Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 7.4 puronuvākyā ca yājyā ca śasyaiva tṛtīyā /
BĀU, 3, 1, 10.4 puronuvākyā ca yājyā ca śasyaiva tṛtīyā /
BĀU, 3, 1, 10.6 prāṇa eva puronuvākyāpāno yājyā vyānaḥ śasyā /
Jaiminīyabrāhmaṇa
JB, 1, 250, 7.0 sā puronuvākyāṃ prajanayati puronuvākyā yājyāṃ yājyā vaṣaṭkāraṃ vaṣaṭkāra āhutīr āhutayo dakṣiṇā dakṣiṇāḥ svargaṃ lokam //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 250, 11.0 tasya ha trivṛd eva stomo nābhir gāyatrī nābhiḥ puronuvākyā nābhir yājyā nābhir vaṣaṭkāro nābhir āhutayo nābhir dakṣiṇā nābhiḥ //
Kauśikasūtra
KauśS, 9, 2, 13.1 upa tvā namaseti puronuvākyā //
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 16.0 agna āyūṃṣi pavasa ity uttarasya puronuvākyā //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 11, 7.0 iti puronuvākyā //
Taittirīyasaṃhitā
TS, 1, 6, 10, 32.0 bhrātṛvyadevatyā vai puronuvākyā //
TS, 2, 2, 8, 6.9 revatī puronuvākyā bhavati śāntyā apradāhāya /
TS, 2, 2, 11, 5.2 dvipadā puronuvākyā bhavati dvipada evāvarunddhe /
Āpastambaśrautasūtra
ĀpŚS, 19, 2, 8.1 kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 6, 15.1 kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 7, 3.1 nānā hi vāṃ devahitaṃ sadaḥ kṛtam iti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 19, 15.1 atha yatrendrāyānubrūhīty aindrī puronuvākyā /
ĀpŚS, 19, 19, 15.3 marudbhyo 'nubrūhīti mārutī puronuvākyā /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 8, 4.0 agnir mūrdhety āgneyasya puronuvākyā //
ŚāṅkhŚS, 1, 8, 6.0 agnīṣomāv imam ity upāṃśuyājasya puronuvākyā //
ŚāṅkhŚS, 1, 9, 1.0 piprīhi devān iti sviṣṭakṛtaḥ puronuvākyā //
ŚāṅkhŚS, 1, 17, 16.0 purastāllakṣaṇā puronuvākyā //
ŚāṅkhŚS, 5, 18, 9.0 agnīṣomāvimam iti vapāyāḥ puronuvākyā //
ŚāṅkhŚS, 5, 19, 6.0 agnīṣomā yo 'dyeti puroḍāśasya puronuvākyā //
ŚāṅkhŚS, 5, 19, 9.0 iḍām agna iti sviṣṭakṛtaḥ puronuvākyā //
ŚāṅkhŚS, 5, 19, 14.0 agnīṣomā ya āhutam iti paśoḥ puronuvākyā //
ŚāṅkhŚS, 5, 19, 18.0 devebhyo vanaspata iti vanaspateḥ puronuvākyā //
ŚāṅkhŚS, 5, 19, 21.0 piprīhi devān iti sviṣṭakṛtaḥ puronuvākyā //
ŚāṅkhŚS, 15, 15, 8.0 yuvaṃ surāmam iti puronuvākyā //
ŚāṅkhŚS, 16, 7, 1.3 iti mahimnaḥ puronuvākyā //