Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 1, 26.1 purāṇasaṃhitākartā bhavān vatsa bhaviṣyati /
ViPur, 1, 1, 30.2 purāṇasaṃhitāṃ samyak tāṃ nibodha yathātatham //
ViPur, 1, 7, 6.1 nava brahmāṇa ity ete purāṇe niścayaṃ gatāḥ //
ViPur, 1, 7, 41.2 nityasargo hi sa proktaḥ purāṇārthavicakṣaṇaiḥ //
ViPur, 1, 22, 86.1 ityeṣa te 'ṃśaḥ prathamaḥ purāṇasyāsya vai dvija /
ViPur, 3, 4, 10.2 sūtaṃ jagrāha śiṣyaṃ sa itihāsapurāṇayoḥ //
ViPur, 3, 6, 15.2 purāṇasaṃhitāṃ cakre purāṇārthaviśāradaḥ //
ViPur, 3, 6, 15.2 purāṇasaṃhitāṃ cakre purāṇārthaviśāradaḥ //
ViPur, 3, 6, 16.2 purāṇasaṃhitāṃ tasmai dadau vyāso mahāmuniḥ //
ViPur, 3, 6, 20.1 ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmamucyate /
ViPur, 3, 6, 20.1 ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmamucyate /
ViPur, 3, 6, 20.2 aṣṭādaśa purāṇāni purāṇajñāḥ pracakṣate //
ViPur, 3, 6, 20.2 aṣṭādaśa purāṇāni purāṇajñāḥ pracakṣate //
ViPur, 3, 6, 25.1 yadetattava maitreya purāṇaṃ kathyate mayā /
ViPur, 3, 6, 27.2 purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa //
ViPur, 5, 1, 38.1 itihāsapurāṇe ca tathā vyākaraṇaṃ prabho /
ViPur, 6, 8, 3.1 purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam /
ViPur, 6, 8, 12.2 etat te yan mayākhyātaṃ purāṇaṃ vedasaṃmitam /
ViPur, 6, 8, 32.2 purāṇasyāsya viprarṣe keśavārpitamānasaḥ //
ViPur, 6, 8, 40.2 śrutvādhyāyaṃ tad āpnoti purāṇasyāsya bhaktimān //