Occurrences

Mahābhārata
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 54, 23.2 ācacakṣe tataḥ sarvam itihāsaṃ purātanam //
MBh, 1, 56, 32.33 śṛṇu kīrtayataḥ kṛtsnam itihāsaṃ purātanam /
MBh, 1, 98, 5.5 imaṃ caivātra vakṣye 'ham itihāsaṃ purātanam //
MBh, 1, 201, 1.2 śṛṇu me vistareṇemam itihāsaṃ purātanam /
MBh, 2, 19, 18.1 sthiraṃ suvipulaṃ śṛṅgaṃ sumahāntaṃ purātanam /
MBh, 2, 61, 58.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 3, 29, 1.2 atrāpy udāharantīmam itihāsaṃ purātanam /
MBh, 3, 31, 20.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 3, 207, 6.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 3, 241, 32.2 etena neṣṭavān kaścid ṛte viṣṇuṃ purātanam //
MBh, 3, 245, 34.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 5, 9, 2.2 śṛṇu rājan purā vṛttam itihāsaṃ purātanam /
MBh, 5, 33, 84.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 5, 35, 5.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 5, 36, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 5, 95, 11.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 5, 104, 7.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 5, 131, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 6, 62, 26.2 vāsudevaṃ kathayatāṃ samavāye purātanam //
MBh, 6, 84, 25.2 tribhiḥ śarair adīnātmā smaran kleśaṃ purātanam //
MBh, 8, 45, 33.2 pragṛhya vijayaṃ vīro dhanuḥśreṣṭhaṃ purātanam /
MBh, 12, 11, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 21, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 24, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 26, 13.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 28, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 29, 12.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 37, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 60, 9.1 damam eva mahārāja dharmam āhuḥ purātanam /
MBh, 12, 68, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 73, 2.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 74, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 75, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 78, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 82, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 83, 5.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 85, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 93, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 99, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 100, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 104, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 112, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 114, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 117, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 122, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 123, 10.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 124, 18.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 127, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 133, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 136, 18.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 138, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 139, 12.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 146, 2.2 atra te varṇayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 149, 1.2 śṛṇu pārtha yathāvṛttam itihāsaṃ purātanam /
MBh, 12, 150, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 162, 28.2 hanta te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 168, 8.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 169, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 170, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 171, 4.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 171, 55.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 172, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 173, 4.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 175, 5.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 189, 6.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 192, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 194, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 203, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 211, 2.2 atrāpy udāharantīmam itihāsaṃ purātanam /
MBh, 12, 215, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 216, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 219, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 220, 6.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 221, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 222, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 224, 6.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 253, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 257, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 258, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 259, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 260, 5.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 263, 2.2 atra te vartayiṣyāmi itihāsaṃ purātanam /
MBh, 12, 267, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 268, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 275, 2.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 276, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 277, 2.2 atra te vartayiṣyāmi itihāsaṃ purātanam /
MBh, 12, 288, 2.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 291, 7.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 298, 3.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 307, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 308, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 321, 7.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 324, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 338, 8.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 1, 9.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 2, 4.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 6, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 9, 7.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 13, 12, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 19, 10.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 27, 19.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 28, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 32, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 34, 19.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 36, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 38, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 40, 2.1 atra te vartayiṣyāmi itihāsaṃ purātanam /
MBh, 13, 52, 7.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 61, 48.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 63, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 67, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 69, 7.2 nṛgastadātmānam atho nyavedayat purātanaṃ yajñasahasrayājinam //
MBh, 13, 70, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 71, 5.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 81, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 82, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 83, 29.1 itihāsam imaṃ cāpi śṛṇu rājan purātanam /
MBh, 13, 94, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 96, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 13, 101, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 101, 10.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 102, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 104, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 105, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 106, 4.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 121, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 125, 4.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 137, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 6, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 16, 12.2 itihāsaṃ tu vakṣyāmi tasminn arthe purātanam //
MBh, 14, 20, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 21, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 22, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 22, 13.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 23, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 24, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 25, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 26, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 28, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 29, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 30, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 32, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 35, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 95, 4.2 atrāpyudāharantīmam itihāsaṃ purātanam /
Harivaṃśa
HV, 7, 56.1 vṛṣṇivaṃśaprasaṅgena kathyamānaṃ purātanam /
HV, 15, 66.1 atas te vartayiṣye 'ham itihāsaṃ purātanam /
Kirātārjunīya
Kir, 14, 41.2 manuṣyabhāve puruṣaṃ purātanaṃ sthitaṃ jalādarśa ivāṃśumālinam //
Kūrmapurāṇa
KūPur, 1, 15, 188.3 purātanaṃ puṇyamanantarūpaṃ kālaṃ kaviṃ yogaviyogahetum //
Liṅgapurāṇa
LiPur, 1, 17, 89.2 īśānamīśamukuṭaṃ puruṣāsyaṃ purātanam //
LiPur, 1, 41, 14.1 etatte kathitaṃ sarvamitihāsaṃ purātanam /
LiPur, 2, 18, 39.2 dehaṃ pañcavidhaṃ yena tamīśānaṃ purātanam //
LiPur, 2, 21, 19.1 īśānamukuṭaṃ devaṃ puruṣāsyaṃ purātanam /
Matsyapurāṇa
MPur, 72, 6.1 atrāpyudāharantīmamitihāsaṃ purātanam /
Viṣṇupurāṇa
ViPur, 5, 25, 5.2 āghrāya madirātarṣamavāpātha purātanam //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 9.1 atra te kathayiṣye 'mumitihāsaṃ purātanam /
BhāgPur, 11, 2, 14.1 atrāpy udāharantīmam itihāsaṃ purātanam /
BhāgPur, 11, 7, 24.1 atrāpy udāharantīmam itihāsaṃ purātanam /
Skandapurāṇa
SkPur, 5, 21.2 atra vo vartayiṣyāmi itihāsaṃ purātanam /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 33.1 atraivodāharantīmam itihāsaṃ purātanam /
GokPurS, 4, 56.1 atrārthe kathayiṣye 'ham itihāsaṃ purātanam /
GokPurS, 5, 51.1 atrārthe kathayiṣye 'ham itihāsaṃ purātanam /
GokPurS, 9, 59.1 śṛṇu rājan pravakṣyāmi itihāsaṃ purātanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 8.1 kathayāmi yathāvṛttamitihāsaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 83, 48.3 samastaṃ kathayāmāsa vṛttāntaṃ svaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 84, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 118, 3.2 kathayāmāsa tadvattamitihāsaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 131, 9.1 kathayāmi yathāvṛttam itihāsaṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 142, 5.2 kathayāmi yathāvṛttamitihāsaṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 204, 5.2 kathayāmāsa tadvṛttamitihāsaṃ purātanam //