Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasamañjarī
Sarvadarśanasaṃgraha
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 11, 7, 24.1 ṛcaḥ sāmāni chandāṃsi purāṇaṃ yajuṣā saha /
AVŚ, 15, 6, 4.2 tam itihāsaś ca purāṇaṃ ca gāthāś ca nārāśaṃsīś cānuvyacalan /
AVŚ, 15, 6, 4.3 itihāsasya ca vai sa purāṇasya ca gāthānāṃ ca nārāśaṃsīnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 14.34 om itihāsapurāṇān tarpayāmi /
BaudhDhS, 4, 3, 4.1 yat prathamaṃ parimārṣṭi tenātharvavedaṃ yad dvitīyaṃ tenetihāsapurāṇam //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 8.7 itihāsapurāṇebhyaḥ svāhā /
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 10, 3.0 uttarataḥ kṛṣṇadvaipāyanāya jātūkarṇāya tarukṣāya bṛhadukthāya tṛṇabindave somaśravase somaśuṣmiṇe vājaśravase vājaratnāya varmiṇe varūthine satvavate haryajvane vāmadevāyodamayāyarṇaṃjayāyartaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave 'śvayajñāya parāśarāya vasiṣṭhāyendrāya mṛtyave kartre tvaṣṭre dhātre vidhātre savitre suśravase satyaśravase sāvitryai chandobhya ṛgvedāya yajurvedāya sāmavedāyātharvāṅgirobhya itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaśca kalpayāmīti //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 10.1 sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānāni /
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
Chāndogyopaniṣad
ChU, 3, 4, 1.3 itihāsapurāṇaṃ puṣpam /
ChU, 3, 4, 2.1 te vā ete 'tharvāṅgirasa etad itihāsapurāṇam abhyatapan /
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 1, 4.1 nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaś caturtha itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśir daivo nidhir vākovākyam ekāyanaṃ devavidyā brahmavidyā bhūtavidyā kṣatravidyā nakṣatravidyā sarpadevajanavidyā /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
Gautamadharmasūtra
GautDhS, 1, 8, 6.1 vākovākyetihāsapurāṇakuśalaḥ //
GautDhS, 2, 2, 19.1 tasya ca vyavahāro vedo dharmaśāstrāṇy aṅgānyupavedāḥ purāṇam //
Gopathabrāhmaṇa
GB, 1, 1, 10, 4.0 sarpavedaṃ piśācavedam asuravedam itihāsavedaṃ purāṇavedam iti //
GB, 1, 1, 10, 9.0 dhruvāyāś cordhvāyāś ca purāṇavedam //
GB, 1, 1, 10, 17.0 tad iti purāṇavedāt //
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 6.1 tata ekavedyāntebhyaḥ kṛṣṇadvaipāyanāya jātūkarṇyāya tarukṣāya tṛṇabindave varmiṇe varūthine vājine vājaśravase satyaśravase suśravase sutaśravase somaśuṣmāyaṇāya satvavate bṛhadukthāya vāmadevāya vājiratnāya haryajvāyanāyodamayāya gautamāya ṛṇaṃjayāya ṛtaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave śibintāya parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya jvarāya dharmāyārthāya kāmāya krodhāya vasiṣṭhāyendrāya tvaṣṭre kartre dhartre dhātre mṛtyave savitre sāvitryai vedebhyaśca pṛthakpṛthagṛgvedāya yajurvedāya sāmavedāyātharvavedāyetihāsapurāṇāyeti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 53, 9.2 sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena //
Pāraskaragṛhyasūtra
PārGS, 2, 12, 2.0 udakāntaṃ gatvādbhir devāṃśchandāṃsi vedānṛṣīnpurāṇācāryān gandharvānitarācāryānsaṃvatsaraṃ ca sāvayavaṃ pitṝn ācāryānsvāṃśca tarpayeyuḥ //
Taittirīyāraṇyaka
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 11, 2.0 yat trir ācāmati tena ṛcaḥ prīṇāti yad dviḥ parimṛjati tena yajūṃṣi yat sakṛd upaspṛśati tena sāmāni yat savyaṃ pāṇiṃ pādau prokṣati yac chiraś cakṣuṣī nāsike śrotre hṛdayam ālabhate tenātharvāṅgiraso brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīḥ prīṇāti //
TĀ, 2, 15, 8.1 ye arvāṅ uta vā purāṇe vedaṃ vidvāṃsam abhito vadanty ādityam eva te parivadanti sarve agniṃ dvitīyaṃ tṛtīyaṃ ca haṃsamiti //
Vasiṣṭhadharmasūtra
VasDhS, 17, 12.1 dvādaśa ity eva putrāḥ purāṇadṛṣṭāḥ //
VasDhS, 27, 6.1 itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet /
Āpastambadharmasūtra
ĀpDhS, 1, 19, 13.1 atha purāṇe ślokāv udāharanti /
ĀpDhS, 1, 29, 7.0 yo hiṃsārtham abhikrāntaṃ hanti manyur eva manyuṃ spṛśati na tasmin doṣa iti purāṇe //
ĀpDhS, 2, 23, 3.0 atha purāṇe ślokāv udāharanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 3, 1.1 atha svādhyāyam adhīyītarco yajūṃṣi sāmāny atharvāṅgiraso brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīti //
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 4, 6, 6.0 taṃ dīpayamānā āsata ā śāntarātrād āyuṣmatāṃ kathāḥ kīrtayanto māṅgalyānītihāsapurāṇānīty ākhyāpayamānāḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 11, 8.0 atha vāg itihāsapurāṇaṃ yaccānyat kiṃcid brāhmīkṛtyevādhīyīta tad apyevam eva vidyāt //
Ṛgveda
ṚV, 10, 130, 6.1 cākᄆpre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥ purāṇe /
Arthaśāstra
ArthaŚ, 1, 5, 13.1 purāṇam itivṛttam ākhyāyikodāharaṇaṃ dharmaśāstram arthaśāstraṃ cetītihāsaḥ //
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Śār., 4, 37.7 priyanṛtyagītavāditrollāpakaślokākhyāyiketihāsapurāṇeṣu kuśalaṃ gandhamālyānulepanavasanastrīvihārakāmanityam anasūyakaṃ gāndharvaṃ vidyāt /
Lalitavistara
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 1, 1.3 dharmadṛḍhabaddhamūlo vedaskandhaḥ purāṇaśākhāḍhyaḥ /
MBh, 1, 1, 15.1 purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ /
MBh, 1, 1, 16.2 dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā /
MBh, 1, 1, 63.19 itihāsapurāṇānām unmeṣaṃ nimiṣaṃ ca yat /
MBh, 1, 1, 63.23 cāturvarṇyavidhānaṃ ca purāṇārthaṃ ca kṛtsnaśaḥ /
MBh, 1, 1, 63.46 purāṇapūrṇacandreṇa śrutijyotsnāprakāśinā /
MBh, 1, 1, 208.1 itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet /
MBh, 1, 2, 69.1 harivaṃśastataḥ parva purāṇaṃ khilasaṃjñitam /
MBh, 1, 2, 126.58 mārkaṇḍeyasamasyā ca purāṇaṃ parikīrtyate /
MBh, 1, 2, 233.42 uktavān sapurāṇāni rahasyaṃ cāvasānikam /
MBh, 1, 2, 238.1 asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ /
MBh, 1, 4, 2.4 paurāṇikaḥ purāṇe kṛtaśramaḥ sa tān kṛtāñjalir uvāca /
MBh, 1, 5, 1.2 purāṇam akhilaṃ tāta pitā te 'dhītavān purā /
MBh, 1, 5, 2.1 purāṇe hi kathā divyā ādivaṃśāśca dhīmatām /
MBh, 1, 5, 6.2 nigadāmi kathāyuktaṃ purāṇāśrayasaṃyutam /
MBh, 1, 5, 6.3 śṛṇuṣvāvahito brahman purāṇe yacchrutaṃ mayā /
MBh, 1, 27, 3.2 etad icchāmyahaṃ śrotuṃ purāṇe yadi paṭhyate //
MBh, 1, 27, 4.2 viṣayo 'yaṃ purāṇasya yan māṃ tvaṃ paripṛcchasi /
MBh, 1, 47, 6.3 sarpasatram iti khyātaṃ purāṇe kathyate nṛpa //
MBh, 1, 51, 7.1 purāṇam āgamya tato bravīmyahaṃ dattaṃ tasmai varam indreṇa rājan /
MBh, 1, 56, 15.2 śrāvyāṇām uttamaṃ cedaṃ purāṇam ṛṣisaṃstutam //
MBh, 1, 57, 68.43 maharṣīṇāṃ vacaḥ satyaṃ purāṇe 'pi mayā śrutam /
MBh, 1, 57, 69.30 vedavyāsa iti proktaḥ purāṇe ca svayaṃbhuvā /
MBh, 1, 59, 37.2 asurāṇāṃ surāṇāṃ ca purāṇe saṃśruto mayā //
MBh, 1, 59, 50.2 apatyaṃ kapilāyāstu purāṇe parikīrtitam //
MBh, 1, 102, 18.1 itihāsapurāṇeṣu nānāśikṣāsu cābhibho /
MBh, 1, 112, 13.1 apyatra gāthāṃ gāyanti ye purāṇavido janāḥ /
MBh, 1, 113, 40.10 purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa /
MBh, 1, 113, 40.23 purāṇasya praṇītāśca tāvad eveha saṃhitā /
MBh, 1, 113, 40.25 ekārthāni purāṇāni vedāścaikārthasaṃhitāḥ /
MBh, 1, 188, 14.1 śrūyate hi purāṇe 'pi jaṭilā nāma gautamī /
MBh, 1, 215, 11.14 hanta te kathayiṣyāmi purāṇam ṛṣisaṃstutam /
MBh, 2, 5, 1.5 itihāsapurāṇajñaḥ purākalpaviśeṣavit /
MBh, 2, 5, 72.2 purāṇacaurāḥ sādhyakṣāścaranti viṣaye tava //
MBh, 2, 38, 39.1 gāthām apyatra gāyanti ye purāṇavido janāḥ /
MBh, 3, 78, 13.1 itihāsam imaṃ śrutvā purāṇaṃ śaśvad uttamam /
MBh, 3, 185, 53.1 ityetan mātsyakaṃ nāma purāṇaṃ parikīrtitam /
MBh, 3, 189, 14.3 vāyuproktam anusmṛtya purāṇam ṛṣisaṃstutam //
MBh, 3, 189, 31.2 vismitāḥ samapadyanta purāṇasya nivedanāt //
MBh, 5, 178, 23.1 ayaṃ cāpi viśuddhātman purāṇe śrūyate vibho /
MBh, 6, 61, 36.2 purāṇagītaṃ dharmajña tacchṛṇuṣva yathātatham //
MBh, 6, 64, 3.3 purāṇe bhairavaṃ rūpaṃ viṣṇo bhūtapateti vai //
MBh, 8, 24, 80.2 ṛgvedaḥ sāmavedaś ca purāṇaṃ ca puraḥsarāḥ //
MBh, 11, 12, 2.2 śrutāni ca purāṇāni rājadharmāśca kevalāḥ //
MBh, 12, 43, 6.1 adityāḥ saptarātraṃ tu purāṇe garbhatāṃ gataḥ /
MBh, 12, 47, 20.1 purāṇe puruṣaḥ prokto brahmā prokto yugādiṣu /
MBh, 12, 50, 34.1 itihāsapurāṇaṃ ca kārtsnyena viditaṃ tava /
MBh, 12, 53, 3.1 tataḥ śrutipurāṇajñāḥ śikṣitā raktakaṇṭhinaḥ /
MBh, 12, 59, 80.2 āgamaśca purāṇānāṃ maharṣīṇāṃ ca saṃbhavaḥ //
MBh, 12, 160, 83.2 maheśvarapraṇītaśca purāṇe niścayaṃ gataḥ //
MBh, 12, 194, 3.2 bṛhaspatiḥ praśnam imaṃ purāṇaṃ papraccha śiṣyo 'tha guruṃ praṇamya //
MBh, 12, 194, 6.2 divaukasaścaiva yataḥ prasūtās tad ucyatāṃ me bhagavan purāṇam //
MBh, 12, 194, 7.2 na cāpyahaṃ veda paraṃ purāṇaṃ mithyāpravṛttiṃ ca kathaṃ nu kuryām //
MBh, 12, 200, 7.1 yāni cāhur manuṣyendra ye purāṇavido janāḥ /
MBh, 12, 201, 5.1 sapta brahmāṇa ityeṣa purāṇe niścayo gataḥ /
MBh, 12, 283, 7.1 śrūyante hi purāṇe vai prajā dhigdaṇḍaśāsanāḥ /
MBh, 12, 306, 21.2 tathaiva lomaharṣācca purāṇam avadhāritam //
MBh, 12, 321, 24.1 vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase /
MBh, 12, 326, 95.1 atikrāntāḥ purāṇeṣu śrutāste yadi vā kvacit /
MBh, 12, 326, 106.2 tebhyastacchrāvayāmāsa purāṇaṃ vedasaṃmitam //
MBh, 12, 326, 112.1 surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam /
MBh, 12, 327, 14.4 nāpurāṇavidā cāpi śakyo vyāhartum añjasā //
MBh, 12, 328, 6.2 vedeṣu sapurāṇeṣu yāni guhyāni karmabhiḥ //
MBh, 12, 328, 8.3 purāṇe sopaniṣade tathaiva jyotiṣe 'rjuna //
MBh, 12, 328, 53.1 api hi purāṇe bhavati /
MBh, 12, 329, 2.2 hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana /
MBh, 12, 329, 13.1 vedapurāṇetihāsaprāmāṇyānnārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāśca brāhmaṇāḥ /
MBh, 12, 335, 6.1 etannaḥ saṃśayaṃ brahman purāṇajñānasaṃbhavam /
MBh, 12, 335, 7.2 kathayiṣyāmi te sarvaṃ purāṇaṃ vedasaṃmitam /
MBh, 13, 16, 18.1 tanavaste smṛtāstisraḥ purāṇajñaiḥ surarṣibhiḥ /
MBh, 13, 16, 65.1 vedaśāstrapurāṇoktāḥ pañcaitā gatayaḥ smṛtāḥ /
MBh, 13, 37, 16.1 śrutismṛtītihāsādipurāṇāraṇyavedinaḥ /
MBh, 13, 83, 39.1 mayā śrutam idaṃ pūrvaṃ purāṇe bhṛgunandana /
MBh, 13, 90, 27.1 adhīyate purāṇaṃ ye dharmaśāstrāṇyathāpi ca /
MBh, 13, 101, 7.2 brahmarṣidevadaityānāṃ purāṇānāṃ mahātmanām //
MBh, 13, 105, 21.3 ye 'dhīyante setihāsaṃ purāṇaṃ madhvāhutyā juhvati ca dvijebhyaḥ //
MBh, 13, 107, 141.1 purāṇam itihāsāśca tathākhyānāni yāni ca /
MBh, 13, 143, 5.1 uktā dharmā ye purāṇe mahānto brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca /
MBh, 13, 143, 7.3 sṛṣṭistathaiveyam anuprasūtā sa nirmame viśvam idaṃ purāṇam //
Manusmṛti
ManuS, 3, 232.2 ākhyānānītihāsāṃś ca purāṇāni khilāni ca //
Rāmāyaṇa
Rām, Ay, 13, 17.1 ity uktvāntaḥpuradvāram ājagāma purāṇavit /
Rām, Ay, 14, 1.2 praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit //
Rām, Ki, 61, 3.1 purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam /
Rām, Yu, 105, 24.2 tvayā lokāstrayaḥ krāntāḥ purāṇe vikramaistribhiḥ //
Śira'upaniṣad
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
Agnipurāṇa
AgniPur, 1, 10.1 agninoktaṃ purāṇam yad āgneyaṃ brahmasaṃmitam /
AgniPur, 1, 13.3 vidyāsāraṃ purāṇaṃ yat sarvaṃ sarvasya kāraṇaṃ //
AgniPur, 2, 1.3 purāṇaṃ brahma cāgneyaṃ yathā viṣṇoḥ purā śrutam //
Amarakośa
AKośa, 1, 181.1 ākhyāyikopalabdhārthā purāṇaṃ pañcalakṣaṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 9, 1.3 kṛcchronmīle purāṇājyaṃ drākṣākalkāmbusādhitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 49.2 śrutismṛtipurāṇādi tathā saṃbhāvyatām iti //
BKŚS, 27, 20.1 śrutismṛtipurāṇādigranthasāgarapāragaiḥ /
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
Divyāvadāna
Divyāv, 18, 591.1 tatastau gṛhaṃ tyaktvā mitrasvajanasambandhivargānapahāya purāṇadāsīdāsakarmakarāṃstyaktvā yāvadarthajātaṃ hiraṇyasuvarṇaṃ ca gṛhya anyaviṣayāntaraṃ gatau //
Harivaṃśa
HV, 1, 4.1 kathitaṃ bhavatā puṇyaṃ purāṇaṃ ślakṣṇayā girā /
HV, 1, 30.1 sapta brahmāṇa ity ete purāṇe niścayaṃ gatāḥ /
HV, 4, 18.3 mahaddhy etad adhiṣṭhānaṃ purāṇe pariniṣṭhitam //
HV, 7, 19.1 purāṇe kīrtitās tāta putrāḥ pautrāś ca bhārata /
HV, 7, 49.2 vedeṣu sapurāṇeṣu sarve te prabhaviṣṇavaḥ /
HV, 10, 78.1 nalau dvāv eva vikhyātau purāṇe bharatarṣabha /
HV, 26, 5.2 śaṃsanti ca purāṇajñāḥ pārthaśravasam antaram //
HV, 30, 11.1 yaḥ purāṇe purāṇātmā vārāhaṃ vapur āsthitaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 1.2 purāṇaṃ sampravakṣyāmi yaduktaṃ viśvayoninā //
KūPur, 1, 1, 2.2 purāṇasaṃhitāṃ puṇyāṃ papracchū romaharṣaṇam //
KūPur, 1, 1, 3.2 itihāsapurāṇārthaṃ vyāsaḥ samyagupāsitaḥ //
KūPur, 1, 1, 7.1 tasmād bhavantaṃ pṛcchāmaḥ purāṇaṃ kaurmamuttamam /
KūPur, 1, 1, 12.2 vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
KūPur, 1, 1, 13.1 brāhmaṃ purāṇaṃ prathamaṃ pādmaṃ vaiṣṇavameva ca /
KūPur, 1, 1, 16.2 aṣṭādaśa purāṇāni śrutvā saṃkṣepato dvijāḥ //
KūPur, 1, 1, 21.1 idaṃ tu pañcadaśamaṃ purāṇaṃ kaurmamuttamam /
KūPur, 1, 1, 123.1 pṛṣṭaḥ provāca sakalaṃ purāṇaṃ kaurmamuttamam /
KūPur, 1, 1, 124.2 purāṇaśravaṇaṃ viprāḥ kathanaṃ ca viśeṣataḥ //
KūPur, 1, 1, 126.1 idaṃ purāṇaṃ paramaṃ kaurmaṃ kūrmasvarūpiṇā /
KūPur, 1, 2, 2.2 purāṇaṃ puṇyadaṃ nṛṇāṃ mokṣadharmānukīrtanam //
KūPur, 1, 10, 87.1 nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ /
KūPur, 1, 11, 44.2 viśeṣaḥ kathyate cāyaṃ purāṇe brahmavādibhiḥ //
KūPur, 1, 11, 279.1 aṣṭādaśa purāṇāni vyāsena kathitāni tu /
KūPur, 1, 13, 14.2 śrāvayāmāsa māṃ prītyā purāṇaṃ puruṣo hariḥ //
KūPur, 1, 13, 15.2 teṣāṃ purāṇavaktṛtvaṃ vṛttirāsīdajājñayā //
KūPur, 1, 24, 44.2 vāyavīyottaraṃ nāma purāṇaṃ vedasaṃmitam /
KūPur, 1, 27, 53.2 itihāsapurāṇāni dharmaśāstrāṇi suvrata //
KūPur, 1, 28, 9.2 āmnāyadharmaśāstrāṇi purāṇāni kalau yuge //
KūPur, 1, 29, 68.1 etad rahasyaṃ vedānāṃ purāṇānāṃ ca suvratāḥ /
KūPur, 1, 39, 3.2 tāvad bhūrloka ākhyātaḥ purāṇe dvijapuṅgavāḥ //
KūPur, 1, 50, 10.1 sa eva sarvavedānāṃ purāṇānāṃ pradarśakaḥ /
KūPur, 1, 50, 14.3 itihāsapurāṇāni pravaktuṃ māmayojayat //
KūPur, 1, 50, 20.1 bhedairaṣṭādaśairvyāsaḥ purāṇaṃ kṛtavān prabhuḥ /
KūPur, 2, 14, 37.2 vedamadhyāpayed dharmaṃ purāṇāṅgāni nityaśaḥ //
KūPur, 2, 14, 60.2 vedāṅgāni purāṇāni kṛṣṇapakṣe ca mānavam //
KūPur, 2, 14, 80.1 anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ /
KūPur, 2, 19, 24.2 itihāsapurāṇābhyāṃ vedārthān upabṛṃhayet //
KūPur, 2, 21, 8.1 cāndrāyaṇavratacaraḥ satyavādī purāṇavit /
KūPur, 2, 22, 69.2 itihāsapurāṇāni śrāddhakalpāṃśca śobhanān //
KūPur, 2, 24, 21.1 purāṇaṃ dharmaśāstraṃ ca vedānāmupabṛṃhaṇam /
KūPur, 2, 24, 22.2 dharmaśāstraṃ purāṇaṃ tad brahmajñāne parā pramā //
KūPur, 2, 24, 23.2 tasmād dharmaṃ purāṇaṃ ca śraddhātavyaṃ dvijātibhiḥ //
KūPur, 2, 33, 61.1 vedadharmapurāṇānāṃ caṇḍālasya tu bhāṣaṇe /
KūPur, 2, 34, 2.3 kathitāni purāṇeṣu munibhirbrahmavādibhiḥ //
KūPur, 2, 37, 163.2 devadāruvane pūrvaṃ purāṇe yanmayā śrutam //
KūPur, 2, 38, 6.1 narmadāyāstu māhātmyaṃ purāṇe yanmayā śrutam /
KūPur, 2, 41, 13.2 provāca vāyurbrahmāṇḍaṃ purāṇaṃ brahmabhāṣitam //
KūPur, 2, 43, 5.3 caturdhāyaṃ purāṇe 'smin procyate pratisaṃcaraḥ //
KūPur, 2, 43, 48.2 kathitā hi purāṇeṣu munibhiḥ kālacintakaiḥ //
KūPur, 2, 44, 68.3 kaurmaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ //
KūPur, 2, 44, 69.1 asmin purāṇe lakṣmyāstu saṃbhavaḥ kathitaḥ purā /
KūPur, 2, 44, 119.1 evaṃ jñātvā purāṇasya saṃkṣepaṃ kīrtayet tu yaḥ /
KūPur, 2, 44, 122.1 etat purāṇaṃ paramaṃ bhāṣitaṃ kūrmarūpiṇā /
KūPur, 2, 44, 129.1 ekatastu purāṇāni setihāsāni kṛtsnaśaḥ /
KūPur, 2, 44, 130.2 idaṃ purāṇaṃ muktvaikaṃ nāstyanyat sādhanaṃ param //
KūPur, 2, 44, 145.2 lebhe purāṇaṃ paramaṃ vyāsaḥ sarvārthasaṃcayam //
Liṅgapurāṇa
LiPur, 1, 1, 9.2 atha teṣāṃ purāṇasya śuśrūṣā samapadyata //
LiPur, 1, 1, 11.1 purāṇasaṃhitāṃ puṇyāṃ liṅgamāhātmyasaṃyutām /
LiPur, 1, 1, 12.1 upāsitaḥ purāṇārthaṃ labdhā tasmācca saṃhitā /
LiPur, 1, 1, 13.1 purāṇasaṃhitāṃ divyāṃ liṅgamāhātmyasaṃyutām /
LiPur, 1, 1, 15.2 asyāgrato muneḥ puṇyaṃ purāṇaṃ vaktumarhasi //
LiPur, 1, 1, 17.2 naimiṣeyāṃśca puṇyātmā purāṇaṃ vyājahāra saḥ //
LiPur, 1, 1, 25.0 iti śrīlaiṅge mahāpurāṇe prathamo'dhyāyaḥ //
LiPur, 1, 2, 1.3 brahmaṇā kalpitaṃ pūrvaṃ purāṇaṃ laiṅgam uttamam //
LiPur, 1, 2, 30.2 purāṇakaraṇaṃ caiva pulastyasyājñayā guroḥ //
LiPur, 1, 2, 56.1 etajjñātvā purāṇasya saṃkṣepaṃ kīrtayettu yaḥ /
LiPur, 1, 3, 10.2 viśuddho 'yaṃ tathā rudraḥ purāṇe śiva ucyate //
LiPur, 1, 7, 14.1 vedānāṃ ca purāṇānāṃ tathā jñānapradarśakān /
LiPur, 1, 11, 1.3 vāmadevaṃ mahātmānaṃ purāṇapuruṣottamam //
LiPur, 1, 21, 14.2 namaḥ purāṇaprabhave sargāṇāṃ prabhave namaḥ //
LiPur, 1, 26, 27.1 aṣṭādaśapurāṇānāṃ brahmādyānāṃ tathaiva ca /
LiPur, 1, 39, 61.1 itihāsapurāṇāni bhidyante kālagauravāt /
LiPur, 1, 64, 117.2 purāṇasaṃhitākartā bhavānvatsa bhaviṣyati //
LiPur, 1, 64, 121.1 prasādādvaiṣṇavaṃ cakre purāṇaṃ vai parāśaraḥ /
LiPur, 1, 64, 122.2 caturthaṃ hi purāṇānāṃ saṃhitāsu suśobhanam //
LiPur, 1, 66, 24.2 nalau dvāveva vikhyātau purāṇeṣu dṛḍhavratau //
LiPur, 1, 69, 5.2 anuvaṃśapurāṇajñā gāyantīti pariśrutam //
LiPur, 1, 70, 106.2 tasmāddhiraṇyagarbhatvaṃ purāṇe 'sminnirucyate //
LiPur, 1, 70, 183.2 nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ //
LiPur, 1, 72, 14.1 purāṇanyāyamīmāṃsādharmaśāstrāṇi suvratāḥ /
LiPur, 2, 17, 16.2 itihāsapurāṇāni kalpo'haṃ kalpanāpyaham //
LiPur, 2, 55, 36.1 granthaikādaśasāhasraṃ purāṇaṃ laiṅgamuttamam /
Matsyapurāṇa
MPur, 1, 6.1 kathitāni purāṇāni yānyasmākaṃ tvayānagha /
MPur, 1, 10.3 mātsyaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ //
MPur, 2, 13.2 bhavo vedāḥ purāṇāni vidyābhiḥ sarvatovṛtam //
MPur, 2, 20.2 pṛṣṭena manunā proktaṃ purāṇaṃ matsyarūpiṇā /
MPur, 16, 9.1 purāṇavettā dharmajñaḥ svādhyāyajapatatparaḥ /
MPur, 17, 37.1 svādhyāyaṃ śrāvayetpitryaṃ purāṇānyakhilāni ca /
MPur, 52, 11.1 aṣṭāvātmaguṇāḥ proktāḥ purāṇasya tu kovidaiḥ /
MPur, 53, 1.2 purāṇasaṃkhyāmācakṣva sūta vistaraśaḥ kramāt /
MPur, 53, 2.2 idameva purāṇeṣu purāṇapuruṣastadā /
MPur, 53, 3.2 purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam /
MPur, 53, 4.1 purāṇamekamevāsīttadā kalpāntare'nagha /
MPur, 53, 5.2 aṅgāni caturo vedānpurāṇaṃ nyāyavistaram //
MPur, 53, 8.1 pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ /
MPur, 53, 8.2 kālenāgrahaṇaṃ dṛṣṭvā purāṇasya tato nṛpa //
MPur, 53, 11.2 purāṇāni daśāṣṭau ca sāmprataṃ tadihocyate //
MPur, 53, 13.1 brāhmaṃ tridaśasāhasraṃ purāṇaṃ parikīrtyate /
MPur, 53, 15.1 tatpurāṇaṃ ca yo dadyātsuvarṇakamalānvitam /
MPur, 53, 18.3 caturviṃśasahasrāṇi purāṇaṃ tadihocyate //
MPur, 53, 22.3 aṣṭādaśa sahasrāṇi purāṇaṃ tatpracakṣate //
MPur, 53, 26.2 purāṇaṃ navasāhasraṃ mārkaṇḍeyam ihocyate //
MPur, 53, 36.1 purāṇaṃ brahmavaivartaṃ yo dadyānmāghamāsi ca /
MPur, 53, 38.1 kalpānte laiṅgamityuktaṃ purāṇaṃ brahmaṇā svayam /
MPur, 53, 40.2 caturviṃśatsahasrāṇi tatpurāṇamihocyate //
MPur, 53, 43.1 skāndaṃ nāma purāṇaṃ ca hyekāśītirnigadyate /
MPur, 53, 46.1 purāṇaṃ daśasāhasraṃ kūrmakalpānugaṃ śivam /
MPur, 53, 56.2 tadbrahmāṇḍapurāṇaṃ ca brahmaṇā samudāhṛtam //
MPur, 53, 60.2 pādme purāṇe yatroktaṃ narasiṃhopavarṇanam /
MPur, 53, 63.1 purātanasya kalpasya purāṇāni vidurbudhāḥ /
MPur, 53, 63.2 dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam /
MPur, 53, 64.1 aṣṭādaśabhyastu pṛthakpurāṇaṃ yatpradiśyate /
MPur, 53, 65.1 pañcāṅgāni purāṇeṣu ākhyānakamiti smṛtam /
MPur, 53, 65.3 vaṃśyānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
MPur, 53, 66.2 sasaṃhārapradānāṃ ca purāṇe pañcavarṇake //
MPur, 53, 67.2 sarveṣvapi purāṇeṣu tadviruddhaṃ ca yatphalam //
MPur, 53, 68.1 sāttvikeṣu purāṇeṣu māhātmyamadhikaṃ hareḥ /
MPur, 53, 70.1 aṣṭādaśa purāṇāni kṛtvā satyavatīsutaḥ /
MPur, 53, 73.1 purātanasya kalpasya purāṇāni vidurbudhāḥ /
MPur, 53, 73.2 dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam /
MPur, 55, 3.2 yeṣu nakṣatrayogeṣu purāṇajñāḥ pracakṣate //
MPur, 57, 2.3 rahasyaṃ tava vakṣyāmi yatpurāṇavido viduḥ //
MPur, 58, 4.3 purāṇeṣvitihāso'yaṃ paṭhyate vedavādibhiḥ //
MPur, 58, 50.3 evameṣa purāṇeṣu taḍāgavidhirucyate //
MPur, 60, 1.3 saubhāgyaśayanaṃ nāma yatpurāṇavido viduḥ //
MPur, 69, 55.1 itihāsapurāṇāni vācayitvātivāhayet /
MPur, 70, 1.2 varṇāśramāṇāṃ prabhavaḥ purāṇeṣu mayā śrutaḥ /
MPur, 75, 7.2 tataḥ purāṇaśravaṇaṃ kartavyaṃ bhūtimicchatā //
MPur, 77, 6.2 saurasūktaṃ smarannāste purāṇaśravaṇena ca //
MPur, 81, 23.2 bhuktvā śrutvā purāṇāni taddinaṃ cātivāhayet //
MPur, 83, 3.1 purāṇeṣu ca vedeṣu yajñeṣvāyataneṣu ca /
MPur, 83, 25.2 homaścaturbhiratha vedapurāṇavidbhirdāntair anindyacaritākṛtibhirdvijendraiḥ //
MPur, 93, 3.2 grahaśāntiṃ pravakṣyāmi purāṇaśruticoditām //
MPur, 93, 5.1 grahayajñastridhā proktaḥ purāṇaśrutikovidaiḥ /
MPur, 93, 7.1 tasya tāvadvidhiṃ vakṣye purāṇaśrutibhāṣitam /
MPur, 95, 2.2 matsamastapasā brahmanpurāṇaśrutivistaraiḥ //
MPur, 109, 1.2 śrutaṃ me brahmaṇā proktaṃ purāṇe brahmasambhave /
MPur, 114, 61.2 uvāca ṛṣibhirdṛṣṭaṃ purāṇābhimataṃ tathā //
MPur, 124, 9.2 ityetadiha saṃkhyātaṃ purāṇe parimāṇataḥ //
MPur, 129, 31.2 puṣyayogeṇa nirmāṇaṃ purāṇaṃ ca bhaviṣyati //
MPur, 141, 16.3 smṛtā barhiṣadaste vai purāṇe niścayaṃ gatāḥ //
MPur, 141, 81.2 etatpitṛmahattvaṃ hi purāṇe niścayaṃ gatam //
MPur, 164, 16.1 śṛṇuṣvādipurāṇeṣu vedebhyaśca yathā śrutam /
MPur, 169, 3.1 tacca padmaṃ purāṇajñāḥ pṛthivīrūpamuttamam /
MPur, 171, 66.1 yaścedamagryaṃ śṛṇuyātpurāṇaṃ sadā naraḥ parvasu gauraveṇa /
Narasiṃhapurāṇa
NarasiṃPur, 1, 13.1 vyāsaśiṣyaḥ purāṇajño lomaharṣaṇasaṃjñakaḥ /
NarasiṃPur, 1, 25.2 vyāsaprasādāj jānāmi purāṇāni tapodhanāḥ /
NarasiṃPur, 1, 25.3 taṃ praṇamya pravakṣyāmi purāṇaṃ nārasiṃhakam //
NarasiṃPur, 1, 30.2 purāṇaṃ narasiṃhasya pravakṣyāmi yathātathā //
NarasiṃPur, 1, 33.1 purāṇānāṃ hi sarveṣām ayaṃ sādhāraṇaḥ smṛtaḥ /
NarasiṃPur, 1, 34.2 vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
Nāradasmṛti
NāSmṛ, 2, 1, 182.1 purāṇair dharmavacanaiḥ satyamāhātmyakīrtanaiḥ /
Suśrutasaṃhitā
Su, Sū., 45, 141.1 medaḥsthaulyāpahaṃ grāhi purāṇamatilekhanam /
Su, Cik., 39, 39.2 saṣaṣṭikāścaiva purāṇaśālayastathaiva mudgā laghu yacca kīrtitam //
Su, Ka., 8, 88.2 etāvadetat samudāhṛtaṃ tu vakṣyāmi lūtāprabhavaṃ purāṇam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.18 śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti /
STKau zu SāṃKār, 5.2, 3.26 evaṃ vedamūlasmṛtītihāsapurāṇajanitam api jñānaṃ yuktam /
Viṣṇupurāṇa
ViPur, 1, 1, 26.1 purāṇasaṃhitākartā bhavān vatsa bhaviṣyati /
ViPur, 1, 1, 30.2 purāṇasaṃhitāṃ samyak tāṃ nibodha yathātatham //
ViPur, 1, 7, 6.1 nava brahmāṇa ity ete purāṇe niścayaṃ gatāḥ //
ViPur, 1, 7, 41.2 nityasargo hi sa proktaḥ purāṇārthavicakṣaṇaiḥ //
ViPur, 1, 22, 86.1 ityeṣa te 'ṃśaḥ prathamaḥ purāṇasyāsya vai dvija /
ViPur, 3, 4, 10.2 sūtaṃ jagrāha śiṣyaṃ sa itihāsapurāṇayoḥ //
ViPur, 3, 6, 15.2 purāṇasaṃhitāṃ cakre purāṇārthaviśāradaḥ //
ViPur, 3, 6, 15.2 purāṇasaṃhitāṃ cakre purāṇārthaviśāradaḥ //
ViPur, 3, 6, 16.2 purāṇasaṃhitāṃ tasmai dadau vyāso mahāmuniḥ //
ViPur, 3, 6, 20.1 ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmamucyate /
ViPur, 3, 6, 20.1 ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmamucyate /
ViPur, 3, 6, 20.2 aṣṭādaśa purāṇāni purāṇajñāḥ pracakṣate //
ViPur, 3, 6, 20.2 aṣṭādaśa purāṇāni purāṇajñāḥ pracakṣate //
ViPur, 3, 6, 25.1 yadetattava maitreya purāṇaṃ kathyate mayā /
ViPur, 3, 6, 27.2 purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa //
ViPur, 5, 1, 38.1 itihāsapurāṇe ca tathā vyākaraṇaṃ prabho /
ViPur, 6, 8, 3.1 purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam /
ViPur, 6, 8, 12.2 etat te yan mayākhyātaṃ purāṇaṃ vedasaṃmitam /
ViPur, 6, 8, 32.2 purāṇasyāsya viprarṣe keśavārpitamānasaḥ //
ViPur, 6, 8, 40.2 śrutvādhyāyaṃ tad āpnoti purāṇasyāsya bhaktimān //
Viṣṇusmṛti
ViSmṛ, 30, 38.1 yat purāṇetihāsavedāṅgadharmaśāstrāṇy adhīte tenāsyānnena //
ViSmṛ, 73, 16.1 itihāsapurāṇadharmaśāstrāṇi ceti //
ViSmṛ, 83, 7.1 purāṇetihāsavyākaraṇapāragaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 3.1 purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ /
YāSmṛ, 1, 45.1 vākovākyaṃ purāṇaṃ ca nārāśaṃsīś ca gāthikāḥ /
YāSmṛ, 1, 101.1 vedātharvapurāṇāni setihāsāni śaktitaḥ /
YāSmṛ, 3, 189.1 yato vedāḥ purāṇāni vidyopaniṣadas tathā /
Śatakatraya
ŚTr, 3, 74.1 kiṃ vedaiḥ smṛtibhiḥ purāṇapaṭhanaiḥ śāstrair mahāvistaraiḥ svargagrāmakuṭīnivāsaphaladaiḥ karmakriyāvibhramaiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 166.2 vaṃśānuvaṃśacaritaṃ purāṇaṃ pañcalakṣaṇam //
AbhCint, 2, 167.2 dharmaśāstraṃ purāṇaṃ ca vidyā etāścaturdaśa //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 6.2 tvayā khalu purāṇāni setihāsāni cānagha /
BhāgPur, 1, 2, 3.2 saṃsāriṇāṃ karuṇayāha purāṇaguhyaṃ taṃ vyāsasūnum upayāmi guruṃ munīnām //
BhāgPur, 1, 3, 40.2 idaṃ bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam //
BhāgPur, 1, 3, 44.2 kalau naṣṭadṛśām eṣa purāṇārko 'dhunoditaḥ //
BhāgPur, 1, 4, 20.2 itihāsapurāṇaṃ ca pañcamo veda ucyate //
BhāgPur, 1, 4, 22.2 itihāsapurāṇānāṃ pitā me romaharṣaṇaḥ //
BhāgPur, 2, 1, 8.1 idaṃ bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam /
BhāgPur, 2, 8, 20.2 vedopavedadharmāṇām itihāsapurāṇayoḥ //
BhāgPur, 2, 8, 28.1 prāha bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam /
BhāgPur, 2, 9, 43.1 tasmā idaṃ bhāgavataṃ purāṇaṃ daśalakṣaṇam /
BhāgPur, 3, 5, 4.2 hṛdi sthito yacchati bhaktipūte jñānaṃ satattvādhigamaṃ purāṇam //
BhāgPur, 3, 8, 2.2 pravartaye bhāgavataṃ purāṇaṃ yad āha sākṣād bhagavān ṛṣibhyaḥ //
BhāgPur, 3, 8, 9.1 provāca mahyaṃ sa dayālur ukto muniḥ pulastyena purāṇam ādyam /
BhāgPur, 3, 12, 39.1 itihāsapurāṇāni pañcamaṃ vedam īśvaraḥ /
Bhāratamañjarī
BhāMañj, 1, 98.2 nāgānāmavadatsūtaḥ purāṇākhyānakovidaḥ //
Garuḍapurāṇa
GarPur, 1, 1, 1.3 atha śrīgaruḍamahāpurāṇaṃ prārabhyate /
GarPur, 1, 1, 11.2 purāṇaṃ gāruḍaṃ vakṣye sāraṃ viṣṇukathāśrayam /
GarPur, 1, 1, 35.2 purāṇaṃ gāruḍaṃ vyāsaḥ purāsau me 'bravīdidam //
GarPur, 1, 2, 1.2 kathaṃ vyāsena kathitaṃ purāṇaṃ gāruḍaṃ tava /
GarPur, 1, 2, 5.2 śṛṇu sūta pravakṣyāmi purāṇaṃ gāruḍaṃ tava /
GarPur, 1, 2, 6.3 brahmā śrīgāruḍaṃ puṇyaṃ purāṇaṃ sāravācakam //
GarPur, 1, 2, 8.2 purāṇaṃ gāruḍaṃ sāraṃ rudraṃ ca māṃ yathā /
GarPur, 1, 2, 9.3 purāṇaṃ gāruḍaṃ sāraṃ brūhi brahmanmahārthakam //
GarPur, 1, 2, 43.2 yogī yogo 'ham evādyaḥ purāṇānyahamevaca //
GarPur, 1, 2, 52.1 purāṇasaṃhitākartā yathāhaṃ syāṃ tathā kuru /
GarPur, 1, 2, 54.2 purāṇaṃ matprasādācca mama māhātmyavācakam //
GarPur, 1, 2, 56.2 tathā khyātiṃ purāṇeṣu gāruḍaṃ garuḍaiṣyati //
GarPur, 1, 2, 57.2 māṃ dhyātvā pakṣimukhyedaṃ purāṇaṃ gada gāruḍam //
GarPur, 1, 3, 5.1 purāṇe gāruḍe sarvaṃ garuḍo bhagavānatha /
GarPur, 1, 87, 64.1 kṛtastataḥ purāṇāni vidyāścāṣṭādaśaiva tu /
GarPur, 1, 87, 65.1 purāṇaṃ dharmaśāstraṃ ca āyurvedārthaśāstrakam /
GarPur, 1, 93, 3.3 purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ //
GarPur, 1, 94, 28.2 vākovākyaṃ purāṇaṃ ca nārāśaṃsīśca gāthikāḥ //
GarPur, 1, 96, 11.2 vedānatha purāṇāni setihāsāni śaktitaḥ //
GarPur, 1, 98, 16.2 itihāsapurāṇaṃ vā likhitvā yaḥ prayacchati //
GarPur, 1, 125, 7.1 rātrau jāgaraṇaṃ kurvanpurāṇaśravaṇaṃ nṛpaḥ /
GarPur, 1, 127, 18.1 śrutvā purāṇaṃ devasya māhātmyapratipādakam /
Kṛṣiparāśara
KṛṣiPar, 1, 79.3 kṛṣiḥ kṛṣipurāṇajña ityuvāca parāśaraḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 180.1 raṭantīha purāṇāni bhūyo bhūyo varānane /
Mātṛkābhedatantra
MBhT, 4, 1.3 śrutaṃ vede purāṇe ca tava vaktre sureśvara //
MBhT, 10, 22.2 aṣṭādaśapurāṇānāṃ śravaṇenaiva yat phalam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 1.1 vākyam āgamalakṣaṇaṃ purāṇetihāsādigītam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 3.0 tad ayuktaṃ śrutismṛtītihāsapurāṇādisadāgamagīyamānasya saṃhārasyāpahnotum aśakyatvāt //
Parāśarasmṛtiṭīkā
Rasamañjarī
RMañj, 6, 112.1 puṇyaślokapurāṇānāṃ kathāsambhāṣaṇaiḥ śubhaiḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Skandapurāṇa
SkPur, 1, 9.1 kathitaṃ bhāratākhyānaṃ purāṇaṃ ca paraṃ tvayā /
SkPur, 1, 11.1 bhāratākhyānasadṛśaṃ purāṇādyadviśiṣyate /
SkPur, 2, 3.2 purāṇākhyānajijñāsorvakṣye skandodbhavaṃ śubham //
SkPur, 3, 26.2 purāṇaṃ yogatattvajñā gāyanti triguṇānvitam //
SkPur, 5, 13.2 purāṇavistīrṇakaṭirdharmaśāstramanorathā //
SkPur, 13, 24.2 patnī ca śambhoḥ puruṣasya dhāmno gītā purāṇe prakṛtiḥ parārthā /
SkPur, 15, 20.1 namaḥ purāṇaliṅgāya śrutiliṅgāya vai namaḥ /
Tantrāloka
TĀ, 4, 26.1 vedasāṃkhyapurāṇajñāḥ pāñcarātraparāyaṇāḥ /
Ānandakanda
ĀK, 1, 15, 181.1 buddhyā vācaspatisamaḥ purāṇāgamaśāstravit /
ĀK, 1, 19, 86.2 purāṇakṣaudragodhūmayavaṣaṣṭikaśālikān //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 16.0 gauravādayastu purāṇadhānyādiṣvapyapagamadarśanān na yāvaddravyabhāvinaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 65.1 vedaśāstrapurāṇāni sāmānyagaṇikā iva /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.1 śrīkṣetragokarṇapurāṇam /
Haribhaktivilāsa
HBhVil, 1, 14.2 purāṇapāṭho vasanam upavītaṃ vibhūṣaṇam //
HBhVil, 1, 108.2 vyāmohāya carācarasya jagatas te te purāṇāgamās tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi /
HBhVil, 2, 160.1 trikālaṃ viṣṇupūjā ca purāṇaśrutir anvaham /
HBhVil, 2, 232.2 tena vedāḥ purāṇāni sarve mantrāḥ susaṅgrahāḥ //
HBhVil, 3, 348.2 manyante sakṛd evedaṃ purāṇoktānusārataḥ //
HBhVil, 5, 3.3 dvāpare tu purāṇoktaḥ kalāv āgamasambhavaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 35.1 vedaśāstrapurāṇāni sāmānyagaṇikā iva /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 14.2 aṣṭādaśapurāṇānāṃ vaktā satyavatīsutaḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 15.1 taṃ namaskṛtya vakṣyāmi purāṇāni yathākramam /
SkPur (Rkh), Revākhaṇḍa, 1, 17.1 śrutismṛtipurāṇāni viduṣāṃ locanatrayam /
SkPur (Rkh), Revākhaṇḍa, 1, 19.2 purāṇaṃ pañcamo veda iti brahmānuśāsanam //
SkPur (Rkh), Revākhaṇḍa, 1, 20.1 yo na veda purāṇaṃ hi na sa vedātra kiṃcana /
SkPur (Rkh), Revākhaṇḍa, 1, 21.1 anyadvā tatkimatrāha purāṇe yanna dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 1, 21.2 vedāḥ pratiṣṭhitāḥ pūrvaṃ purāṇe nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 22.2 itihāsapurāṇaiśca kṛto'yaṃ niścayaḥ purā //
SkPur (Rkh), Revākhaṇḍa, 1, 23.1 ātmā purāṇaṃ vedānāṃ pṛthagaṃgāni tāni ṣaṭ /
SkPur (Rkh), Revākhaṇḍa, 1, 24.1 ubhābhyāṃ yattu dṛṣṭaṃ hi tatpurāṇeṣu gīyate /
SkPur (Rkh), Revākhaṇḍa, 1, 24.2 purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇaḥ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 1, 25.2 purāṇamekamevāsīd asmin kalpāntare mune //
SkPur (Rkh), Revākhaṇḍa, 1, 27.1 pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ /
SkPur (Rkh), Revākhaṇḍa, 1, 27.2 kālenāgrahaṇaṃ dṛṣṭvā purāṇasya tato muniḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 30.2 purāṇāni daśāṣṭau ca sāmprataṃ tadihocyate /
SkPur (Rkh), Revākhaṇḍa, 1, 31.2 vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 1, 32.1 brāhmaṃ purāṇaṃ tatrādyaṃ saṃhitāyāṃ vibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 1, 47.1 idaṃ brahmapurāṇasya sulabhaṃ sauramuttamam /
SkPur (Rkh), Revākhaṇḍa, 1, 49.1 dvitīyaṃ nārasiṃhaṃ ca purāṇe pādmasaṃjñite /
SkPur (Rkh), Revākhaṇḍa, 1, 49.2 śaukeyaṃ hi tṛtīyaṃ tu purāṇe vaiṣṇave matam //
SkPur (Rkh), Revākhaṇḍa, 1, 54.1 purāṇasaṃhitāmetāṃ yaḥ paṭhedvā śṛṇoti ca /
SkPur (Rkh), Revākhaṇḍa, 1, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe purāṇasaṃhitāvarṇanām prathamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 50.1 sarvapāpaharaṃ puṇyaṃ purāṇaṃ rudrabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 12.3 mahatpurāṇaṃ pūrvoktaṃ śaṃbhunā vāyudaivate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 17.2 purāṇaṃ śrutametaddhi tatte vakṣyāmyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 50.1 purāṇajñair mahābhāgairājyapaiḥ somapaistathā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 11.2 vaiṣṇavīti purāṇajñaiḥ kimarthamiha cocyate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 15.3 purāṇaṃ narmadāyāṃ tu kathitaṃ ca triśūlinā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 19.2 mahāpralayamityāhuḥ purāṇe vedacintakāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 21.1 tadahaṃ sampravakṣyāmi purāṇārthaviśārada /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 28.2 etadaṇḍaṃ purāṇeṣu prathamaṃ parikīrtitam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 53.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pañcamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 44.2 tena liṅgamiti proktaṃ purāṇajñair maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 43.1 purāṇasaṃhitāṃ vāpi śaivīṃ vā vaiṣṇavīmapi /
SkPur (Rkh), Revākhaṇḍa, 21, 48.1 purāṇe śrūyate rājansarvaṃ koṭiguṇaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 35, 2.3 purāṇe yacchrutaṃ tāta tatte vakṣyāmyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 4.3 purāṇe vistaro hyasya na śakyo hi mayādhunā //
SkPur (Rkh), Revākhaṇḍa, 38, 76.2 purāṇe vihitā tāta saṃjñā tasya tu vistarāt //
SkPur (Rkh), Revākhaṇḍa, 53, 6.2 itihāsapurāṇajñaiḥ paṇḍitaiḥ saha saṃkathām //
SkPur (Rkh), Revākhaṇḍa, 56, 25.1 kariṣyāmi vratānyāśu purāṇavihitāni ca /
SkPur (Rkh), Revākhaṇḍa, 56, 124.2 purāṇaṃ paṭhitaṃ bhadre brāhmaṇairvedapāragaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 175.2 itihāsapurāṇajñaṃ viṣṇubhaktaṃ jitendriyam //
SkPur (Rkh), Revākhaṇḍa, 137, 3.1 tasya tīrthasya māhātmyaṃ purāṇe yacchrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 142, 54.2 ityete brāhmaṇāḥ sapta purāṇe niścayaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 5.1 caritaṃ tasya devasya purāṇe yacchrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 155, 6.2 śuklatīrthasya māhātmyaṃ purāṇe yacchrutaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 155, 44.2 anviṣyatāṃ purāṇeṣu tvitihāseṣu yā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 45.2 nirīkṣitā purāṇoktā karmajā gatirāgatiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 118.1 gāyanti yadvedavidaḥ purāṇaṃ nārāyaṇaṃ śāśvatamacyutāhvayam /
SkPur (Rkh), Revākhaṇḍa, 156, 36.2 tasya yat phalam uddiṣṭaṃ purāṇe rudrabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 156, 42.2 ya idaṃ śṛṇuyādbhaktyā purāṇe vihitaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 160, 9.2 vyuṣṭistīrthasya mahatī purāṇe yābhidhīyate //
SkPur (Rkh), Revākhaṇḍa, 172, 86.2 kathānikā purāṇoktā vānarī tīrthasevanāt //
SkPur (Rkh), Revākhaṇḍa, 175, 2.1 yo 'sau sanātano devaḥ purāṇe paripaṭhyate /
SkPur (Rkh), Revākhaṇḍa, 180, 22.2 purāṇārtham ajānanto nāstikā bahavo gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 23.1 atha kaściddvijo vidvānpurāṇārthasya tattvavit /
SkPur (Rkh), Revākhaṇḍa, 180, 24.2 manasā cintayitvā tu purāṇoktaṃ dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 25.1 smṛtivedapurāṇeṣu yaduktaṃ tattathā bhavet /
SkPur (Rkh), Revākhaṇḍa, 180, 28.1 saṃkalpya kapilāṃ tatra purāṇoktavidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 33.2 yadi vedapurāṇoktaṃ vākyaṃ niḥsaṃśayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 180, 45.2 vedavākye purāṇārthe smṛtyarthe dvijabhāṣite //
SkPur (Rkh), Revākhaṇḍa, 180, 46.2 asaṃbhāvyaṃ hi lokānāṃ purāṇe yatpragīyate //
SkPur (Rkh), Revākhaṇḍa, 180, 63.2 purāṇapaṭhanenaiva nṛtyagītavivādanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 24.2 evaṃ tu kathitaṃ tāta purāṇoktaṃ maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 38.2 purāṇaśravaṇair nṛtyair gītavādyaiḥ sumaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 50.1 kilaivaṃ śrūyate gāthā purāṇeṣu surottama /
SkPur (Rkh), Revākhaṇḍa, 199, 5.2 purāṇe bhāskare tāta etadvistarato mayā /
SkPur (Rkh), Revākhaṇḍa, 209, 84.2 purāṇāni ca mīmāṃsā dṛṣṭamasmābhiratra ca //
SkPur (Rkh), Revākhaṇḍa, 209, 92.1 teṣāṃ gatirna vedeṣu purāṇeṣu ca kā kathā /
SkPur (Rkh), Revākhaṇḍa, 209, 126.1 purāṇoktavidhānena pūjāṃ samupacakrame /
SkPur (Rkh), Revākhaṇḍa, 223, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vāsaveśvaratīrthamāhātmyavarṇanaṃ nāma trayoviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 39.2 uktatīrthaphalānāṃ ca purāṇeṣu smṛtiṣvapi //
SkPur (Rkh), Revākhaṇḍa, 229, 1.2 evaṃ te kathitaṃ rājanpurāṇaṃ dharmasaṃhitam /
SkPur (Rkh), Revākhaṇḍa, 229, 16.1 idaṃ yaḥ śṛṇuyān nityaṃ purāṇaṃ śivabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 229, 25.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 11.2 purāṇasaṃhitādhyāyā mārkaṇḍāśramavarṇanam //
SkPur (Rkh), Revākhaṇḍa, 232, 31.1 yaścedaṃ śṛṇuyānnityaṃ purāṇaṃ devabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 232, 52.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
SkPur (Rkh), Revākhaṇḍa, 232, 54.1 yatpradattamidaṃ puṇyaṃ purāṇaṃ vācyate dvijaiḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 54.2 śivaloke sthitis tasya purāṇākṣaravatsarī //
Uḍḍāmareśvaratantra
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 27.0 purāṇavedo vedaḥ so 'yam iti purāṇam ācakṣīta //
ŚāṅkhŚS, 16, 2, 27.0 purāṇavedo vedaḥ so 'yam iti purāṇam ācakṣīta //