Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Viṣṇupurāṇa
Viṣṇusmṛti
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 9, 4.0 tasmād āhuḥ puroᄆāśasatraṃ lokyam iti //
AB, 2, 9, 9.0 svadasva havyā sam iṣo didīhīti puroᄆāśasviṣṭakṛto yajati //
AB, 2, 23, 3.0 puro vā etān devā akrata yat puroᄆāśās tat puroᄆāśānām puroᄆāśatvam //
AB, 2, 24, 11.0 havir agne vīhīty anusasavanam puroᄆāśasviṣṭakṛto yajati //
Atharvaveda (Śaunaka)
AVŚ, 12, 4, 35.1 puroḍāśavatsā sudughā loke 'smā upatiṣṭhati /
Bhāradvājaśrautasūtra
BhārŚS, 1, 22, 5.1 madhyame puroḍāśakapāle tuṣān opyādhastāt kṛṣṇājinasyopavapati rakṣasāṃ bhāgo 'sīti //
Jaiminīyaśrautasūtra
JaimŚS, 19, 13.0 sanneṣu nārāśaṃseṣu tryāvṛtpuroḍāśaśakalāny upāsyanty atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam iti //
Kauśikasūtra
KauśS, 1, 7, 6.0 bhakṣayati kṣīraudanapuroḍāśarasān //
KauśS, 4, 6, 18.0 aparedyuḥ sahasrākṣāyāpsu balīṃstrīn puroḍāśasaṃvartāṃścatuṣpathe 'vakṣipyāvakirati //
KauśS, 4, 8, 29.0 āvrajitāyai puroḍāśapramandālaṃkārān saṃpātavataḥ prayacchati //
Kauṣītakibrāhmaṇa
KauṣB, 10, 8, 24.0 tat puroḍāśasviṣṭakṛd acyutaḥ //
KauṣB, 10, 8, 27.0 vaiśvāmitrīṃ puroḍāśasviṣṭakṛtaḥ puronuvākyām anūcya vaiśvāmitryā yajati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 8.0 agniṣvāttebhyo dakṣiṇato manthapuroḍāśadhānānām //
KātyŚS, 10, 1, 27.0 paśupuroḍāśena pracarya puroḍāśādi karoty ā dhiṣṇyanidhānāt //
KātyŚS, 10, 5, 7.0 prātaḥsavanaprabhṛty ā saṃvādācchruteḥ śamitranuśāsanaprabhṛtīḍāntaṃ kṛtvā puroḍāśādi ceḍābhakṣāt //
KātyŚS, 10, 5, 11.0 prāg iḍābhakṣāddhavirdhāne yathāsvaṃ camaseṣūpāsyanti puroḍāśamātrā anudakāḥ piṇḍapitṛyajñavad dānaprabhṛti prāg avaghrāṇāt //
KātyŚS, 15, 9, 32.0 puroḍāśadharmā dravyasāmānyāt //
Pañcaviṃśabrāhmaṇa
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
Vaitānasūtra
VaitS, 3, 12, 21.1 havirdhāne yathācamasaṃ dakṣiṇataḥ svebhya upāsanebhyas trīṃstrīn puroḍāśasaṃvartān etat te pratatāmaheti nipṛṇanti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 56.1 puroḍāśakapāle tuṣān opyādhastāt kṛṣṇājinasyopāsyati praviddho rakṣasāṃ bhāga iti //
VārŚS, 3, 2, 7, 86.1 māsarāṇi puroḍāśasthāne //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
Mahābhārata
MBh, 12, 325, 4.17 avijñeya brahmāgrya prajāsargakara prajānidhanakara mahāmāyādhara citraśikhaṇḍin varaprada puroḍāśabhāgahara gatādhvan chinnatṛṣṇa /
Viṣṇupurāṇa
ViPur, 4, 9, 18.1 badarīphalamātram apy arhasi mamāpyāyanāya puroḍāśakhaṇḍaṃ dātum ity ukto bṛhaspatir uvāca //
Viṣṇusmṛti
ViSmṛ, 98, 67.1 puroḍāśahara //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 3, 7.0 upahūto 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāste 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāsta ity āśiṣāṃ sthāna iḍāyāṃ sūktavāke ca prāktārtīyasavanikyāḥ puroḍāśeḍāyāḥ //