Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Mahābhārata
Agnipurāṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 7, 24.1 ṛcaḥ sāmāni chandāṃsi purāṇaṃ yajuṣā saha /
AVŚ, 15, 6, 4.2 tam itihāsaś ca purāṇaṃ ca gāthāś ca nārāśaṃsīś cānuvyacalan /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 10.1 sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānāni /
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
Chāndogyopaniṣad
ChU, 3, 4, 1.3 itihāsapurāṇaṃ puṣpam /
Gautamadharmasūtra
GautDhS, 2, 2, 19.1 tasya ca vyavahāro vedo dharmaśāstrāṇy aṅgānyupavedāḥ purāṇam //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 11, 8.0 atha vāg itihāsapurāṇaṃ yaccānyat kiṃcid brāhmīkṛtyevādhīyīta tad apyevam eva vidyāt //
Arthaśāstra
ArthaŚ, 1, 5, 13.1 purāṇam itivṛttam ākhyāyikodāharaṇaṃ dharmaśāstram arthaśāstraṃ cetītihāsaḥ //
Mahābhārata
MBh, 1, 1, 16.2 dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā /
MBh, 1, 2, 69.1 harivaṃśastataḥ parva purāṇaṃ khilasaṃjñitam /
MBh, 1, 2, 126.58 mārkaṇḍeyasamasyā ca purāṇaṃ parikīrtyate /
MBh, 1, 2, 238.1 asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ /
MBh, 1, 56, 15.2 śrāvyāṇām uttamaṃ cedaṃ purāṇam ṛṣisaṃstutam //
MBh, 1, 113, 40.10 purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa /
MBh, 3, 185, 53.1 ityetan mātsyakaṃ nāma purāṇaṃ parikīrtitam /
MBh, 8, 24, 80.2 ṛgvedaḥ sāmavedaś ca purāṇaṃ ca puraḥsarāḥ //
MBh, 12, 50, 34.1 itihāsapurāṇaṃ ca kārtsnyena viditaṃ tava /
MBh, 12, 194, 6.2 divaukasaścaiva yataḥ prasūtās tad ucyatāṃ me bhagavan purāṇam //
MBh, 12, 306, 21.2 tathaiva lomaharṣācca purāṇam avadhāritam //
MBh, 12, 326, 112.1 surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam /
MBh, 13, 107, 141.1 purāṇam itihāsāśca tathākhyānāni yāni ca /
Agnipurāṇa
AgniPur, 1, 10.1 agninoktaṃ purāṇam yad āgneyaṃ brahmasaṃmitam /
AgniPur, 1, 13.3 vidyāsāraṃ purāṇaṃ yat sarvaṃ sarvasya kāraṇaṃ //
Amarakośa
AKośa, 1, 181.1 ākhyāyikopalabdhārthā purāṇaṃ pañcalakṣaṇam /
Harivaṃśa
HV, 1, 4.1 kathitaṃ bhavatā puṇyaṃ purāṇaṃ ślakṣṇayā girā /
Kūrmapurāṇa
KūPur, 1, 1, 12.2 vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
KūPur, 1, 1, 13.1 brāhmaṃ purāṇaṃ prathamaṃ pādmaṃ vaiṣṇavameva ca /
KūPur, 1, 1, 21.1 idaṃ tu pañcadaśamaṃ purāṇaṃ kaurmamuttamam /
KūPur, 1, 1, 126.1 idaṃ purāṇaṃ paramaṃ kaurmaṃ kūrmasvarūpiṇā /
KūPur, 1, 2, 2.2 purāṇaṃ puṇyadaṃ nṛṇāṃ mokṣadharmānukīrtanam //
KūPur, 1, 24, 44.2 vāyavīyottaraṃ nāma purāṇaṃ vedasaṃmitam /
KūPur, 2, 24, 21.1 purāṇaṃ dharmaśāstraṃ ca vedānāmupabṛṃhaṇam /
KūPur, 2, 24, 22.2 dharmaśāstraṃ purāṇaṃ tad brahmajñāne parā pramā //
KūPur, 2, 24, 23.2 tasmād dharmaṃ purāṇaṃ ca śraddhātavyaṃ dvijātibhiḥ //
KūPur, 2, 44, 68.3 kaurmaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ //
KūPur, 2, 44, 122.1 etat purāṇaṃ paramaṃ bhāṣitaṃ kūrmarūpiṇā /
Liṅgapurāṇa
LiPur, 1, 2, 1.3 brahmaṇā kalpitaṃ pūrvaṃ purāṇaṃ laiṅgam uttamam //
LiPur, 2, 55, 36.1 granthaikādaśasāhasraṃ purāṇaṃ laiṅgamuttamam /
Matsyapurāṇa
MPur, 2, 20.2 pṛṣṭena manunā proktaṃ purāṇaṃ matsyarūpiṇā /
MPur, 53, 3.2 purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam /
MPur, 53, 4.1 purāṇamekamevāsīttadā kalpāntare'nagha /
MPur, 53, 13.1 brāhmaṃ tridaśasāhasraṃ purāṇaṃ parikīrtyate /
MPur, 53, 18.3 caturviṃśasahasrāṇi purāṇaṃ tadihocyate //
MPur, 53, 26.2 purāṇaṃ navasāhasraṃ mārkaṇḍeyam ihocyate //
MPur, 53, 38.1 kalpānte laiṅgamityuktaṃ purāṇaṃ brahmaṇā svayam /
MPur, 53, 40.2 caturviṃśatsahasrāṇi tatpurāṇamihocyate //
MPur, 53, 43.1 skāndaṃ nāma purāṇaṃ ca hyekāśītirnigadyate /
MPur, 53, 46.1 purāṇaṃ daśasāhasraṃ kūrmakalpānugaṃ śivam /
MPur, 53, 56.2 tadbrahmāṇḍapurāṇaṃ ca brahmaṇā samudāhṛtam //
MPur, 53, 64.1 aṣṭādaśabhyastu pṛthakpurāṇaṃ yatpradiśyate /
MPur, 53, 65.3 vaṃśyānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
MPur, 129, 31.2 puṣyayogeṇa nirmāṇaṃ purāṇaṃ ca bhaviṣyati //
Narasiṃhapurāṇa
NarasiṃPur, 1, 34.2 vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
Suśrutasaṃhitā
Su, Sū., 45, 141.1 medaḥsthaulyāpahaṃ grāhi purāṇamatilekhanam /
Viṣṇupurāṇa
ViPur, 3, 6, 20.1 ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmamucyate /
ViPur, 3, 6, 25.1 yadetattava maitreya purāṇaṃ kathyate mayā /
ViPur, 3, 6, 27.2 purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa //
ViPur, 6, 8, 3.1 purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam /
ViPur, 6, 8, 12.2 etat te yan mayākhyātaṃ purāṇaṃ vedasaṃmitam /
Abhidhānacintāmaṇi
AbhCint, 2, 166.2 vaṃśānuvaṃśacaritaṃ purāṇaṃ pañcalakṣaṇam //
AbhCint, 2, 167.2 dharmaśāstraṃ purāṇaṃ ca vidyā etāścaturdaśa //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 40.2 idaṃ bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam //
BhāgPur, 1, 4, 20.2 itihāsapurāṇaṃ ca pañcamo veda ucyate //
Garuḍapurāṇa
GarPur, 1, 1, 1.3 atha śrīgaruḍamahāpurāṇaṃ prārabhyate /
GarPur, 1, 2, 1.2 kathaṃ vyāsena kathitaṃ purāṇaṃ gāruḍaṃ tava /
GarPur, 1, 2, 54.2 purāṇaṃ matprasādācca mama māhātmyavācakam //
GarPur, 1, 87, 65.1 purāṇaṃ dharmaśāstraṃ ca āyurvedārthaśāstrakam /
Skandapurāṇa
SkPur, 1, 9.1 kathitaṃ bhāratākhyānaṃ purāṇaṃ ca paraṃ tvayā /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.1 śrīkṣetragokarṇapurāṇam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 19.2 purāṇaṃ pañcamo veda iti brahmānuśāsanam //
SkPur (Rkh), Revākhaṇḍa, 1, 23.1 ātmā purāṇaṃ vedānāṃ pṛthagaṃgāni tāni ṣaṭ /
SkPur (Rkh), Revākhaṇḍa, 1, 24.2 purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇaḥ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 1, 25.2 purāṇamekamevāsīd asmin kalpāntare mune //
SkPur (Rkh), Revākhaṇḍa, 1, 31.2 vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 1, 32.1 brāhmaṃ purāṇaṃ tatrādyaṃ saṃhitāyāṃ vibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 50.1 sarvapāpaharaṃ puṇyaṃ purāṇaṃ rudrabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 12.3 mahatpurāṇaṃ pūrvoktaṃ śaṃbhunā vāyudaivate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 17.2 purāṇaṃ śrutametaddhi tatte vakṣyāmyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 15.3 purāṇaṃ narmadāyāṃ tu kathitaṃ ca triśūlinā //
SkPur (Rkh), Revākhaṇḍa, 56, 124.2 purāṇaṃ paṭhitaṃ bhadre brāhmaṇairvedapāragaiḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 1.2 evaṃ te kathitaṃ rājanpurāṇaṃ dharmasaṃhitam /
SkPur (Rkh), Revākhaṇḍa, 229, 25.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
SkPur (Rkh), Revākhaṇḍa, 232, 52.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
SkPur (Rkh), Revākhaṇḍa, 232, 54.1 yatpradattamidaṃ puṇyaṃ purāṇaṃ vācyate dvijaiḥ /