Occurrences

Gopathabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Ratnadīpikā
Skandapurāṇa
Tantrāloka
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gopathabrāhmaṇa
GB, 2, 1, 2, 27.0 samidho ha purātanaḥ //
GB, 2, 1, 2, 33.0 prastaro ha purātanaḥ //
Mahābhārata
MBh, 1, 18, 11.11 dṛṣṭaṃ purātanaṃ hyetad yajñe sarpavināśanam /
MBh, 1, 54, 23.2 ācacakṣe tataḥ sarvam itihāsaṃ purātanam //
MBh, 1, 56, 32.33 śṛṇu kīrtayataḥ kṛtsnam itihāsaṃ purātanam /
MBh, 1, 98, 5.5 imaṃ caivātra vakṣye 'ham itihāsaṃ purātanam //
MBh, 1, 99, 37.2 īpsitaṃ te kariṣyāmi dṛṣṭaṃ hyetat purātanam //
MBh, 1, 109, 16.3 na ripūṇāṃ samādhānaṃ parīpsante purātanāḥ /
MBh, 1, 148, 10.3 purātanasya vāsasya gṛhakṣetrādikasya ca /
MBh, 1, 201, 1.2 śṛṇu me vistareṇemam itihāsaṃ purātanam /
MBh, 2, 19, 18.1 sthiraṃ suvipulaṃ śṛṅgaṃ sumahāntaṃ purātanam /
MBh, 2, 61, 58.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 3, 28, 10.1 idaṃ ca śayanaṃ dṛṣṭvā yaccāsīt te purātanam /
MBh, 3, 29, 1.2 atrāpy udāharantīmam itihāsaṃ purātanam /
MBh, 3, 31, 20.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 3, 42, 36.1 kuntīmātar mahābāho tvam īśānaḥ purātanaḥ /
MBh, 3, 82, 1.2 tato gaccheta dharmajña dharmatīrthaṃ purātanam /
MBh, 3, 85, 7.1 yadarthaṃ puruṣavyāghra kīrtayanti purātanāḥ /
MBh, 3, 207, 6.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 3, 241, 32.2 etena neṣṭavān kaścid ṛte viṣṇuṃ purātanam //
MBh, 3, 245, 34.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 4, 13, 12.1 tyajāmi dārānmama ye purātanā bhavantu dāsyastava cāruhāsini /
MBh, 5, 9, 2.2 śṛṇu rājan purā vṛttam itihāsaṃ purātanam /
MBh, 5, 33, 84.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 5, 35, 5.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 5, 36, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 5, 95, 11.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 5, 104, 7.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 5, 119, 23.3 ime tvāṃ tārayiṣyanti diṣṭam etat purātanam //
MBh, 5, 131, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 5, 166, 39.1 manobhiḥ saha sāvegaiḥ saṃsmṛtya ca purātanam /
MBh, 5, 178, 20.1 gurutvaṃ tvayi samprekṣya jāmadagnya purātanam /
MBh, 5, 179, 27.2 kāśirājasutāyāśca yathā kāmaḥ purātanaḥ //
MBh, 6, BhaGī 4, 3.1 sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ /
MBh, 6, 62, 26.2 vāsudevaṃ kathayatāṃ samavāye purātanam //
MBh, 6, 72, 19.2 yad ahanyata saṃgrāme diṣṭam etat purātanam //
MBh, 6, 84, 25.2 tribhiḥ śarair adīnātmā smaran kleśaṃ purātanam //
MBh, 6, 114, 97.1 gamiṣyāmi svakaṃ sthānam āsīd yanme purātanam /
MBh, 7, 62, 3.2 mā śuco bharataśreṣṭha diṣṭam etat purātanam //
MBh, 8, 45, 33.2 pragṛhya vijayaṃ vīro dhanuḥśreṣṭhaṃ purātanam /
MBh, 9, 57, 12.1 api cośanasā gītaḥ śrūyate 'yaṃ purātanaḥ /
MBh, 12, 11, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 21, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 24, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 26, 13.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 28, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 29, 12.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 37, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 57, 6.1 maruttena hi rājñāyaṃ gītaḥ ślokaḥ purātanaḥ /
MBh, 12, 60, 9.1 damam eva mahārāja dharmam āhuḥ purātanam /
MBh, 12, 68, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 73, 2.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 74, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 75, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 78, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 79, 9.1 atra te vartayiṣyāmi yathā dharmaḥ purātanaḥ /
MBh, 12, 79, 11.1 ityevaṃ sampravartanta vyavahārāḥ purātanāḥ /
MBh, 12, 82, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 83, 5.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 85, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 93, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 99, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 100, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 104, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 112, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 112, 26.1 na yokṣyati hi me śīlaṃ tava bhṛtyaiḥ purātanaiḥ /
MBh, 12, 114, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 117, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 122, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 123, 10.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 124, 18.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 127, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 133, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 136, 18.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 138, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 139, 12.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 146, 2.2 atra te varṇayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 149, 1.2 śṛṇu pārtha yathāvṛttam itihāsaṃ purātanam /
MBh, 12, 150, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 162, 28.2 hanta te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 168, 8.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 169, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 170, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 171, 4.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 171, 55.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 172, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 173, 4.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 175, 5.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 189, 6.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 192, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 194, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 202, 2.1 yaccāsya tejaḥ sumahad yacca karma purātanam /
MBh, 12, 203, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 211, 2.2 atrāpy udāharantīmam itihāsaṃ purātanam /
MBh, 12, 215, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 216, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 219, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 220, 6.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 221, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 222, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 224, 6.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 253, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 257, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 258, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 259, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 260, 5.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 263, 2.2 atra te vartayiṣyāmi itihāsaṃ purātanam /
MBh, 12, 267, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 268, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 275, 2.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 276, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 277, 2.2 atra te vartayiṣyāmi itihāsaṃ purātanam /
MBh, 12, 288, 2.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 291, 7.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 298, 3.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 307, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 308, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 321, 7.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 323, 11.1 prītastato 'sya bhagavān devadevaḥ purātanaḥ /
MBh, 12, 324, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 335, 1.4 mahāvarāhasṛṣṭā ca piṇḍotpattiḥ purātanī //
MBh, 12, 335, 37.1 cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam /
MBh, 12, 337, 60.2 hiraṇyagarbho yogasya vettā nānyaḥ purātanaḥ //
MBh, 12, 338, 8.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 1, 9.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 2, 4.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 6, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 9, 7.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 13, 9, 13.2 kathāṃ kathayataḥ puṇyāṃ dharmajñasya purātanīm //
MBh, 13, 12, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 18, 54.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purātanīṃ tasya devasya sṛṣṭim //
MBh, 13, 19, 10.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 27, 19.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 28, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 32, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 34, 19.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 36, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 38, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 40, 2.1 atra te vartayiṣyāmi itihāsaṃ purātanam /
MBh, 13, 52, 7.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 61, 48.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 63, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 67, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 69, 7.2 nṛgastadātmānam atho nyavedayat purātanaṃ yajñasahasrayājinam //
MBh, 13, 70, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 71, 5.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 81, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 82, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 83, 29.1 itihāsam imaṃ cāpi śṛṇu rājan purātanam /
MBh, 13, 94, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 96, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 13, 101, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 101, 10.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 102, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 104, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 105, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 106, 4.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 121, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 125, 4.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 137, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 6, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 16, 12.2 itihāsaṃ tu vakṣyāmi tasminn arthe purātanam //
MBh, 14, 20, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 20, 27.1 anenaiva prakāreṇa pragṛhītaṃ purātanaiḥ /
MBh, 14, 21, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 22, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 22, 13.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 23, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 24, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 25, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 26, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 28, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 29, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 30, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 32, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 35, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 95, 4.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 15, 37, 18.2 uvāca vākyaṃ savrīḍaṃ vivṛṇvānā purātanam //
Manusmṛti
ManuS, 3, 213.1 akrodhanān suprasādān vadanty etān purātanān /
Rāmāyaṇa
Rām, Bā, 50, 6.1 api rāmāya kathitaṃ yathāvṛttaṃ purātanam /
Bodhicaryāvatāra
BoCA, 3, 22.1 yathā gṛhītaṃ sugatairbodhicittaṃ purātanaiḥ /
Daśakumāracarita
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 1, 5, 14.5 kanyākumārāvevam anyonyapurātanajanananāmadheye paricite parasparajñānāya sābhijñamuktvā manojarāgapūrṇamānasau babhūvatuḥ //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
Harivaṃśa
HV, 7, 56.1 vṛṣṇivaṃśaprasaṅgena kathyamānaṃ purātanam /
HV, 15, 66.1 atas te vartayiṣye 'ham itihāsaṃ purātanam /
Kirātārjunīya
Kir, 6, 19.1 praṇidhāya tatra vidhinātha dhiyaṃ dadhataḥ purātanamuner munitām /
Kir, 14, 41.2 manuṣyabhāve puruṣaṃ purātanaṃ sthitaṃ jalādarśa ivāṃśumālinam //
Kumārasaṃbhava
KumSaṃ, 6, 9.2 purātanāḥ purāvidbhir dhātāra iti kīrtitāḥ //
Kūrmapurāṇa
KūPur, 1, 4, 16.1 pradhānāt kṣobhyamāṇācca tathā puṃsaḥ purātanāt /
KūPur, 1, 11, 268.1 mamaivaiṣā parā śaktirvedasaṃjñā purātanī /
KūPur, 1, 15, 188.3 purātanaṃ puṇyamanantarūpaṃ kālaṃ kaviṃ yogaviyogahetum //
KūPur, 1, 16, 5.1 dhanyo 'smyanugṛhīto 'smi samprāpto me purātanaḥ /
KūPur, 1, 33, 32.1 evaṃ sa bhagavān vyāso mahāyogī purātanaḥ /
KūPur, 1, 50, 20.2 so 'yamekaścatuṣpādo vedaḥ pūrvaṃ purātanāt //
Liṅgapurāṇa
LiPur, 1, 9, 44.1 aindram aiśvaryam ityuktametairuktaḥ purātanaḥ /
LiPur, 1, 17, 89.2 īśānamīśamukuṭaṃ puruṣāsyaṃ purātanam //
LiPur, 1, 41, 14.1 etatte kathitaṃ sarvamitihāsaṃ purātanam /
LiPur, 1, 69, 58.1 mṛtyur eva na saṃdeha iti vāṇī purātanī /
LiPur, 1, 82, 12.2 trailokyanamitā devī solkākārā purātanī //
LiPur, 1, 82, 13.2 trailokyanamitā devī solkākārā purātanī //
LiPur, 1, 96, 111.1 uvāca tān surāndevo maharṣīṃś ca purātanān /
LiPur, 1, 98, 41.2 uttaro gopatirgoptā jñānagamyaḥ purātanaḥ //
LiPur, 1, 99, 13.1 śraddhā hyasya śubhā patnī tataḥ puṃsaḥ purātanī /
LiPur, 1, 102, 43.1 tavāhaṃ dakṣiṇāddhastātsṛṣṭaḥ pūrvaṃ purātanaḥ /
LiPur, 2, 7, 15.2 dvādaśākṣarasaṃyukto dvādaśātmā purātanaḥ //
LiPur, 2, 17, 10.1 abravīdbhagavānrudro hyahamekaḥ purātanaḥ /
LiPur, 2, 18, 39.2 dehaṃ pañcavidhaṃ yena tamīśānaṃ purātanam //
LiPur, 2, 21, 19.1 īśānamukuṭaṃ devaṃ puruṣāsyaṃ purātanam /
Matsyapurāṇa
MPur, 50, 88.1 atrānuvaṃśaśloko'yaṃ gīto vipraiḥ purātanaiḥ /
MPur, 53, 63.1 purātanasya kalpasya purāṇāni vidurbudhāḥ /
MPur, 53, 73.1 purātanasya kalpasya purāṇāni vidurbudhāḥ /
MPur, 69, 18.3 bhaviṣyaṃ ca bhaviṣyāṇāṃ purāṇānāṃ purātanam //
MPur, 72, 6.1 atrāpyudāharantīmamitihāsaṃ purātanam /
MPur, 154, 261.1 namo'stu śarvāya namaḥ śivāya namo'stu siddhāya purātanāya /
Nāradasmṛti
NāSmṛ, 2, 20, 21.2 punas taṃ hārayel lohaṃ sthitir eṣā purātanī /
Suśrutasaṃhitā
Su, Sū., 46, 146.1 purātanaṃ tṛṭśamanaṃ śramaghnaṃ dīpanaṃ laghu /
Su, Cik., 2, 8.2 anantākṛtir āgantuḥ sa bhiṣagbhiḥ purātanaiḥ //
Viṣṇupurāṇa
ViPur, 3, 3, 19.2 aṣṭāviṃśatirityete vedavyāsāḥ purātanāḥ //
ViPur, 3, 18, 83.1 evam eva ca kākatve smāritaḥ sa purātanam /
ViPur, 5, 25, 5.2 āghrāya madirātarṣamavāpātha purātanam //
Yājñavalkyasmṛti
YāSmṛ, 3, 7.2 snātān apavadeyus tān itihāsaiḥ purātanaiḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 173.2 janaśrutiḥ kiṃvadantī vārtaitihyaṃ purātanī //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 21.1 sa vai kilāyaṃ puruṣaḥ purātano ya eka āsīdaviśeṣa ātmani /
BhāgPur, 3, 17, 30.1 paśyāmi nānyaṃ puruṣāt purātanād yaḥ saṃyuge tvāṃ raṇamārgakovidam /
BhāgPur, 4, 21, 38.1 brahmaṇyadevaḥ puruṣaḥ purātano nityaṃ hariryaccaraṇābhivandanāt /
BhāgPur, 4, 25, 9.1 atra te kathayiṣye 'mumitihāsaṃ purātanam /
BhāgPur, 11, 2, 14.1 atrāpy udāharantīmam itihāsaṃ purātanam /
BhāgPur, 11, 7, 24.1 atrāpy udāharantīmam itihāsaṃ purātanam /
Garuḍapurāṇa
GarPur, 1, 2, 47.2 varṇāśramāstathā cāhaṃ taddharmo 'haṃ purātanaḥ //
GarPur, 1, 4, 2.3 sargasthitilayāntāṃ tāṃ viṣṇoḥ krīḍāṃ purātanīm //
Rasaratnākara
RRĀ, Ras.kh., 2, 74.2 cūrṇatulyaṃ kaṇācūrṇaṃ purātanaguḍaiḥ samaiḥ //
RRĀ, Ras.kh., 2, 135.2 purātanaguḍaistulyaṃ karṣaikamanu bhakṣayet //
Rasendracintāmaṇi
RCint, 8, 54.1 sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ /
Rasendracūḍāmaṇi
RCūM, 13, 24.1 nirvāpya goghṛte samyag dvādaśābdapurātane /
Ratnadīpikā
Ratnadīpikā, 4, 8.2 guṇāṃścaiṣāṃ pravakṣyāmi yathādṛṣṭaṃ purātanaiḥ //
Ratnadīpikā, 4, 10.1 chāyāṃ caiṣāṃ pravakṣyāmi yathāpyuktā purātanaiḥ /
Skandapurāṇa
SkPur, 5, 21.2 atra vo vartayiṣyāmi itihāsaṃ purātanam /
Tantrāloka
TĀ, 1, 28.2 anākṣiptaviśeṣaṃ sadāha sūtre purātane //
TĀ, 6, 83.2 jāgradveditṛtā svapno vettṛbhāvaḥ purātanaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 33.1 atraivodāharantīmam itihāsaṃ purātanam /
GokPurS, 4, 56.1 atrārthe kathayiṣye 'ham itihāsaṃ purātanam /
GokPurS, 5, 11.2 deveṣu tat sthitaṃ liṅgam amṛtotthaṃ purātanam //
GokPurS, 5, 51.1 atrārthe kathayiṣye 'ham itihāsaṃ purātanam /
GokPurS, 9, 59.1 śṛṇu rājan pravakṣyāmi itihāsaṃ purātanam /
Haribhaktivilāsa
HBhVil, 3, 123.3 labhante te'cyutasthānaṃ śrutir eṣā purātanī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 39.2 vismṛtāhaṃ kathaṃ vipra dṛṣṭvā kalpe purātane /
SkPur (Rkh), Revākhaṇḍa, 72, 8.1 kathayāmi yathāvṛttamitihāsaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 83, 48.3 samastaṃ kathayāmāsa vṛttāntaṃ svaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 84, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 85, 1.2 tato gacchettu rājendra narmadāyāḥ purātanam /
SkPur (Rkh), Revākhaṇḍa, 85, 54.1 samastaṃ kathayāmāsa yadvṛttaṃ hi purātanam /
SkPur (Rkh), Revākhaṇḍa, 90, 12.2 svāgataṃ surasaṅghasya kāntirnaṣṭā purātanī /
SkPur (Rkh), Revākhaṇḍa, 103, 110.2 āścaryabhūtaṃ loke 'sminnarmadāyāṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 118, 3.2 kathayāmāsa tadvattamitihāsaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 131, 9.1 kathayāmi yathāvṛttam itihāsaṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 142, 5.2 kathayāmi yathāvṛttamitihāsaṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 157, 2.1 taddhi puṇyaṃ suvikhyātaṃ narmadāyāṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 204, 5.2 kathayāmāsa tadvṛttamitihāsaṃ purātanam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 110.2 sarvajñānādisampūrṇaḥ pūrṇānandaḥ purātanaḥ //