Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 4, 1.0 tvam agne saprathā asi soma yās te mayobhuva ity ājyabhāgayoḥ puronuvākye anubrūyād yaḥ pūrvam anījānaḥ syāt tasmai //
AB, 1, 11, 11.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati //
AB, 1, 11, 11.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati //
AB, 1, 17, 1.0 samidhāgniṃ duvasyat ā pyāyasva sam etu ta ity ājyabhāgayoḥ puronuvākye bhavata ātithyavatyau rūpasamṛddhe //
AB, 2, 13, 1.0 tad āhuḥ kā svāhākṛtīnām puronuvākyāḥ kaḥ praiṣaḥ kā yājyeti //
AB, 2, 13, 2.0 yā evaitā anvāhaitāḥ puronuvākyā yaḥ praiṣaḥ sa praiṣo yā yājyā sā yājyā //
AB, 2, 26, 3.0 tasya haitasyaindravāyavasyāpy eke 'nuṣṭubhau puronuvākye kurvanti gāyatryau yājye //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 6, 9, 8.0 te haike sapta saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṃdine sapta tṛtīyasavane yāvatyo vai puronuvākyās tāvatyo yājyāḥ sapta vai prāñco yajanti sapta vaṣaṭkurvanti tāsām etāḥ puronuvākyā iti vadantaḥ //
AB, 6, 9, 8.0 te haike sapta saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṃdine sapta tṛtīyasavane yāvatyo vai puronuvākyās tāvatyo yājyāḥ sapta vai prāñco yajanti sapta vaṣaṭkurvanti tāsām etāḥ puronuvākyā iti vadantaḥ //