Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Yogasūtra
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaratnākara
Rasārṇava
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śukasaptati
Śyainikaśāstra
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 3.1 brahmasvanyāsāpaharaṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 29, 13.0 aharahaḥ śamyānyāse śamyānyāse yajamānā ākrośanto 'jyānim icchamānā yadā daśa śataṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 29, 13.0 aharahaḥ śamyānyāse śamyānyāse yajamānā ākrośanto 'jyānim icchamānā yadā daśa śataṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
Āpastambadharmasūtra
ĀpDhS, 2, 21, 6.0 yathā vidyārthasya niyama etenaivāntam anūpasīdata ācāryakule śarīranyāso brahmacāriṇaḥ //
ĀpDhS, 2, 28, 2.0 avaśinaḥ kīnāśasya karmanyāse daṇḍatāḍanam //
Carakasaṃhitā
Ca, Nid., 1, 19.0 rūkṣalaghuśītavamanavirecanāsthāpanaśirovirecanātiyogavyāyāmavegasaṃdhāraṇānaśanābhighātavyavāyodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsebhyo 'tisevitebhyo vāyuḥ prakopamāpadyate //
Ca, Nid., 4, 36.1 kaṣāyakaṭutiktarūkṣalaghuśītavyavāyavyāyāmavamanavirecanāsthāpanaśirovirecanātiyogasaṃdhāraṇānaśanābhighātātapodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsānupasevamānasya tathāvidhaśarīrasyaiva kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Mahābhārata
MBh, 1, 66, 12.4 viśvāmitrasutāṃ brahman nyāsabhūtāṃ bharasva vai /
MBh, 1, 68, 69.7 nyāsabhūtām iva muneḥ pradadur māṃ dayāvataḥ /
MBh, 1, 107, 8.8 dehanyāse kṛtamanā idaṃ vacanam abravīt //
MBh, 1, 145, 35.1 bhartur arthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā /
MBh, 1, 213, 56.3 nyāseti draupadīm uktvā paridāya mahābalaḥ /
MBh, 2, 18, 7.2 bhīmasenārjunau śīghraṃ nyāsabhūtau prayaccha me //
MBh, 3, 1, 35.2 svajane nyāsabhūte me kāryā snehānvitā matiḥ //
MBh, 3, 80, 114.2 puṣpanyāsa upaspṛśya na śocen maraṇaṃ tataḥ //
MBh, 3, 155, 21.2 nyāsabhūtān yathākālaṃ bandhūn iva susatkṛtān //
MBh, 3, 275, 64.2 nyāsaṃ niryātayāmāsa yuktaḥ paramayā mudā //
MBh, 3, 278, 22.3 saṃvatsareṇa kṣīṇāyur dehanyāsaṃ kariṣyati //
MBh, 3, 278, 24.2 saṃvatsareṇa so 'lpāyur dehanyāsaṃ kariṣyati //
MBh, 4, 5, 18.2 jṛmbhite ca dhanuṣyastraṃ nyāsārthaṃ nṛpasattamaḥ /
MBh, 4, 5, 24.29 eṣa nyāso mayā dattaḥ sūryasomānilāntike /
MBh, 4, 24, 11.2 mārgamāṇāḥ padanyāsaṃ teṣu teṣu tathā tathā //
MBh, 5, 36, 27.2 kulānyakulatāṃ yānti nyāsāpaharaṇena ca //
MBh, 6, BhaGī 18, 2.2 kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ /
MBh, 7, 16, 33.1 nyāsāpahāriṇāṃ ye ca śrutaṃ nāśayatāṃ ca ye /
MBh, 8, 34, 9.1 rājānam adya bhavatāṃ nyāsabhūtaṃ dadāmi vai /
MBh, 9, 38, 24.2 dehanyāse kṛtamanā vicintya bahudhā bahu //
MBh, 9, 39, 14.1 dehanyāse manaścakre tam ūcuḥ praṇatāḥ prajāḥ /
MBh, 9, 47, 51.2 sa snātvā prāpsyate lokān dehanyāsācca durlabhān //
MBh, 12, 18, 18.1 khādanti hastinaṃ nyāse kravyādā bahavo 'pyuta /
MBh, 12, 28, 19.1 prādurbhāvaśca bhūtānāṃ dehanyāsastathaiva ca /
MBh, 12, 48, 3.2 dehanyāsaḥ kṛto yatra kṣatriyaistair mahātmabhiḥ //
MBh, 12, 59, 95.2 nyāsāyaivābhavad buddhiḥ praṇītā tasya pāṇḍava //
MBh, 12, 198, 10.2 yatra nāsti padanyāsaḥ kastaṃ viṣayam āpnuyāt //
MBh, 12, 308, 116.1 bindunyāsādayo 'vasthāḥ śukraśoṇitasaṃbhavāḥ /
MBh, 13, 16, 62.1 karmanyāsakṛtānāṃ ca viraktānāṃ tatastataḥ /
MBh, 13, 72, 4.1 śarīranyāsamokṣeṇa manasā nirmalena ca /
MBh, 13, 95, 59.2 sarvatra sarvaṃ paṇatu nyāsalopaṃ karotu ca /
MBh, 13, 96, 18.2 sarvatra sarvaṃ paṇatu nyāse lobhaṃ karotu ca /
MBh, 13, 112, 57.1 nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ /
MBh, 13, 128, 26.1 paradāreṣvasaṃkalpo nyāsastrīparirakṣaṇam /
MBh, 13, 143, 4.2 dehanyāso nāticirānmato me na cātitūrṇaṃ savitādya yāti //
MBh, 15, 14, 13.2 eṣa nyāso mayā dattaḥ sarveṣāṃ vo yudhiṣṭhiraḥ /
MBh, 15, 14, 13.3 bhavanto 'sya ca vīrasya nyāsabhūtā mayā kṛtāḥ //
MBh, 17, 1, 3.2 karmanyāsam ahaṃ manye tvam api draṣṭum arhasi //
Manusmṛti
ManuS, 8, 196.2 rājā vinirṇayaṃ kuryād akṣiṇvan nyāsadhāriṇam //
Rāmāyaṇa
Rām, Bā, 1, 30.1 pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ /
Rām, Bā, 65, 8.2 nyāso 'yaṃ tasya bhagavan haste datto mahātmanā //
Rām, Bā, 65, 13.2 nyāsabhūtaṃ tadā nyastam asmākaṃ pūrvake vibho //
Rām, Bā, 74, 21.2 ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam //
Rām, Ay, 58, 38.2 dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka /
Rām, Ār, 8, 15.2 sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ //
Rām, Ār, 8, 16.1 sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ /
Rām, Ār, 8, 17.2 na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ //
Rām, Ār, 43, 16.1 nyāsabhūtāsi vaidehi nyastā mayi mahātmanā /
Rām, Ki, 10, 4.2 nyāsabhūtam idaṃ rājyaṃ tava niryātayāmy aham //
Rām, Yu, 48, 84.2 kumbhakarṇaḥ padanyāsair akampayata medinīm //
Rām, Utt, 30, 23.1 sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ /
Yogasūtra
YS, 3, 25.1 pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam //
Amaruśataka
AmaruŚ, 1, 46.2 sphuṭo rekhānyāsaḥ kathamapi sa tādṛk pariṇato gatā yena vyaktaṃ punaravayavaiḥ saiva taruṇī //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 90.2 pitryam āsanam adhyāstāṃ nyāsaṃ pratyarpitaṃ mayā //
BKŚS, 8, 36.2 nyāsas tena sasainyena prayatnāt pālyatām iti //
BKŚS, 9, 53.2 prakīrṇapallavanyāsaṃ kiśoraluṭhitair iva //
BKŚS, 10, 38.2 nirantarakhuranyāsaiḥ pārasīkais turaṃgamaiḥ //
BKŚS, 12, 16.2 tato muñca nayāmy enāṃ nyāsabhūtā hi kanyakā //
BKŚS, 26, 49.2 lajjāmandapadanyāsaṃ namitānanam ānayat //
Daśakumāracarita
DKCar, 2, 4, 82.0 yastasya suto yakṣakanyayā devasya rājavāhanasya pādaśuśrūṣārthaṃ devyā vasumatyā hastanyāsaḥ kṛtaḥ so 'hamasmi //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Divyāvadāna
Divyāv, 1, 52.0 sa yadā mahān saṃvṛttastadā lipyām upanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyām //
Divyāv, 2, 48.0 yadā mahān saṃvṛttaḥ tadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārikāparīkṣāyām //
Divyāv, 3, 58.0 saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārīparīkṣāyām so 'ṣṭāsu parīkṣāsūdghaṭṭako vācakaḥ paṭupracāraḥ paṇḍitaḥ saṃvṛttaḥ //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Kumārasaṃbhava
KumSaṃ, 6, 50.2 namayan sāragurubhiḥ pādanyāsair vasundharām //
Kāmasūtra
KāSū, 5, 2, 7.1 prasṛte tu paricaye tasyā haste nyāsaṃ nikṣepaṃ ca nidadhyāt /
KāSū, 5, 3, 11.1 etena pādasyopari pādanyāso vyākhyātaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 150.2 nyāse yācitake datte tathaiva krayavikraye //
KātySmṛ, 1, 596.1 nyāsādikaṃ paradravyaṃ prabhakṣitam upekṣitam /
KātySmṛ, 1, 603.1 yaiś ca saṃskriyate nyāso divasaiḥ pariniścitaiḥ /
KātySmṛ, 1, 604.1 nyāsadoṣād vināśaḥ syācchilpinaṃ tan na dāpayet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 169.2 tatsādhanasamarthasya nyāso yo 'nyasya vastunaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 34.1 samānavastunyāsena prativastūpamocyate /
Liṅgapurāṇa
LiPur, 1, 10, 27.2 saṃnyāsaḥ karmaṇāṃ nyāsaḥ kṛtānāmakṛtaiḥ saha //
LiPur, 1, 10, 28.1 kuśalākuśalānāṃ tu prahāṇaṃ nyāsa ucyate /
LiPur, 1, 85, 24.1 nyāsaṃ ṣaḍaṅgaṃ digbandhaṃ viniyogamaśeṣataḥ /
LiPur, 1, 85, 53.2 nyāsamasya pravakṣyāmi sarvasiddhikaraṃ śubham //
LiPur, 1, 85, 54.1 sarvapāpaharaṃ caiva trividho nyāsa ucyate /
LiPur, 1, 85, 56.1 yatīnāṃ saṃhṛtir nyāsaḥ siddhir bhavati nānyathā /
LiPur, 1, 85, 58.2 mūrdhādipādaparyantamutpattinyāsa ucyate //
LiPur, 1, 85, 59.2 hṛdayāsyagalanyāsaḥ sthitinyāsa udāhṛtaḥ //
LiPur, 1, 85, 59.2 hṛdayāsyagalanyāsaḥ sthitinyāsa udāhṛtaḥ //
LiPur, 1, 85, 63.1 atīva bhogado devi sthitinyāsaḥ kuṭuṃbinām /
LiPur, 1, 85, 66.1 prāṅmukhodaṅmukho vāpi nyāsakarma samācaret /
LiPur, 1, 85, 80.1 evaṃ nyāsamimaṃ proktaṃ sarvapāpaharaṃ śubham /
LiPur, 2, 23, 24.7 śaivāni ca samāsena nyāsayogena suvrata //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 25, 8.2 mathitvā vahnibījena śaktinyāsaṃ hṛdaiva tu //
LiPur, 2, 25, 67.1 kuṇḍasaṃskārānantaramakṣapāṭanaṃ ṣaṣṭhena viṣṭaranyāsamādyena vajrāsane vāgīśvaryāvāhanam //
LiPur, 2, 25, 75.1 pañcapūrvātikrameṇa paridhiviṣṭaranyāso 'pi ādyena viṣṭaropari hiraṇyagarbhaharanārāyaṇānapi pūjayet //
LiPur, 2, 25, 96.2 āvāhanaṃ tathā nyāsaṃ yathā deve tathārcanam //
LiPur, 2, 26, 12.1 nyāsas trinetrasahito hṛdi dhyātvā varāsane /
LiPur, 2, 31, 5.2 nyāsaṃ tu paritaḥ kuryādvighneśānparibhāgataḥ //
LiPur, 2, 47, 27.2 ratnanyāse kṛte pūrvaṃ kevalaṃ kalaśaṃ nyaset //
LiPur, 2, 47, 28.2 ratnanyāse prasakte 'tha vāmādyā nava śaktayaḥ //
Matsyapurāṇa
MPur, 145, 53.1 saṃnyāsaḥ karmaṇāṃ nyāsaḥ kṛtānāmakṛtaiḥ saha /
MPur, 145, 53.2 kuśalākuśalābhyāṃ tu prahāṇaṃ nyāsa ucyate //
Meghadūta
Megh, Pūrvameghaḥ, 39.1 pādanyāsaiḥ kvaṇitaraśanās tatra līlāvadhūtai ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ /
Megh, Pūrvameghaḥ, 59.1 tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ śaśvat siddhair upacitabaliṃ bhaktinamraḥ parīyāḥ /
Megh, Uttarameghaḥ, 12.2 lākṣārāgaṃ caraṇakamalanyāsayogyaṃ ca yasyām ekaḥ sūte sakalam abalāmaṇḍanaṃ kalpavṛkṣaḥ //
Nāradasmṛti
NāSmṛ, 1, 2, 30.2 nyāsasyāpahnave caiva divyā sambhavati kriyā //
NāSmṛ, 1, 2, 36.1 paṇyamūlyaṃ bhṛtir nyāso daṇḍo yac cāvahārakam /
NāSmṛ, 2, 2, 7.2 śilpiṣūpanidhau nyāse pratinyāse tathaiva ca //
Viṣṇupurāṇa
ViPur, 1, 18, 31.1 atibhīmā samāgamya pādanyāsakṣatakṣitiḥ /
ViPur, 5, 9, 19.1 raudraṃ śakaṭacakrākṣaṃ pādanyāsacalatkṣitim /
ViPur, 5, 13, 37.2 anāyattapadanyāsā lakṣyate padapaddhatiḥ //
Viṣṇusmṛti
ViSmṛ, 11, 6.1 tam ādāya nātidrutaṃ nātivilambitaṃ maṇḍaleṣu pādanyāsaṃ kurvan vrajet //
Yājñavalkyasmṛti
YāSmṛ, 2, 67.2 yācitānvāhitanyāsanikṣepādiṣv ayaṃ vidhiḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 61.2 chattratrayaṃ ratnamayadhvajo 'ṅghrinyāse ca cāmīkarapaṅkajāni //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 26.2 śrīmadbhistatpadanyāsaiḥ sarvataḥ kṛtakautukā //
BhāgPur, 3, 4, 34.1 dehanyāsaṃ ca tasyaivaṃ dhīrāṇāṃ dhairyavardhanam /
BhāgPur, 3, 12, 43.2 nyāse kuṭīcakaḥ pūrvaṃ bahvodo haṃsaniṣkriyau //
BhāgPur, 3, 18, 11.1 ete vayaṃ nyāsaharā rasaukasāṃ gatahriyo gadayā drāvitās te /
BhāgPur, 11, 3, 51.2 hṛdādibhiḥ kṛtanyāso mūlamantreṇa cārcayet //
BhāgPur, 11, 19, 37.1 daṇḍanyāsaḥ paraṃ dānaṃ kāmatyāgas tapaḥ smṛtam /
Bhāratamañjarī
BhāMañj, 1, 590.1 nidhāya dhṛtarāṣṭrāya nyāsabhūtānnṛpātmajān /
BhāMañj, 13, 696.1 nyāsāpahāriṇo dhenustrīgurubrāhmaṇāntakāḥ /
Garuḍapurāṇa
GarPur, 1, 8, 12.2 kṛtvaiva maṇḍalaṃ cādau nyāsaṃ kṛtvārcayeddharim //
GarPur, 1, 11, 5.1 mantranyāsaṃ tataḥ kuryāttrividhaṃ karadehayoḥ /
GarPur, 1, 12, 3.1 tatastrividhaḥ karakāyanyāsaḥ /
GarPur, 1, 18, 10.1 vādyaṃ gatiṃ ca nṛtyaṃ ca nyāsayogaṃ pradakṣiṇam /
GarPur, 1, 19, 16.2 svāhā pādayuge caiva yugahā nyāsa īritaḥ //
GarPur, 1, 22, 8.1 varmaṇābhyukṣaṇaṃ kāryaṃ śaktinyāsaṃ hṛdā caret /
GarPur, 1, 26, 1.4 padmamudrāṃ baddhvā mantranyāsaṃ kuryāt /
GarPur, 1, 31, 8.2 nyāsaṃ kṛtvātmano mudrāṃ darśayed vijitātmavān //
GarPur, 1, 31, 18.1 yathātmani tathā deve nyāsaṃ kurvīta cāditaḥ /
GarPur, 1, 32, 16.1 cintayecca tato nyāsaṃ kayyāndvai kārayordvayoḥ /
GarPur, 1, 32, 28.1 āvāhya maṇḍale devaṃ kṛtvā nyāsaṃ tu tasya ca /
GarPur, 1, 33, 3.1 mūlamantreṇa vai nyāsaṃ mūlamantraṃ śṛṇuṣva ca /
GarPur, 1, 34, 13.2 aṅgamantraistato nyāsaṃ mūlamantreṇa vai tathā //
GarPur, 1, 34, 29.2 āvāhya maṇḍale tasya nyāsaṃ kuryādatandritaḥ //
GarPur, 1, 34, 30.1 nyāsaṃ kṛtvā ca tatrasthaṃ cintayetparameśvaram /
GarPur, 1, 35, 1.2 nyāsādikaṃ pravakṣyāmi gāyatryāḥ śṛṇu śaṅkara /
GarPur, 1, 35, 5.1 nyāse jape tathā dhyāne agnikārye tathārcane /
GarPur, 1, 40, 3.1 nyāsaṃ kṛtvā maṇḍale vai pūjayecca maheśvaram /
GarPur, 1, 40, 15.1 tattvanyāsaṃ ca mudrāyā darśanaṃ dyānameva ca /
GarPur, 1, 48, 4.1 mantranyāsaṃ guruḥ kṛtvā tataḥ karma samārabhet /
GarPur, 1, 48, 25.1 astraṃ caiva samastānāṃ nyāso 'yaṃ sarvakāmikaḥ /
GarPur, 1, 48, 53.2 gandhadvāreti gandhaṃ ca nyāsaṃ vai vedamantrakaiḥ //
GarPur, 1, 48, 56.1 sthitvā caiva pare tattve mantranyāsaṃ tu kārayet /
GarPur, 1, 48, 56.2 svaśāstravihito mantro nyāsastasmiṃstathoditaḥ //
Kathāsaritsāgara
KSS, 1, 8, 15.2 śoṇitenākṣaranyāso dhikpiśācakathāmimām //
Mātṛkābhedatantra
MBhT, 6, 43.1 āvāhanaṃ tato mudrāṃ jīvanyāsaṃ prapūjanam /
MBhT, 6, 63.1 praṇavena maheśāni ṣaḍaṅganyāsam ācaret /
Rasaratnākara
RRĀ, Ras.kh., 8, 184.2 mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japedanu //
Rasārṇava
RArṇ, 2, 51.2 nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu //
RArṇ, 2, 93.2 karanyāsaṃ purā kṛtvā aṅganyāsamanantaram /
RArṇ, 2, 93.2 karanyāsaṃ purā kṛtvā aṅganyāsamanantaram /
RArṇ, 2, 98.11 evam aṅganyāsāḥ /
RArṇ, 2, 98.12 evamaṅgulīnyāsān kuryādādau /
RArṇ, 2, 98.14 evaṃ nyāsākṣaraḥ kūṭaiḥ gandhapuṣpaiḥ samarcayet /
RArṇ, 2, 133.1 dīkṣito rasakarmāṇi mantranyāsavidācaret /
RArṇ, 3, 1.3 mantranyāsaṃ samācakṣva rasakarmopakārakam //
RArṇ, 3, 33.1 mantranyāsamiti jñātvā yantramūṣāgnimānavit /
Tantrasāra
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, Trayodaśam āhnikam, 4.0 tatra yāgagṛhāgre bahir eva sāmānyanyāsaṃ kuryāt karayoḥ pūrvaṃ tato dehe //
TantraS, Trayodaśam āhnikam, 8.0 ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati //
TantraS, Trayodaśam āhnikam, 9.0 dehanyāsānantaram arghapātre ayam eva nyāsaḥ //
TantraS, Trayodaśam āhnikam, 9.0 dehanyāsānantaram arghapātre ayam eva nyāsaḥ //
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 28.0 iti ṣoḍhā nyāso bhavati //
TantraS, Trayodaśam āhnikam, 29.0 tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam //
TantraS, Trayodaśam āhnikam, 30.0 yad āhuḥ ataraṅgarūḍhau labdhāyāṃ punaḥ kiṃ tattvasṛṣṭir nyāsādinā iti //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
Tantrāloka
TĀ, 1, 301.2 sāmānyanyāsabhedo 'rghapātraṃ caitatprayojanam //
TĀ, 1, 303.1 viśeṣanyāsavaicitryaṃ saviśeṣārghabhājanam /
TĀ, 1, 303.2 dehapūjā prāṇabuddhicitsvadhvanyāsapūjane //
TĀ, 1, 308.2 adhvanyāsavidhiḥ śodhyaśodhakādivicitratā //
TĀ, 1, 312.1 kalāvekṣā kṛpāṇyādinyāsaścāraḥ śarīragaḥ /
TĀ, 16, 98.1 kvacicchodhyaṃ tvavinyasya śodhakanyāsamātrataḥ /
TĀ, 16, 99.2 tadyojanānusāreṇa śritvā nyāsaḥ ṣaḍadhvanaḥ //
TĀ, 16, 109.1 navapañcacatustryekatattvanyāse svayaṃ dhiyā /
TĀ, 16, 109.2 nyāsaṃ prakalpayettāvattattvāntarbhāvacintanāt //
TĀ, 16, 110.1 kalāpañcakavedāṇḍanyāso 'nenaiva lakṣitaḥ /
TĀ, 16, 114.1 puranyāso 'tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa /
TĀ, 16, 132.1 aparādividhitraitādatha nyāsaḥ padādhvanaḥ /
TĀ, 16, 133.1 tayaiva dīkṣā kāryā cettadeyaṃ nyāsakalpanā /
TĀ, 16, 162.2 śodhyanyāsaṃ vinā mantrairetairdīkṣā yadā bhavet //
TĀ, 16, 166.1 atrāpi nyāsayogena śodhye 'dhvani tathākṛteḥ /
TĀ, 16, 212.2 ṣaṭkṛtvo nyasya ṣaṭtriṃśannyāsaṃ kuryāddharāditaḥ //
TĀ, 16, 219.1 śaktyantamekam aparānyāse vidhirudīritaḥ /
TĀ, 16, 220.1 niṣkale śivatattve vai paro nyāsaḥ paroditaḥ /
TĀ, 16, 223.1 piṇḍānāṃ bījavannyāsamanye tu pratipedire /
TĀ, 16, 223.2 akṛte vātha śodhyasya nyāse vastubalāt sthiteḥ //
TĀ, 16, 224.1 śodhakanyāsamātreṇa sarvaṃ śodhyaṃ viśudhyati /
TĀ, 16, 225.1 adhunā nyāsamātreṇa bhūtaśuddhiḥ prajāyate /
TĀ, 16, 227.1 mālinīmātṛkāṅgasya nyāso yo 'rcāvidhau purā /
TĀ, 16, 227.2 proktaḥ kevalasaṃśoddhṛmantranyāse sa eva tu //
TĀ, 16, 229.2 aparaṃ mānamidaṃ syāt kevalaśodhakamanunyāse //
TĀ, 16, 231.1 kevalaśodhakamantranyāsābhiprāyato mahādevaḥ /
TĀ, 16, 231.2 tattvakramoditamapi nyāsaṃ punarāha tadviruddhamapi //
TĀ, 16, 232.2 ityādinā tattvagatakramanyāsa udīritaḥ //
TĀ, 16, 233.2 dvidhā padānītyuktvākhyannyāsamanyādṛśaṃ vibhuḥ //
TĀ, 16, 236.2 evaṃ parāparādevyāḥ svatantro nyāsa ucyate //
TĀ, 16, 237.2 iti darśayituṃ nāsya pṛthaṅnyāsaṃ nyarūpayat //
TĀ, 16, 238.1 evaṃ śodhakamantrasya nyāse tadraśmiyogataḥ /
TĀ, 16, 246.1 yadā śodhyaṃ vinā śoddhṛnyāsastatrāpi mantrataḥ /
TĀ, 16, 247.1 ekākiśoddhṛnyāse ca jananādivivarjane /
TĀ, 19, 11.1 kṛtvā pūrvoditaṃ nyāsaṃ kālānalasamaprabham /
TĀ, 26, 29.1 nyāsaṃ dhyānaṃ japaṃ mudrāṃ pūjāṃ kuryātprayatnataḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 62.1 ṛṣyādikaṃ karāṅgaṃ ca varṇanyāsaṃ samācaret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 63.1 evaṃ samāhitamanās tattvanyāsaṃ samācaret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 72.2 ādau ṛṣyādikaṃ nyāsaṃ karaśuddhistataḥ param //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 73.1 aṅgulīvyāpakanyāsau hṛdādinyāsa eva ca /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 73.1 aṅgulīvyāpakanyāsau hṛdādinyāsa eva ca /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 75.1 jīvanyāsaṃ tataḥ kṛtvā pūjayet paradevatām /
ToḍalT, Caturthaḥ paṭalaḥ, 22.2 prāṇāyāmaṃ tataḥ kṛtvā ṛṣyādinyāsamācaret //
ToḍalT, Caturthaḥ paṭalaḥ, 23.1 varṇanyāsaṃ tataḥ kṛtvā karāṅganyāsamācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 34.2 jīvanyāsaṃ tataḥ kṛtvā upacāraiḥ prapūjayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 16.1 anena manunā devi jīvanyāso vidhīyate /
ToḍalT, Navamaḥ paṭalaḥ, 43.1 jīvanyāsādikaṃ kṛtvā pūjayet parameśvarīm /
Ānandakanda
ĀK, 1, 2, 107.1 nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu /
ĀK, 1, 2, 107.10 evamaṅgulinyāsaḥ /
ĀK, 1, 2, 158.1 mūlamantraṣaḍaṅgena nyāsaṃ kuryācchivasya ca /
ĀK, 1, 2, 258.1 tato nyāsaṃ ca mūlena kuryāddhyātvā ca pūrvavat /
ĀK, 1, 2, 262.1 nyāsaṃ mūlena saṃkalpya prāṇāyāmaṃ vidhāya ca /
ĀK, 1, 2, 267.1 nyāsaṃ devasya kurvīta mūlamantreṇa homayet /
ĀK, 1, 2, 268.2 prāṇāyāmaṃ tato nyāsaṃ kṛtvā ca hṛdi dhāraṇam /
ĀK, 1, 3, 27.1 tattvatrayaṃ gṛhītvā ca punarnyāsaṃ samācaret /
ĀK, 1, 3, 33.1 devo gaṇapatirjñeyo nyāsaṃ bījākṣareṇa ca /
ĀK, 1, 3, 37.1 namo'ntaṃ manumuccārya nyāsaṃ bījākṣareṇa ca /
ĀK, 1, 3, 65.2 vahnibījaṃ dīrghayuktaṃ karanyāsaṃ samācaret //
ĀK, 1, 3, 77.1 ṛṣiśchando devatā ca nyāsaṃ pūrvoktavatpriye /
ĀK, 1, 3, 108.1 rephadīrghayutaṃ kuryātkarāṅganyāsamācaret /
ĀK, 1, 12, 200.1 mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japenmanum /
ĀK, 1, 12, 201.38 evaṃ nyāsaṃ rakṣāṃ pūjāṃ kṛtvā tatkarmaṇi lakṣamekam aghoraṃ japet /
ĀK, 1, 15, 348.2 snāto liptatanurgandhaiḥ kṛtanyāsajapārcanaḥ //
Śukasaptati
Śusa, 21, 9.4 kuṭṭinī ca mantriṇaṃ peṭāyāṃ nikṣipya tadgṛhe nyāsavyājena mumoca /
Śyainikaśāstra
Śyainikaśāstra, 6, 13.2 surajadhvānavinyāsacaraṇanyāsaśālibhiḥ //
Dhanurveda
DhanV, 1, 20.1 īdṛśaṃ kārayennyāsaṃ yena śreyo bhaviṣyati /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 4.2 dravyanyāsāya sa yayāv ekadā sahyakānane //
Haribhaktivilāsa
HBhVil, 1, 12.1 nyāsamudrāpañcakaṃ ca kṛṣṇadhyānāntarārcane /
HBhVil, 1, 126.2 sāṅgaṃ samudraṃ sanyāsaṃ saṛṣidaivatam /
HBhVil, 1, 150.2 vinaiva nyāsavidhinā japamātreṇa siddhidāḥ //
HBhVil, 2, 60.1 adhunā tasmin kuṇḍe sūryakalānāṃ nyāsādikaṃ likhati kādyair iti /
HBhVil, 2, 60.6 ayam arthaḥ anulomapaṭhitakakārādyaikaikam akṣaraṃ pratilomapaṭhitabhakārādyekaikākṣareṇa sahitam ādau sūryakalāsu saṃyojya nyāsādikaṃ kuryād iti /
HBhVil, 2, 77.1 nyāsaṃ kalānāṃ sarvāsāṃ kuryād ekaikaśaḥ kramāt /
HBhVil, 2, 83.2 devatāṅge ṣaḍaṅgānāṃ nyāsaḥ syāt sakalīkṛtiḥ //
HBhVil, 2, 84.2 nyāsais tattejasaḥ sāṅgīkaraṇaṃ sakalīkṛtaḥ //
HBhVil, 2, 117.1 pīṭhanyāsāntam akhilaṃ mātṛkānyāsapūrvakam /
HBhVil, 2, 117.2 nyāsaṃ śiṣyatanau kṛtvā pīṭhamantreṇa pūjayet //
HBhVil, 2, 132.2 pañcāṅgapramukhair nyāsaiḥ kuryāt śrīkṛṣṇasācchiśum //
HBhVil, 2, 158.2 bhūtaśuddhyādikaraṇaṃ nyāsāḥ sarve yathāvidhi //
HBhVil, 2, 184.1 atha nyāsān guruḥ svasmin kṛtvāntaryajanaṃ tathā /
HBhVil, 4, 100.2 ācamyāyamya ca prāṇān kṛtanyāso hariṃ smaret //
HBhVil, 4, 175.1 evaṃ nyāsaṃ samācarya sampradāyānusārataḥ /
HBhVil, 5, 2.5 yadyapi daśākṣarādināpi pūjāvidhau bhedo nāsti tathāpi nyāsādibhedāpekṣayā tathā likhitam /
HBhVil, 5, 12.4 dakṣiṇapādanyāsakrameṇety arthaḥ /
HBhVil, 5, 87.1 nyāsān vinā japaṃ prāhur āsuraṃ viphalaṃ budhāḥ /
HBhVil, 5, 87.2 ato yathāsampradāyaṃ nyāsān kuryād yathāvidhi //
HBhVil, 5, 110.2 dadāty ayaṃ keśavādinyāso 'trākhilasampadam //
HBhVil, 5, 111.1 amutrācyutasārūpyaṃ nayati nyāsamātrataḥ //
HBhVil, 5, 113.2 keśavādir ayaṃ nyāso nyāsamātreṇa dehinaḥ /
HBhVil, 5, 113.2 keśavādir ayaṃ nyāso nyāsamātreṇa dehinaḥ /
HBhVil, 5, 114.1 yaś ca kuryād imaṃ nyāsaṃ lakṣmībījapuraḥsaram /
HBhVil, 5, 117.2 nyāsenānena loko hi bhavet pūjādhikāravān //
HBhVil, 5, 125.2 tattvanyāso 'yam acirāt kṛṣṇasānnidhyakārakaḥ //
HBhVil, 5, 126.3 tattvanyāsam iti prāhur nyāsatattvavido budhāḥ //
HBhVil, 5, 126.3 tattvanyāsam iti prāhur nyāsatattvavido budhāḥ //
HBhVil, 5, 165.1 nyāso 'tra jñānaniṣṭhānāṃ guhyādiviṣayas tu yaḥ /
HBhVil, 5, 228.1 kuryān nyāsaṃ jale mūlamantrāṅgānāṃ tato diśaḥ /
HBhVil, 5, 235.1 tac ca pañcāṅganyāsena sākāraṃ sveṣṭadaivatam /
HBhVil, 5, 236.2 tattannyāsān abhedāya manor bhagavatā saha //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 14.3 iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktras tālatrayaṃ dattvā devyahambhāvayuktaḥ svaśarīre vajrakavacanyāsajālaṃ vidadhīta //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 30.1 nyāsaṃ kṛtvā tu pūrvoktaṃ pradadyād aṣṭapuṣpikām /
SkPur (Rkh), Revākhaṇḍa, 58, 17.2 paranyāsāpahārī ca paranikṣepalopakaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 100.1 suvarṇaharaṇanyāsamitradrohodbhavaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 209, 88.2 nyāsāpahāriṇo ye ca garadāḥ svāmivañcakāḥ //
Sātvatatantra
SātT, 4, 16.2 satsaṅgajā nyāsād grāhyā sarvadā sā hy anuttamā //
Uḍḍāmareśvaratantra
UḍḍT, 2, 3.1 nyāsakarma tataḥ kṛtvā jale tiṣṭhed yathāsukham /
UḍḍT, 2, 5.1 nyāsakarma prakurvīta saptāhaṃ tiṣṭhate jale /
UḍḍT, 15, 7.6 kūṭo 'pi viparītalikhitavarṇa ādarśādau pratikṛtibhāvāpanno varṇavaiparītyāt prativivardhitanyāsaḥ atidṛḍhā masī bhavati //