Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 8, 24, 1.0 athātaḥ purodhāyā eva //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
Atharvaveda (Śaunaka)
AVŚ, 5, 24, 1.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyām pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 2.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 3.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 4.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 5.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 6.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 7.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 8.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 9.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 10.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 11.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 12.2 asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 13.2 asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 14.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 15.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 16.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 17.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 6, 6.1 ya u ha vā abandhur bandhumat sāma veda yatra hāpy enaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 6, 7.2 kasmād vā hy enaṃ dāroḥ kasmād vā paryāvṛtya manthanti sa śraiṣṭhyāyādhipatyāyānnādyāya purodhāyai jāyate //
JUB, 3, 6, 8.1 sa yatra ha vā apy evaṃvidaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
Jaiminīyabrāhmaṇa
JB, 1, 182, 25.0 daivodāsaṃ purodhākāmaḥ kurvīta //
JB, 1, 182, 30.0 tathā hāsmād rāṣṭram anapakrami bhavati gacchati purodhāṃ pura enaṃ dadhate //
JB, 1, 285, 1.0 atha hāhīnasam āśvatthiṃ keśī dārbhyaḥ keśinā sātyakāminā purodhāyā aparurodha //
JB, 1, 286, 33.0 vindate purodhāṃ vā purodhāmātraṃ vā ya evaṃ veda //
JB, 1, 286, 33.0 vindate purodhāṃ vā purodhāmātraṃ vā ya evaṃ veda //
JB, 2, 129, 7.0 devatānām eva purodhām āśnuta //
JB, 2, 129, 10.0 saprajāpatikānām eva tena devatānāṃ purodhām āśnuta //
JB, 2, 129, 14.0 tad yā aṣṭau prātassavane dadāty aṣṭau vasavo vasūnām eva purodhām āśnuta //
JB, 2, 129, 15.0 atha yā ekādaśa mādhyaṃdine savana ekādaśa rudrā rudrāṇām eva tena purodhām āśnuta //
JB, 2, 129, 16.0 atha yā dvādaśa tṛtīyasavane dvādaśādityā ādityānām eva tena purodhām āśnuta //
JB, 2, 129, 17.0 atha yām anūbaṃdhyāyām ekāṃ mitrāvaruṇayor eva tena purodhām āśnuta //
JB, 2, 129, 19.0 atha yam anusavanam aśvaṃ tṛtīyaśaḥ prajāpater eva tena purodhām āśnuta //
Kāṭhakasaṃhitā
KS, 13, 12, 37.0 āgnendrīm ālabheta purodhākāmaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 4, 49.0 saumendraṃ caruṃ nirvapet purodhākāmaḥ //
MS, 2, 2, 3, 1.0 bārhaspatyaṃ caruṃ nirvapet purodhākāmaḥ //
MS, 2, 2, 3, 5.0 svām eva devatāṃ purodhāyā upāsarat //
MS, 2, 2, 3, 6.0 svainaṃ devatā purodhāṃ gamayati //
MS, 2, 2, 3, 9.0 yadi neva purodhāṃ gacched aindrābārhaspatyaṃ havir nirvapet //
MS, 2, 7, 20, 15.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 30.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 45.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 60.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 75.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
Pañcaviṃśabrāhmaṇa
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 2, 16, 5.0 tām etāṃ prāvāhaṇya upāsate tasmāt te purodhāyā na cyavanta //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 9, 27.0 etena vai vāmadevo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhānnasyāvaruddhyai //
PB, 13, 9, 27.0 etena vai vāmadevo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhānnasyāvaruddhyai //
PB, 14, 9, 38.0 bṛhaduktho vā etena vāmneyo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhānnādyasyāvaruddhyai //
PB, 14, 9, 38.0 bṛhaduktho vā etena vāmneyo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhānnādyasyāvaruddhyai //
PB, 15, 4, 6.0 samantena paśukāmaḥ stuvīta purodhākāmaḥ samantena stuvīta //
PB, 15, 4, 7.0 āgneyī pṛthivyāgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 10.2 iha māvantv asmin brahmaṇy asmin kṣatre 'syām āśiṣyasyāṃ purodhāyām asmin karmaṇy asyāṃ devahūtyāṃ svāheti sarvatrānuṣajati //
Taittirīyasaṃhitā
TS, 2, 1, 2, 9.3 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhrum āgneyaṃ kṛṣṇagrīvam purodhāyāṃ spardhamānaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 6, 2, 4.2 yajñaḥ pratyaṣṭhāt sumatiḥ sumedhā ā tvā vasūni purodhārhanti /
Āpastambaśrautasūtra
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 29, 6.0 etena ha jalo jātūkarṇya iṣṭvā trayāṇāṃ nigusthānāṃ purodhāṃ prāpa kāśyavaidehayoḥ kausalyasya ca //
ŚāṅkhŚS, 16, 29, 10.0 sa eṣa purodhākāmasya yajñaḥ //
ŚāṅkhŚS, 16, 29, 11.0 pra purodhām āpnoti ya evaṃ veda //