Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 162, 3.2 abhipriyaṃ yat puroᄆāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati //
ṚV, 3, 28, 1.1 agne juṣasva no haviḥ puroḍāśaṃ jātavedaḥ /
ṚV, 3, 28, 2.1 puroḍā agne pacatas tubhyaṃ vā ghā pariṣkṛtaḥ /
ṚV, 3, 28, 3.1 agne vīhi puroḍāśam āhutaṃ tiroahnyam /
ṚV, 3, 28, 4.1 mādhyandine savane jātavedaḥ puroḍāśam iha kave juṣasva /
ṚV, 3, 28, 5.1 agne tṛtīye savane hi kāniṣaḥ puroḍāśaṃ sahasaḥ sūnav āhutam /
ṚV, 3, 28, 6.1 agne vṛdhāna āhutim puroḍāśaṃ jātavedaḥ /
ṚV, 3, 41, 3.2 vīhi śūra puroᄆāśam //
ṚV, 3, 52, 2.1 puroᄆāśam pacatyaṃ juṣasvendrā gurasva ca /
ṚV, 3, 52, 3.1 puroᄆāśaṃ ca no ghaso joṣayāse giraś ca naḥ /
ṚV, 3, 52, 4.1 puroᄆāśaṃ sanaśruta prātaḥsāve juṣasva naḥ /
ṚV, 3, 52, 5.1 mādhyandinasya savanasya dhānāḥ puroᄆāśam indra kṛṣveha cārum /
ṚV, 3, 52, 6.1 tṛtīye dhānāḥ savane puruṣṭuta puroᄆāśam āhutam māmahasva naḥ /
ṚV, 3, 52, 8.1 prati dhānā bharata tūyam asmai puroᄆāśaṃ vīratamāya nṛṇām /
ṚV, 4, 24, 5.1 ād iddha nema indriyaṃ yajanta ād it paktiḥ puroᄆāśaṃ riricyāt /
ṚV, 4, 32, 16.1 puroᄆāśaṃ ca no ghaso joṣayāse giraś ca naḥ /
ṚV, 6, 23, 7.1 sa no bodhi puroᄆāśaṃ rarāṇaḥ pibā tu somaṃ goṛjīkam indra /
ṚV, 7, 18, 6.1 puroᄆā it turvaśo yakṣur āsīd rāye matsyāso niśitā apīva /
ṚV, 8, 2, 11.1 tāṃ āśiram puroᄆāśam indremaṃ somaṃ śrīṇīhi /
ṚV, 8, 78, 1.1 puroᄆāśaṃ no andhasa indra sahasram ā bhara /