Occurrences

Aitareyabrāhmaṇa
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 2, 9, 3.0 sarveṣāṃ vā eṣa paśūnām medhena yajate yaḥ puroᄆāśena yajate //
Bhāradvājaśrautasūtra
BhārŚS, 7, 17, 10.1 śṛte paśau puroḍāśena pracarati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 16.0 puroḍāśena cariṣyatsu tūṣṇīm upaviśet //
DrāhŚS, 15, 2, 2.0 puroḍāśena cariṣyatsu tūṣṇīm upaviśet //
Gopathabrāhmaṇa
GB, 1, 3, 9, 19.0 yan madhye haviṣāṃ dadhnā ca puroḍāśena ca pracaranti tasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati //
GB, 1, 5, 9, 4.0 dadhnā ca puroḍāśena ceti brūyāt //
GB, 1, 5, 9, 6.0 ājyena ca puroḍāśena ceti brūyāt //
GB, 1, 5, 9, 12.0 paśunā ca puroḍāśena ceti brūyāt //
Kauśikasūtra
KauśS, 3, 3, 10.0 sīte vandāmahe tvā ity āvartayitvottarasmin sītānte puroḍāśenendraṃ yajate //
Kāṭhakasaṃhitā
KS, 13, 12, 6.0 tāṃ prajāpatir etena puroḍāśena nirakrīṇāt //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 17, 38.0 na vai dhānābhir na puroḍāśena pitṛyajñaḥ //
MS, 3, 11, 9, 6.1 indraḥ sutrāmā hṛdayena satyaṃ puroḍāśena savitā jajāna /
Taittirīyasaṃhitā
TS, 5, 5, 1, 38.0 puroḍāśena vai devā amuṣmiṃ loka ārdhnuvañcaruṇāsmin //
TS, 6, 3, 10, 1.2 vapayā pracarya puroḍāśena pracaraty ūrg vai puroḍāśa ūrjam eva paśūnām madhyato dadhāty atho paśor eva chidram apidadhāti /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 17, 13.0 śṛte paśau puroḍāśena pracaret //
Āpastambaśrautasūtra
ĀpŚS, 7, 22, 11.1 vapayā pracarya puroḍāśena pracarati /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 3, 3, 10.1 athāgnīṣomīyena puroḍāśena pracarati /
ŚBM, 5, 5, 1, 3.1 sa yadāgneyenāṣṭākapālena puroḍāśena pracarati /
ŚBM, 5, 5, 1, 4.1 atha yadaindreṇaikādaśakapālena puroḍāśena pracarati /
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //