṛtaḥ /
Su, Cik., 5, 41.1 sa navo bṛṃhaṇo vṛṣyaḥ purāṇastvapakarṣaṇaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 6.1 sa vai bhavān veda samastaguhyam upāsito yat puruṣaḥ purāṇaḥ /
BhāgPur, 3, 5, 49.1 tvaṃ naḥ surāṇām asi sānvayānāṃ kūṭastha ādyaḥ puruṣaḥ purāṇaḥ /
BhāgPur, 3, 9, 25.2 utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ //
BhāgPur, 8, 7, 30.2 sāṃkhyātmanaḥ śāstrakṛtastavekṣā chandomayo deva ṛṣiḥ purāṇaḥ //
BhāgPur, 11, 12, 21.2 ya eṣa saṃsārataruḥ purāṇaḥ karmātmakaḥ puṣpaphale prasūte //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 101.2 viṇmūtrāmayaśodhano'gnijananaḥ pāṇḍupramehāntakaḥ snigdhaḥ svādutaro laghuḥ śramaharaḥ pathyaḥ purāṇo guḍaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 42.0 sa navo bṛṃhaṇo vṛṣyaḥ purāṇas tv atilekhanaḥ //
BhPr, 6, Karpūrādivarga, 44.2 purāṇaḥ sa tu vijñeyo guggulur vīryavarjitaḥ //
Haribhaktivilāsa
HBhVil, 3, 130.3 utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 36.2 trailokyanirmāṇakaraḥ purāṇo devatrayīrūpadharaśca kārye //
SkPur (Rkh), Revākhaṇḍa, 175, 4.2 vasate tatra vai devaḥ purāṇaḥ parameśvaraḥ //