Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 8, 4.2 śīghram ānaya me sarvān gurūṃs tān sapurohitān //
Rām, Bā, 8, 18.2 purohitam amātyāṃś ca preṣayiṣyati satkṛtān //
Rām, Bā, 9, 2.1 romapādam uvācedaṃ sahāmātyaḥ purohitaḥ /
Rām, Bā, 9, 6.1 śrutvā tatheti rājā ca pratyuvāca purohitam /
Rām, Bā, 9, 6.2 purohito mantriṇaś ca tathā cakruś ca te tadā //
Rām, Bā, 11, 6.2 purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ //
Rām, Bā, 29, 8.2 prajajvāla tato vediḥ sopādhyāyapurohitā //
Rām, Bā, 36, 15.1 tam uvāca tato gaṅgā sarvadevapurohitam /
Rām, Bā, 49, 6.2 śatānandaṃ puraskṛtya purohitam aninditam //
Rām, Bā, 52, 6.2 sāntaḥpuravaro rājā sabrāhmaṇapurohitaḥ //
Rām, Bā, 67, 4.2 kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam //
Rām, Bā, 67, 11.1 sopādhyāyo mahārāja purohitapuraskṛtaḥ /
Rām, Bā, 69, 1.2 uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam //
Rām, Bā, 69, 11.2 sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam //
Rām, Bā, 69, 16.2 uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam //
Rām, Ay, 5, 1.2 purohitaṃ samāhūya vasiṣṭham idam abravīt //
Rām, Ay, 5, 7.2 priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ //
Rām, Ay, 5, 20.1 evaṃ taṃ janasambādhaṃ rājamārgaṃ purohitaḥ /
Rām, Ay, 6, 1.1 gate purohite rāmaḥ snāto niyatamānasaḥ /
Rām, Ay, 13, 1.2 upatasthur upasthānaṃ saharājapurohitāḥ //
Rām, Ay, 61, 3.2 vasiṣṭham evābhimukhāḥ śreṣṭhaṃ rājapurohitam //
Rām, Ay, 62, 7.1 purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 64, 3.1 purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 64, 16.1 purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ /
Rām, Ay, 70, 12.2 ṛtvikpurohitācāryāṃs tvarayāmāsa sarvaśaḥ //
Rām, Ay, 70, 23.1 kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca /
Rām, Ay, 71, 21.1 tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ /
Rām, Ay, 76, 3.2 idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt //
Rām, Ay, 76, 9.2 vilalāpa sabhāmadhye jagarhe ca purohitam //
Rām, Ay, 83, 14.1 purohitaś ca tat pūrvaṃ guravo brāhmaṇāś ca ye /
Rām, Ay, 84, 2.2 vasāno vāsasī kṣaume purodhāya purohitam //
Rām, Ay, 84, 3.2 mantriṇas tān avasthāpya jagāmānu purohitam //
Rām, Ay, 85, 34.1 anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ /
Rām, Ay, 85, 37.1 ānupūrvyān niṣeduś ca sarve mantripurohitāḥ /
Rām, Ay, 94, 7.2 anasūyur anudraṣṭā satkṛtas te purohitaḥ //
Rām, Ay, 96, 25.1 purohitasyāgnisamasya tasya vai bṛhaspater indra ivāmarādhipaḥ /
Rām, Ay, 103, 1.1 vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ /
Rām, Ay, 107, 4.2 abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ //
Rām, Ay, 107, 9.2 yayatuḥ paramaprītau vṛtau mantripurohitaiḥ //
Rām, Ār, 62, 8.1 maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ /
Rām, Yu, 4, 44.1 triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ /
Rām, Yu, 113, 30.1 upasthitam amātyaiśca śucibhiśca purohitaiḥ /
Rām, Yu, 115, 39.2 sa mātṝśca tadā sarvāḥ purohitam upāgamat //
Rām, Yu, 115, 51.1 purohitasyātmasamasya rāghavo bṛhaspateḥ śakra ivāmarādhipaḥ /
Rām, Yu, 116, 21.2 purohitaṃ puraskṛtya mantrayāmāsur arthavat //
Rām, Yu, 116, 23.1 iti te mantriṇaḥ sarve saṃdiśya tu purohitam /
Rām, Yu, 116, 53.2 purohitāya śreṣṭhāya suhṛdbhyaś ca nyavedayat //
Rām, Utt, 33, 7.1 purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathaiva ca /
Rām, Utt, 70, 18.2 purohitaṃ cośanasaṃ varayāmāsa suvratam //
Rām, Utt, 70, 19.1 evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ /
Rām, Utt, 98, 7.2 prakṛtīstu samānīya kāñcanaṃ ca purohitam //