Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 2, 39, 5.0 tūṣṇīṃśaṃsaṃ śastvā purorucaṃ śaṃsati retas tad vikṛtam prajanayati vikṛtir vā agre 'tha jātiḥ //
AB, 2, 39, 6.0 uccaiḥ purorucaṃ śaṃsaty uccair evainaṃ tat prajanayati //
AB, 2, 39, 7.0 dvādaśapadām purorucāṃ śaṃsati dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ so 'sya sarvasya prajanayitā sa yo 'sya sarvasya prajanayitā sa evainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 2, 39, 9.0 jātavedasyām purorucaṃ śaṃsati jātavedonyaṅgām //
AB, 2, 39, 10.0 tad āhur yat tṛtīyasavanam eva jātavedasa āyatanam atha kasmāt prātaḥsavane jātavedasyām purorucaṃ śaṃsatīti //
AB, 2, 41, 2.0 dvādaśapadām purorucaṃ śaṃsati dvādaśa vai māsā māsān eva tat kalpayati māsān apyeti //
AB, 3, 9, 2.0 taṃ purorugbhiḥ prārocayan yat purorugbhiḥ prārocayaṃs tat purorucām puroruktvam //
AB, 3, 9, 2.0 taṃ purorugbhiḥ prārocayan yat purorugbhiḥ prārocayaṃs tat purorucām puroruktvam //
AB, 3, 9, 2.0 taṃ purorugbhiḥ prārocayan yat purorugbhiḥ prārocayaṃs tat purorucām puroruktvam //
AB, 3, 9, 2.0 taṃ purorugbhiḥ prārocayan yat purorugbhiḥ prārocayaṃs tat purorucām puroruktvam //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 12, 2.0 tasya sarvam eva samānaṃ puroruca evānyāḥ //
BaudhŚS, 18, 14, 2.0 tasya sarvam eva samānaṃ puroruca evānyāḥ //
Gopathabrāhmaṇa
GB, 2, 5, 1, 12.0 na nivicchasyate na puroruṅ na dhāyyā nānyā devatā //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 13.0 prattena sajātaḥ pratiprasthātā ca pūrvāgnisahitāṃ śukrapurorucā dyūtabhūmiṃ kurutaḥ //
Kāṭhakasaṃhitā
KS, 12, 9, 4.21 ekā puroruk /
KS, 12, 11, 6.0 ekā puroruk //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 9, 19.0 ekā puroruk //
MS, 3, 11, 1, 1.1 samiddhā indra uṣasām anīke purorucā pūrvakṛd vāvṛdhānaḥ /
Taittirīyasaṃhitā
TS, 6, 5, 10, 23.0 yat purorucam āha yathā vasyasa āharati tādṛg eva tat //
Āpastambaśrautasūtra
ĀpŚS, 19, 2, 8.1 kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 6, 15.1 kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 7, 3.1 nānā hi vāṃ devahitaṃ sadaḥ kṛtam iti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 5, 4, 4, 20.2 etena sphyena pūrvāgnau śukrasya purorucādhidevanaṃ kuruto 'ttā vai śukro 'ttāramevaitatkurutaḥ //
ŚBM, 5, 4, 4, 21.1 atha manthinaḥ purorucā vimitaṃ viminutaḥ /
ŚBM, 5, 4, 4, 21.2 ādyo vai manthī tadattāramevaitatkṛtvāthāsmā etadādyaṃ janayatastasmānmanthinaḥ purorucā vimitaṃ viminutaḥ //
ŚBM, 5, 5, 4, 23.2 ekaṃ vā trīnvaikastveva grahītavya ekā hi purorug bhavaty ekānuvākyaikā yājyā tasmād eka eva grahītavyaḥ //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
ŚBM, 13, 7, 1, 3.4 tasyāgneyā grahā bhavanty āgneyyaḥ purorucaḥ /
ŚBM, 13, 7, 1, 4.3 tasyaindrā grahā bhavanty aindryaḥ purorucaḥ /
ŚBM, 13, 7, 1, 5.3 sauryā grahā bhavanti sauryaḥ purorucaḥ /
ŚBM, 13, 7, 1, 6.3 vaiśvadevā grahā bhavanti vaiśvadevyaḥ purorucaḥ /