Occurrences

Gopathabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Nāradasmṛti
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Gopathabrāhmaṇa
GB, 1, 5, 25, 1.2 sarve te yajñā aṅgiraso 'piyanti nūtanā yān ṛṣayo sṛjanti ye ca sṛṣṭāḥ purāṇaiḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
Mahābhārata
MBh, 1, 1, 109.3 yadāśrauṣaṃ vanavāseṣu pārthān samāgatān ṛṣimukhyaiḥ purāṇaiḥ /
MBh, 1, 1, 184.1 vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ /
MBh, 2, 51, 12.2 dyūte purāṇair vyavahāraḥ praṇītas tatrātyayo nāsti na saṃprahāraḥ /
MBh, 6, 55, 79.1 kva kṣatriyā yāsyatha naiṣa dharmaḥ satāṃ purastāt kathitaḥ purāṇaiḥ /
Rāmāyaṇa
Rām, Ār, 1, 7.1 sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam /
Matsyapurāṇa
MPur, 154, 15.1 tebhyaḥ sthūlaistaiḥ purāṇaiḥ pratīto bhūtaṃ bhavyaṃ caivamudbhūtibhājām /
MPur, 169, 16.1 etasmātkāraṇāttajjñaiḥ purāṇaiḥ paramarṣibhiḥ /
Nāradasmṛti
NāSmṛ, 2, 11, 5.2 kedārārāmamārgaiś ca purāṇaiḥ setubhis tathā //
Hitopadeśa
Hitop, 2, 38.2 pañcabhir yāti dāsatvaṃ purāṇaiḥ ko 'pi mānavaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 177, 6.2 purāṇair ṛṣibhiḥ proktaṃ sarvaśāstreṣvanuttamam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 25.0 athādhvaryur vīṇāgaṇaginaḥ saṃpreṣyati purāṇair enaṃ puṇyakṛdbhī rājabhiḥ saṃgāyateti //