Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 7, 25, 2.0 yathaivaitad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanty evam evaitat kṣatriyasyāvedayet purohitasyārṣeyeṇeti //
AB, 7, 25, 4.0 nidhāya vā eṣa svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāt tasya purohitasyārṣeyeṇa dīkṣām āvedayeyuḥ purohitasyārṣeyeṇa pravaram pravṛṇīran //
AB, 7, 25, 4.0 nidhāya vā eṣa svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāt tasya purohitasyārṣeyeṇa dīkṣām āvedayeyuḥ purohitasyārṣeyeṇa pravaram pravṛṇīran //
AB, 7, 26, 4.0 purohitāyatanaṃ vā etat kṣatriyasya yad brahmārdhātmo ha vā eṣa kṣatriyasya yat purohita upāha parokṣeṇaiva prāśitarūpam āpnoti nāsya pratyakṣam bhakṣito bhavati //
AB, 7, 26, 4.0 purohitāyatanaṃ vā etat kṣatriyasya yad brahmārdhātmo ha vā eṣa kṣatriyasya yat purohita upāha parokṣeṇaiva prāśitarūpam āpnoti nāsya pratyakṣam bhakṣito bhavati //
AB, 8, 22, 5.0 aṣṭāśītisahasrāṇi śvetān vairocano hayān praṣṭīn niścṛtya prāyacchad yajamāne purohite //
AB, 8, 24, 2.0 na ha vā apurohitasya rājño devā annam adanti tasmād rājā yakṣyamāṇo brāhmaṇam purodadhīta devā me 'nnam adann iti //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 25, 1.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tābhī rājānam parigṛhya tiṣṭhati samudra iva bhūmim //
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 25, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 25, 4.0 tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 9.0 yasmin brahmā rājani pūrva etīti purohitam evaitad āha //
AB, 8, 26, 13.0 brahmaṇe rājā tam avanti devā iti purohitam evaitad abhivadati //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
Atharvaprāyaścittāni
AVPr, 2, 7, 8.0 saṃsthitahomeṣv agnim īᄆe purohitaṃ viviciṃ ratnadhātamaṃ pra ṇa āyūṃṣi tāriṣat //
Atharvaveda (Paippalāda)
AVP, 4, 27, 2.1 purohitaḥ parameṣṭhī svarājyāyābhīvardham asmā akṛṇod bṛhaspatiḥ /
AVP, 10, 4, 6.2 ekavratā vi dhanaṃ bhajadhvaṃ purohitena vo rāṣṭraṃ prathayantu devāḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 19, 1.2 saṃśitaṃ kṣatram ajaram astu jiṣṇur yeṣām asmi purohitaḥ //
AVŚ, 3, 19, 4.2 indrasya vajrāt tīkṣṇīyāṃso yeṣām asmi purohitaḥ //
AVŚ, 7, 62, 1.1 ayam agniḥ satpatir vṛddhavṛṣṇo rathīva pattīn ajayat purohitaḥ /
AVŚ, 8, 5, 5.2 te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarair ajantu //
AVŚ, 8, 5, 6.2 te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarair ajantu //
AVŚ, 10, 1, 6.1 pratīcīna āṅgiraso 'dhyakṣo naḥ purohitaḥ /
AVŚ, 11, 10, 18.1 kravyādānuvartayan mṛtyunā ca purohitam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 7.1 sarvatodhuraṃ purohitaṃ vṛṇuyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 2, 17.0 rājā rājasūyena yakṣyamāṇa ādhyāyati triṣu varṇeṣv abhiṣikteṣv adhyabhiṣicyeya purohite sthapatau sūta iti //
BaudhŚS, 18, 2, 18.0 purohito dīkṣate //
Bhāradvājagṛhyasūtra
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 29, 6.0 agnim īᄆe purohitaṃ yajñasya devam ṛtvijaṃ hotāraṃ ratnadhātamam ity evam ādiṃ kṛtvā ṛgvedam adhīyate //
GB, 2, 2, 13, 4.0 so 'bravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitāḥ prajāḥ prajaniṣyante //
GB, 2, 2, 13, 7.0 tato vasiṣṭhapurohitāḥ prajāḥ prājāyanta //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 4.6 bṛhaspatipurohitā devasya savituḥ save /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 59, 2.1 atha hāsya vai prapadya purohito 'nte niṣasāda śaunakaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 125, 2.0 bṛhaspatir devānāṃ purohita āsīd uśanā kāvyo 'surāṇām //
JB, 1, 152, 2.0 jamadagnir ha vai māhenānāṃ purohita āsa //
JB, 1, 286, 32.0 eṣā purohitāvasāne //
Kauśikasūtra
KauśS, 6, 1, 16.3 sa na indra purohito viśvataḥ pāhi rakṣasaḥ /
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 4.0 bārhaspatyaś caruḥ purohitasya //
KātyŚS, 15, 5, 30.0 sthitaṃ prāñcam abhiṣiñcati purohito 'dhvaryur vā purastāt pālāśena prathamam paścād itare dvitīyena svastṛtīyena mitryo rājanyo vaiśyaś caturthena somasya tvā dyumneneti pratimantram //
KātyŚS, 15, 7, 11.0 sphyam asmai prayacchati purohito 'dhvaryur vendrasya vajra iti //
Kāṭhakasaṃhitā
KS, 14, 5, 8.0 bṛhaspatir vai devānāṃ purohitaḥ //
KS, 14, 5, 9.0 yad vai purohito brahma śṛṇoti tad rājñe //
KS, 15, 4, 1.0 bārhaspatyaś caruḥ purohitasya gṛhe //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 11.1 agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ /
MS, 1, 11, 5, 6.0 bṛhaspatir vai devānāṃ purohitaḥ //
MS, 1, 11, 5, 7.0 yad vai purohito brāhmaṇaṃ śṛṇoti tad rājñe //
MS, 2, 4, 8, 6.0 yatra parjanyo na varṣet tad etayā jyeṣṭhaṃ vā purohitaṃ vā yājayet //
MS, 2, 7, 7, 16.2 saṃśitaṃ kṣatraṃ me jiṣṇu yasyāham asmi purohitaḥ //
MS, 3, 11, 8, 2.2 bṛhaspatipurohitā devasya savituḥ save /
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 20.0 uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadughābhir upāmantrayanta tasmā etāny auśanāni prāyacchan kāmadughā vā auśanāni //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
Taittirīyasaṃhitā
TS, 6, 4, 10, 1.0 bṛhaspatir devānām purohita āsīc chaṇḍāmarkāv asurāṇām //
Vasiṣṭhadharmasūtra
VasDhS, 19, 3.1 tasmād gārhasthyanaiyamikeṣu purohitaṃ dadhyāt //
VasDhS, 19, 4.2 brahmapurohitaṃ rāṣṭram ṛdhnotīti //
VasDhS, 19, 41.1 trirātraṃ purohitaḥ //
VasDhS, 19, 42.1 kṛcchram adaṇḍyadaṇḍane purohitaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 10, 14.0 rājā purohitaṃ dharmārthakuśalam //
Āpastambagṛhyasūtra
ĀpGS, 13, 14.1 pratigṛhyaiva rājā sthapatir vā purohitāya //
Āpastambaśrautasūtra
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 18, 12, 3.1 ardhaṃ rājñaḥ purohitasya gṛhe daśapeyārthaṃ nidadhāti //
ĀpŚS, 18, 18, 14.2 rājā pratihitāya pratihitaḥ purohitāya /
ĀpŚS, 18, 18, 14.3 purohito ratnibhyaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 12, 7.0 dhanvantariyajñe brāhmaṇam agniṃ cāntarā purohitāyāgre baliṃ haret //
ĀśvGS, 3, 5, 6.0 agnim īḍe purohitam ity ekā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 19.0 īḍe dyāvāpṛthivī ubhā u nūnaṃ daivyā hotārā prathamā purohiteti paridhānīyāyaṃ vāṃ bhāgo nihito yajatreti yājyā //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 10.2 videgho ha māthavo 'gniṃ vaiśvānaram mukhe babhāra tasya gotamo rāhūgaṇa ṛṣiḥ purohita āsa tasmai ha smāmantryamāṇo na pratiśṛṇoti nenme 'gnirvaiśvānaro mukhān niṣpadyātā iti //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 4, 2, 1.2 purastādbrāhmaṇo 'bhiṣiñcatyadhvaryurvā yo vāsya purohito bhavati paścāditare //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 6, 6, 3, 12.2 akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito vā //
ŚBM, 6, 6, 3, 12.2 akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito vā //
ŚBM, 6, 6, 3, 13.1 dvādaśa kṣatriyasya vā purohitasya vā /
ŚBM, 6, 6, 3, 13.2 sarvaṃ vai tadyaddvādaśa sarvaṃ tad yat kṣatriyo vā purohito vā //
ŚBM, 6, 6, 3, 14.1 sa purohitasyādadhāti /
ŚBM, 6, 6, 3, 14.2 saṃśitam me brahma saṃśitaṃ vīryam balam saṃśitaṃ kṣatraṃ jiṣṇu yasyāhamasmi purohita iti tadasya brahma ca kṣatraṃ ca saṃśyati //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 5, 7.0 agnim īᄆe purohitam ity ekā //
Ṛgveda
ṚV, 1, 1, 1.1 agnim īḍe purohitaṃ yajñasya devam ṛtvijam /
ṚV, 1, 44, 10.2 asi grāmeṣv avitā purohito 'si yajñeṣu mānuṣaḥ //
ṚV, 1, 44, 12.1 yad devānām mitramahaḥ purohito 'ntaro yāsi dūtyam /
ṚV, 1, 94, 6.1 tvam adhvaryur uta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ /
ṚV, 1, 128, 4.1 sa sukratuḥ purohito dame dame 'gnir yajñasyādhvarasya cetati kratvā yajñasya cetati /
ṚV, 2, 24, 9.1 sa saṃnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhi brahmaṇaspatiḥ /
ṚV, 3, 2, 8.2 rathīr ṛtasya bṛhato vicarṣaṇir agnir devānām abhavat purohitaḥ //
ṚV, 3, 3, 2.1 antar dūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ /
ṚV, 3, 11, 1.1 agnir hotā purohito 'dhvarasya vicarṣaṇiḥ /
ṚV, 5, 11, 2.1 yajñasya ketum prathamam purohitam agniṃ naras triṣadhasthe sam īdhire /
ṚV, 8, 27, 1.1 agnir ukthe purohito grāvāṇo barhir adhvare /
ṚV, 9, 66, 20.1 agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ /
ṚV, 10, 66, 13.1 daivyā hotārā prathamā purohita ṛtasya panthām anv emi sādhuyā /
ṚV, 10, 70, 7.2 purohitāv ṛtvijā yajñe asmin viduṣṭarā draviṇam ā yajethām //
ṚV, 10, 92, 2.2 aktuṃ na yahvam uṣasaḥ purohitaṃ tanūnapātam aruṣasya niṃsate //
ṚV, 10, 98, 7.1 yad devāpiḥ śantanave purohito hotrāya vṛtaḥ kṛpayann adīdhet /
ṚV, 10, 122, 4.1 yajñasya ketum prathamam purohitaṃ haviṣmanta īḍate sapta vājinam /
ṚV, 10, 150, 4.1 agnir devo devānām abhavat purohito 'gnim manuṣyā ṛṣayaḥ sam īdhire /
ṚV, 10, 150, 5.2 agniṃ vasiṣṭho havate purohito mṛḍīkāya purohitaḥ //
ṚV, 10, 150, 5.2 agniṃ vasiṣṭho havate purohito mṛḍīkāya purohitaḥ //
Arthaśāstra
ArthaŚ, 1, 9, 9.1 purohitam uditoditakulaśīlaṃ sāṅge vede daive nimitte daṇḍanītyāṃ cābhivinītam āpadāṃ daivamānuṣīṇām atharvabhir upāyaiśca pratikartāraṃ kurvīta //
ArthaŚ, 1, 10, 1.1 mantripurohitasakhaḥ sāmānyeṣvadhikaraṇeṣu sthāpayitvāmātyān upadhābhiḥ śodhayet //
ArthaŚ, 1, 10, 2.1 purohitam ayājyayājanādhyāpane niyuktam amṛṣyamāṇaṃ rājāvakṣipet //
ArthaŚ, 1, 12, 6.1 tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet //
ArthaŚ, 1, 17, 26.1 prajātāyāḥ putrasaṃskāraṃ purohitaḥ kuryāt //
ArthaŚ, 1, 19, 22.1 aṣṭame ṛtvigācāryapurohitasvastyayanāni pratigṛhṇīyāt cikitsakamāhānasikamauhūrtikāṃśca paśyet //
ArthaŚ, 1, 19, 30.2 purohitācāryasakhaḥ pratyutthāyābhivādya ca //
ArthaŚ, 2, 1, 7.1 ṛtvigācāryapurohitaśrotriyebhyo brahmadeyāny adaṇḍakarāṇy abhirūpadāyādakāni prayacchet adhyakṣasaṃkhyāyakādibhyo gopasthānikānīkasthacikitsakāśvadamakajaṅghākārikebhyaśca vikrayādhānavarjāni //
ArthaŚ, 2, 4, 8.1 tasya pūrvottaraṃ bhāgam ācāryapurohitejyātoyasthānaṃ mantriṇaścāvaseyuḥ pūrvadakṣiṇaṃ bhāgam mahānasaṃ hastiśālā koṣṭhāgāraṃ ca //
ArthaŚ, 10, 1, 6.1 prathame purastān mantripurohitau dakṣiṇataḥ koṣṭhāgāraṃ mahānasaṃ ca vāmataḥ kupyāyudhāgāram //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 128.0 patyantapurohitādibhyo yak //
Buddhacarita
BCar, 4, 8.2 purohitasuto dhīmānudāyī vākyamabravīt //
BCar, 8, 82.1 śrutavinayaguṇānvitastatastaṃ matisacivaḥ pravayāḥ purohitaśca /
BCar, 8, 87.1 paramamiti narendraśāsanāttau yayaturamātyapurohitau vanaṃ tat /
BCar, 9, 1.1 tatastadā mantripurohitau tau bāṣpapratodābhihatau nṛpeṇa /
BCar, 9, 9.1 yānaṃ vihāyopayayau tatastaṃ purohito mantradhareṇa sārdham /
BCar, 9, 12.1 taṃ vṛkṣamūlasthamabhijvalantaṃ purohito rājasutaṃ babhāṣe /
BCar, 9, 30.1 sa bodhisattvaḥ paripūrṇasattvaḥ śrutvā vacastasya purohitasya /
Lalitavistara
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 9, 1.1 atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti /
LalVis, 12, 17.1 atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma gaccha tvaṃ mahābrāhmaṇa kapilavastumahānagare /
LalVis, 12, 21.1 atha khalu bhikṣavaḥ sa purohitastaṃ gāthālekhaṃ gṛhītvā kapilavastuni mahānagare gṛhādgṛhaṃ vyavalokayan gatvā hiṇḍan kanyāṃ paryeṣate sma /
LalVis, 12, 21.5 atha sā dārikā purohitasya caraṇau gṛhītvā evamāha kena te mahābrāhmaṇa kāryam /
LalVis, 12, 21.6 purohita āha //
LalVis, 12, 24.1 atha sā dārikā taṃ gāthālekhaṃ vācayitvā smitamupadarśya taṃ purohitaṃ gāthayādhyabhāṣat //
LalVis, 12, 27.1 atha sa khalu purohito rājānaṃ śuddhodanamupasaṃkramyaiva tamarthamārocayati sma dṛṣṭā mayā deva kanyā yā kumārasyānurūpā syāt /
LalVis, 12, 36.1 ityetatkhalu vacanaṃ śrutvā rājā śuddhodano daṇḍapāṇeḥ śākyasya purohitaṃ dautyena preṣayati sma yā te duhitā sā mama kumārasya pradīyatāmiti //
Mahābhārata
MBh, 1, 2, 139.8 purohitapreṣaṇaṃ ca pāṇḍavaiḥ kauravān prati /
MBh, 1, 3, 10.1 sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti //
MBh, 1, 3, 14.2 bhagavann ayaṃ tava putro mama purohito 'stv iti //
MBh, 1, 3, 17.1 sa taṃ purohitam upādāyopāvṛtto bhrātṝn uvāca /
MBh, 1, 40, 5.2 śucir dvijo rājapurohitastadā tathaiva te tasya nṛpasya mantriṇaḥ //
MBh, 1, 40, 7.1 sa bāla evāryamatir nṛpottamaḥ sahaiva tair mantripurohitaistadā /
MBh, 1, 47, 2.1 purohitam athāhūya ṛtvijaṃ vasudhādhipaḥ /
MBh, 1, 64, 29.2 purohitasahāyaśca jagāmāśramam uttamam /
MBh, 1, 64, 42.2 viveśa sāmātyapurohito 'rihā viviktam atyarthamanoharaṃ śivam //
MBh, 1, 67, 18.3 purohitaṃ samāhūya vacanaṃ cedam abravīt /
MBh, 1, 69, 28.7 ṛtvikpurohitācāryair mantribhiścāvṛtaṃ tadā //
MBh, 1, 69, 34.3 purohitam amātyāṃśca samprahṛṣṭo 'bravīd idam //
MBh, 1, 77, 24.5 ṛtvikpurohitācāryair mantribhiścaiva saṃvṛtaḥ /
MBh, 1, 89, 38.2 purohito bhavān no 'stu rājyāya prayatāmahe /
MBh, 1, 97, 26.1 śrutvā taṃ pratipadyethāḥ prājñaiḥ saha purohitaiḥ /
MBh, 1, 110, 23.2 āryā satyavatī bhīṣmaste ca rājapurohitāḥ //
MBh, 1, 115, 28.17 pāṇḍoḥ priyahitānveṣī preṣaya tvaṃ purohitam /
MBh, 1, 115, 28.18 vasudevastathetyuktvā visasarja purohitam /
MBh, 1, 115, 28.22 tāni sarvāṇi saṃgṛhya prayayau sa purohitaḥ /
MBh, 1, 115, 28.23 tam āgataṃ dvijaśreṣṭhaṃ kāśyapaṃ vai purohitam /
MBh, 1, 116, 2.5 purohitena saha sā brāhmaṇān paryaveṣayat /
MBh, 1, 116, 30.69 tataḥ purohitaḥ snātvā pretakarmaṇi pāragaḥ /
MBh, 1, 116, 30.74 purohitoktavidhinā pāṇḍoḥ putro yudhiṣṭhiraḥ /
MBh, 1, 116, 31.5 udakaṃ kṛtavāṃstatra purohitamate sthitaḥ /
MBh, 1, 117, 16.3 upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ //
MBh, 1, 118, 7.2 nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ /
MBh, 1, 118, 21.4 hayamedhāgninā sarve yājakāḥ sapurohitāḥ /
MBh, 1, 119, 1.4 purohitasahāyāste yathānyāyam akurvata /
MBh, 1, 131, 13.4 purohitāṃśca paurāṃśca /
MBh, 1, 151, 25.36 śrutvā jatugṛhe vṛttaṃ brāhmaṇāḥ sapurohitāḥ /
MBh, 1, 151, 25.93 śrutvā purohitenoktaṃ pāñcālaḥ prītimāṃstadā /
MBh, 1, 159, 15.2 jayen naktaṃcarān sarvān sa purohitadhūrgataḥ //
MBh, 1, 159, 16.2 tasmin karmaṇi yoktavyā dāntātmānaḥ purohitāḥ //
MBh, 1, 159, 17.2 dharmātmānaḥ kṛtātmānaḥ syur nṛpāṇāṃ purohitāḥ //
MBh, 1, 159, 19.2 purohitaṃ prakurvīta rājā guṇasamanvitam //
MBh, 1, 159, 20.1 purohitamate tiṣṭhed ya icchet pṛthivīṃ nṛpaḥ /
MBh, 1, 162, 12.2 purohitam amitraghnastadā saṃvaraṇo nṛpaḥ //
MBh, 1, 163, 23.9 purohitamukhā yūyaṃ bhuṅkṣadhvaṃ pṛthivīm imām //
MBh, 1, 164, 4.1 ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ /
MBh, 1, 164, 10.1 purohitavaraṃ prāpya vasiṣṭham ṛṣisattamam /
MBh, 1, 164, 13.2 pūrvaṃ purohitaḥ kāryaḥ pārtha rājyābhivṛddhaye //
MBh, 1, 164, 14.2 tasmāt purohitaḥ kaścid guṇavān astu vo dvijaḥ /
MBh, 1, 174, 1.3 purohitastam ācakṣva sarvaṃ hi viditaṃ tava //
MBh, 1, 176, 31.1 purohitaḥ somakānāṃ mantravid brāhmaṇaḥ śuciḥ /
MBh, 1, 185, 14.1 tataḥ sa rājā drupadaḥ prahṛṣṭaḥ purohitaṃ preṣayāṃ tatra cakre /
MBh, 1, 185, 19.4 kuntyā sārdhaṃ mānayāṃ cāpi cakruḥ purohitaṃ te puruṣapravīrāḥ /
MBh, 1, 185, 20.1 tathoktavākyaṃ tu purohitaṃ taṃ sthitaṃ vinītaṃ samudīkṣya rājā /
MBh, 1, 185, 22.1 sukhopaviṣṭaṃ tu purohitaṃ taṃ yudhiṣṭhiro brāhmaṇam ityuvāca /
MBh, 1, 186, 3.2 tataḥ prayātāḥ kurupuṃgavāste purohitaṃ taṃ prathamaṃ prayāpya /
MBh, 1, 186, 3.8 sa vai tathoktastu yudhiṣṭhireṇa pāñcālarājasya purohitāgryaḥ /
MBh, 1, 186, 4.1 śrutvā tu vākyāni purohitasya yānyuktavān bhārata dharmarājaḥ /
MBh, 1, 190, 10.1 purohitenāgnisamānavarcasā sahaiva dhaumyena yathāvidhi prabho /
MBh, 1, 190, 12.5 tato 'bhyanujñāya tam ājiśobhinaṃ purohito rājagṛhād viniryayau //
MBh, 1, 197, 29.8 jitvā gandharvarājānaṃ dhaumyaṃ prāpya purohitam /
MBh, 1, 199, 25.21 jāhnavīsalilaṃ śīghram ānayantāṃ purohitāḥ /
MBh, 1, 212, 1.187 vāsudevena sahitāḥ purohitamate sthitāḥ /
MBh, 2, 5, 29.2 anasūyur anupraṣṭā satkṛtaste purohitaḥ //
MBh, 2, 19, 20.2 paryagni kurvaṃśca nṛpaṃ dviradasthaṃ purohitāḥ //
MBh, 2, 21, 4.2 upatasthe jarāsaṃdhaṃ yuyutsuṃ vai purohitaḥ //
MBh, 2, 22, 39.2 niryayau sajanāmātyaḥ puraskṛtya purohitam //
MBh, 2, 40, 3.1 tataḥ sabhāryaṃ nṛpatiṃ sāmātyaṃ sapurohitam /
MBh, 2, 66, 7.3 śakrasya nītiṃ pravadan vidvān devapurohitaḥ //
MBh, 2, 69, 14.1 draṣṭā sadā nāradasya dhaumyaste 'yaṃ purohitaḥ /
MBh, 2, 71, 21.1 kṛtvā tu nairṛtān darbhān dhīro dhaumyaḥ purohitaḥ /
MBh, 3, 3, 1.3 purohitam upāgamya bhrātṛmadhye 'bravīd idam //
MBh, 3, 4, 9.1 purohitapurogāś ca tithinakṣatraparvasu /
MBh, 3, 24, 1.3 yamau ca kṛṣṇā ca purohitaś ca rathān mahārhān paramāśvayuktān //
MBh, 3, 26, 3.2 purohitaḥ sarvasamṛddhatejāś cakāra dhaumyaḥ pitṛvat kurūṇām //
MBh, 3, 91, 16.1 lomaśaṃ samanujñāpya dhaumyaṃ caiva purohitam /
MBh, 3, 110, 21.1 purohitāpacārācca tasya rājño yadṛcchayā /
MBh, 3, 156, 3.1 tathaiva dhaumyo dharmajñaḥ pāṇḍavānāṃ purohitaḥ /
MBh, 3, 180, 12.1 tatas te pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ /
MBh, 3, 180, 15.1 sa pūjayitvā madhuhā yathāvat pārthāṃśca kṛṣṇāṃ ca purohitaṃ ca /
MBh, 3, 241, 24.2 purohitaṃ samānāyya idaṃ vacanam abravīt //
MBh, 3, 252, 22.3 provāca mā mā spṛśateti bhītā dhaumyaṃ pracukrośa purohitaṃ sā //
MBh, 3, 255, 47.2 rājā nivavṛte kṛṣṇām ādāya sapurohitaḥ //
MBh, 3, 261, 7.2 mantrayāmāsa sacivair dharmajñaiśca purohitaiḥ //
MBh, 3, 261, 14.2 abhyabhāṣata bhadraṃ te prīyamāṇaḥ purohitam //
MBh, 3, 279, 2.1 tato vṛddhān dvijān sarvān ṛtvijaḥ sapurohitān /
MBh, 3, 283, 11.1 tato 'bhiṣiṣicuḥ prītyā dyumatsenaṃ purohitāḥ /
MBh, 4, 4, 2.1 purohito 'yam asmākam agnihotrāṇi rakṣatu /
MBh, 5, 4, 26.1 ayaṃ ca brāhmaṇaḥ śīghraṃ mama rājan purohitaḥ /
MBh, 5, 5, 18.1 tataḥ prajñāvayovṛddhaṃ pāñcālyaḥ svapurohitam /
MBh, 5, 19, 32.1 tatra sainyaṃ tathāyuktaṃ dadarśa sa purohitaḥ /
MBh, 5, 20, 1.2 sa tu kauravyam āsādya drupadasya purohitaḥ /
MBh, 5, 30, 9.1 purohitaṃ dhṛtarāṣṭrasya rājña ācāryāśca ṛtvijo ye ca tasya /
MBh, 5, 87, 19.2 upajahrur yathānyāyaṃ dhṛtarāṣṭrapurohitāḥ //
MBh, 5, 132, 17.1 dāsakarmakarān bhṛtyān ācāryartvikpurohitān /
MBh, 5, 138, 16.2 purohitaḥ pāṇḍavānāṃ vyāghracarmaṇyavasthitam //
MBh, 5, 145, 29.2 bhṛtyāḥ purohitācāryā brāhmaṇāśca bahuśrutāḥ /
MBh, 5, 172, 1.3 mantriṇaśca dvijāṃścaiva tathaiva ca purohitān /
MBh, 5, 178, 3.2 ṛtvigbhir devakalpaiśca tathaiva ca purohitaiḥ //
MBh, 6, 22, 7.1 purohitāḥ śatruvadhaṃ vadanto maharṣivṛddhāḥ śrutavanta eva /
MBh, 9, 35, 37.2 śrutvā caivābravīd devān sarvān devapurohitaḥ //
MBh, 12, 29, 66.1 tasyeha yajamānasya yajñe yajñe purohitaḥ /
MBh, 12, 40, 8.1 tataḥ prakṛtayaḥ sarvāḥ puraskṛtya purohitam /
MBh, 12, 40, 12.1 dāśārheṇābhyanujñātastatra dhaumyaḥ purohitaḥ /
MBh, 12, 45, 7.1 purohitāya dhaumyāya prādād ayutaśaḥ sa gāḥ /
MBh, 12, 60, 4.2 ṛtvikpurohitācāryān kīdṛśān varjayennṛpaḥ //
MBh, 12, 72, 4.2 atha sarvāṇi kurvīthāḥ kāryāṇi sapurohitaḥ //
MBh, 12, 73, 1.3 sa eva rājñā kartavyo rājan rājapurohitaḥ //
MBh, 12, 73, 18.2 tasya dharmasya sarvasya bhāgī rājapurohitaḥ //
MBh, 12, 74, 1.2 rājñā purohitaḥ kāryo bhaved vidvān bahuśrutaḥ /
MBh, 12, 74, 2.1 dharmātmā dharmavid yeṣāṃ rājñāṃ rājan purohitaḥ /
MBh, 12, 74, 28.2 evaṃ jñātvā kārya eveha vidvān purohito naikavidyo nṛpeṇa //
MBh, 12, 75, 1.3 yogakṣemaśca rājño 'pi samāyattaḥ purohite //
MBh, 12, 75, 6.2 garhayāmāsa vidvāṃsaṃ purohitam ariṃdamaḥ //
MBh, 12, 75, 9.1 tvatto hi balinaḥ pūrve rājānaḥ sapurohitāḥ /
MBh, 12, 75, 16.1 tato 'bravīd vaiśravaṇo rājānaṃ sapurohitam /
MBh, 12, 77, 4.1 ṛtvik purohito mantrī dūto 'thārthānuśāsakaḥ /
MBh, 12, 78, 24.2 svāmī sarvasya rājyasya śrīmānmama purohitaḥ //
MBh, 12, 83, 65.3 purohitakule caiva samprāpte brāhmaṇarṣabhe //
MBh, 12, 87, 16.1 satkṛtāśca prayatnena ācāryartvikpurohitāḥ /
MBh, 12, 92, 39.1 ṛtvikpurohitācāryān satkṛtyānavamanya ca /
MBh, 12, 97, 17.1 ṛtvikpurohitācāryā ye cānye śrutasaṃmatāḥ /
MBh, 12, 121, 57.1 mātā pitā ca bhrātā ca bhāryā cātha purohitaḥ /
MBh, 12, 130, 9.1 ṛtvikpurohitācāryān satkṛtair abhipūjitān /
MBh, 12, 146, 4.1 taṃ brāhmaṇāḥ sarva eva tatyajuḥ sapurohitāḥ /
MBh, 12, 160, 22.1 tasmin dharme sthitā devāḥ sahācāryapurohitāḥ /
MBh, 12, 166, 15.1 ruroda rājā taṃ dṛṣṭvā sāmātyaḥ sapurohitaḥ /
MBh, 12, 235, 12.2 ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ //
MBh, 12, 259, 14.1 yadā purohitaṃ vā te paryeyuḥ śaraṇaiṣiṇaḥ /
MBh, 12, 313, 1.3 puraḥ purohitaṃ kṛtvā sarvāṇyantaḥpurāṇi ca //
MBh, 12, 325, 4.5 pūrvanivāsa brahmapurohita brahmakāyika mahākāyika mahārājika caturmahārājika ābhāsura mahābhāsura saptamahābhāsura yāmya /
MBh, 12, 329, 17.1 viśvarūpo vai tvāṣṭraḥ purohito devānām āsīt svasrīyo 'surāṇām /
MBh, 12, 329, 18.2 he svasar ayaṃ te putrastvāṣṭro viśvarūpastriśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat parokṣam asmākam /
MBh, 13, 10, 32.2 purohitakule vipra ājāto bharatarṣabha //
MBh, 13, 10, 35.3 abhiṣiktena sa ṛṣir abhiṣiktaḥ purohitaḥ //
MBh, 13, 10, 37.2 utsmayan prāhasaccāpi dṛṣṭvā rājā purohitam /
MBh, 13, 10, 42.1 purohita uvāca /
MBh, 13, 10, 44.1 purohita uvāca /
MBh, 13, 10, 54.2 purohitatvam utsṛjya yatasva tvaṃ punarbhave //
MBh, 13, 33, 14.2 purohitā mahābhāgā brāhmaṇā vai narādhipa //
MBh, 13, 37, 6.2 ṛtvikpurohitācāryāḥ śiṣyāḥ saṃbandhibāndhavāḥ /
MBh, 13, 51, 1.3 tvaritaḥ prayayau tatra sahāmātyapurohitaḥ //
MBh, 13, 51, 3.1 arcayāmāsa taṃ cāpi tasya rājñaḥ purohitaḥ /
MBh, 13, 51, 6.2 sahasraṃ dīyatāṃ mūlyaṃ niṣādebhyaḥ purohita /
MBh, 13, 51, 10.2 koṭiḥ pradīyatāṃ mūlyaṃ niṣādebhyaḥ purohita /
MBh, 13, 51, 14.3 sa cintayāmāsa tadā sahāmātyapurohitaḥ //
MBh, 13, 51, 23.2 harṣeṇa mahatā yuktaḥ sahāmātyapurohitaḥ //
MBh, 13, 53, 65.1 tata enam upājagmur amātyāḥ sapurohitāḥ /
MBh, 13, 58, 24.1 ṛtvikpurohitācāryā mṛdubrahmadharā hi te /
MBh, 13, 61, 51.1 ityuktaḥ sa surendreṇa tato devapurohitaḥ /
MBh, 13, 77, 2.2 purohitam idaṃ praṣṭum abhivādyopacakrame //
MBh, 13, 95, 69.1 varṣān karotu bhṛtako rājñaścāstu purohitaḥ /
MBh, 13, 96, 33.2 karotu bhṛtako 'varṣāṃ rājñaścāstu purohitaḥ /
MBh, 14, 5, 7.2 indratvaṃ prāpya lokeṣu tato vavre purohitam /
MBh, 14, 63, 8.2 purohitaṃ ca kauravya vedavedāṅgapāragam //
MBh, 14, 64, 19.1 dvaipāyanābhyanujñātaḥ puraskṛtya purohitam /
MBh, 15, 30, 15.1 yuyutsuśca mahātejā dhaumyaścaiva purohitaḥ /
MBh, 15, 34, 6.1 sāntaḥpuraparīvāraḥ sabhṛtyaḥ sapurohitaḥ /
Manusmṛti
ManuS, 4, 179.1 ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ /
ManuS, 7, 78.1 purohitaṃ ca kurvīta vṛṇuyād eva cartvijaḥ /
ManuS, 8, 335.1 pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ /
ManuS, 12, 46.1 rājānaḥ kṣatriyāś caiva rājñāṃ caiva purohitāḥ /
Rāmāyaṇa
Rām, Bā, 8, 4.2 śīghram ānaya me sarvān gurūṃs tān sapurohitān //
Rām, Bā, 8, 18.2 purohitam amātyāṃś ca preṣayiṣyati satkṛtān //
Rām, Bā, 9, 2.1 romapādam uvācedaṃ sahāmātyaḥ purohitaḥ /
Rām, Bā, 9, 6.1 śrutvā tatheti rājā ca pratyuvāca purohitam /
Rām, Bā, 9, 6.2 purohito mantriṇaś ca tathā cakruś ca te tadā //
Rām, Bā, 11, 6.2 purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ //
Rām, Bā, 29, 8.2 prajajvāla tato vediḥ sopādhyāyapurohitā //
Rām, Bā, 36, 15.1 tam uvāca tato gaṅgā sarvadevapurohitam /
Rām, Bā, 49, 6.2 śatānandaṃ puraskṛtya purohitam aninditam //
Rām, Bā, 52, 6.2 sāntaḥpuravaro rājā sabrāhmaṇapurohitaḥ //
Rām, Bā, 67, 4.2 kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam //
Rām, Bā, 67, 11.1 sopādhyāyo mahārāja purohitapuraskṛtaḥ /
Rām, Bā, 69, 1.2 uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam //
Rām, Bā, 69, 11.2 sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam //
Rām, Bā, 69, 16.2 uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam //
Rām, Ay, 5, 1.2 purohitaṃ samāhūya vasiṣṭham idam abravīt //
Rām, Ay, 5, 7.2 priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ //
Rām, Ay, 5, 20.1 evaṃ taṃ janasambādhaṃ rājamārgaṃ purohitaḥ /
Rām, Ay, 6, 1.1 gate purohite rāmaḥ snāto niyatamānasaḥ /
Rām, Ay, 13, 1.2 upatasthur upasthānaṃ saharājapurohitāḥ //
Rām, Ay, 61, 3.2 vasiṣṭham evābhimukhāḥ śreṣṭhaṃ rājapurohitam //
Rām, Ay, 62, 7.1 purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 64, 3.1 purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 64, 16.1 purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ /
Rām, Ay, 70, 12.2 ṛtvikpurohitācāryāṃs tvarayāmāsa sarvaśaḥ //
Rām, Ay, 70, 23.1 kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca /
Rām, Ay, 71, 21.1 tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ /
Rām, Ay, 76, 3.2 idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt //
Rām, Ay, 76, 9.2 vilalāpa sabhāmadhye jagarhe ca purohitam //
Rām, Ay, 83, 14.1 purohitaś ca tat pūrvaṃ guravo brāhmaṇāś ca ye /
Rām, Ay, 84, 2.2 vasāno vāsasī kṣaume purodhāya purohitam //
Rām, Ay, 84, 3.2 mantriṇas tān avasthāpya jagāmānu purohitam //
Rām, Ay, 85, 34.1 anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ /
Rām, Ay, 85, 37.1 ānupūrvyān niṣeduś ca sarve mantripurohitāḥ /
Rām, Ay, 94, 7.2 anasūyur anudraṣṭā satkṛtas te purohitaḥ //
Rām, Ay, 96, 25.1 purohitasyāgnisamasya tasya vai bṛhaspater indra ivāmarādhipaḥ /
Rām, Ay, 103, 1.1 vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ /
Rām, Ay, 107, 4.2 abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ //
Rām, Ay, 107, 9.2 yayatuḥ paramaprītau vṛtau mantripurohitaiḥ //
Rām, Ār, 62, 8.1 maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ /
Rām, Yu, 4, 44.1 triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ /
Rām, Yu, 113, 30.1 upasthitam amātyaiśca śucibhiśca purohitaiḥ /
Rām, Yu, 115, 39.2 sa mātṝśca tadā sarvāḥ purohitam upāgamat //
Rām, Yu, 115, 51.1 purohitasyātmasamasya rāghavo bṛhaspateḥ śakra ivāmarādhipaḥ /
Rām, Yu, 116, 21.2 purohitaṃ puraskṛtya mantrayāmāsur arthavat //
Rām, Yu, 116, 23.1 iti te mantriṇaḥ sarve saṃdiśya tu purohitam /
Rām, Yu, 116, 53.2 purohitāya śreṣṭhāya suhṛdbhyaś ca nyavedayat //
Rām, Utt, 33, 7.1 purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathaiva ca /
Rām, Utt, 70, 18.2 purohitaṃ cośanasaṃ varayāmāsa suvratam //
Rām, Utt, 70, 19.1 evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ /
Rām, Utt, 98, 7.2 prakṛtīstu samānīya kāñcanaṃ ca purohitam //
Agnipurāṇa
AgniPur, 16, 8.1 kalkī viṣṇuyaśaḥputro yājñavalkyapurohitaḥ /
Amarakośa
AKośa, 2, 471.1 mahāmātrāḥ pradhānāni purodhāstu purohitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 74.1 iti dvijātayaḥ śrutvā purohitapuraḥsarāḥ /
BKŚS, 5, 18.2 puraḥ purohitādīnām ācakhyau svapnam ādṛtaḥ //
Daśakumāracarita
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 1, 1, 37.3 tasmādadya tava maraṇamanucitam iti bhūṣitabhāṣitair amātyapurohitair anunīyamānayā tayā kṣaṇaṃ kṣaṇahīnayā tūṣṇīm asthāyi //
DKCar, 1, 1, 40.1 sā sasaṃbhramam āgatyāmandahṛdayānandasaṃphullavadanāravindā tam upoṣitābhyām ivānimiṣitābhyāṃ locanābhyāṃ pibantī vikasvareṇa svareṇa purohitāmātyajanam uccairāhūya tebhyastamadarśayat //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 8, 64.0 aṣṭame purohitādayo 'bhyetyainam āhuḥ adya dṛṣṭo duḥsvapnaḥ //
DKCar, 2, 8, 235.0 taṃ ca guṇavatyahani bhadrākṛtam upanāyya purohitena pāṭhayannītiṃ rājakāryāṇyanvatiṣṭham //
Divyāvadāna
Divyāv, 3, 102.0 śaṅkhasya rājño brahmāyur nāma brāhmaṇaḥ purohito bhaviṣyati //
Kumārasaṃbhava
KumSaṃ, 7, 86.1 itthaṃ vidhijñena purohitena prayuktapāṇigrahaṇopacārau /
Kātyāyanasmṛti
KātySmṛ, 1, 24.1 rājā purohitaṃ kuryād uditaṃ brāhmaṇaṃ hitam /
KātySmṛ, 1, 53.2 guruṃ jyotirvidaṃ vaidyān devān viprān purohitān //
KātySmṛ, 1, 56.1 saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ /
Liṅgapurāṇa
LiPur, 2, 28, 59.3 agnirṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ /
Matsyapurāṇa
MPur, 20, 24.2 brahmadatto 'bhiṣiktaḥ sanpurohitavipaścitā //
MPur, 47, 237.1 prādurbhāve tatastasya brahmā hy āsītpurohitaḥ /
MPur, 47, 238.2 dvitīye narasiṃhākhye rudro hy āsītpurohitaḥ //
MPur, 73, 7.2 suvarṇapātre sauvarṇamamareśapurohitam //
Nāṭyaśāstra
NāṭŚ, 2, 63.2 purohitaṃ nṛpaṃ caiva bhojayenmadhupāyasaiḥ //
Suśrutasaṃhitā
Su, Sū., 34, 7.2 rakṣetāṃ nṛpatiṃ nityaṃ yattau vaidyapurohitau //
Su, Sū., 34, 8.2 purohitamate tasmād varteta bhiṣagātmavān //
Viṣṇupurāṇa
ViPur, 1, 15, 152.1 yasya cotpāditā kṛtyā daityarājapurohitaiḥ /
ViPur, 1, 17, 48.3 purohitā mahātmānaḥ sāmnā saṃstūya vāgminaḥ //
ViPur, 1, 17, 49.1 purohitā ūcuḥ /
ViPur, 1, 17, 53.2 evam abhyarthitas tais tu daityarājaḥ purohitaiḥ /
ViPur, 1, 18, 9.2 tvaryatāṃ tvaryatāṃ sadyo he he daityapurohitāḥ /
ViPur, 1, 18, 10.2 sakāśam āgamya tataḥ prahlādasya purohitāḥ /
ViPur, 1, 18, 11.1 purohitā ūcuḥ /
ViPur, 1, 18, 27.1 purohitā ūcuḥ /
ViPur, 1, 18, 30.2 ity uktās tena te kruddhā daityarājapurohitāḥ /
ViPur, 1, 18, 37.2 viṣṇur eva tathā sarve jīvantvete purohitāḥ //
ViPur, 1, 18, 42.1 purohitā ūcuḥ /
ViPur, 1, 18, 43.2 ityuktvā taṃ tato gatvā yathāvṛttaṃ purohitāḥ /
ViPur, 4, 9, 22.1 purohitāpyāyitatejāś ca śakro divam ākramat //
ViPur, 5, 34, 29.2 purohitena sahitastoṣayāmāsa śaṃkaram //
ViPur, 6, 6, 26.2 tataḥ sa mantribhiḥ sārdham ekānte sapurohitaiḥ /
Viṣṇusmṛti
ViSmṛ, 3, 70.1 vedetihāsadharmaśāstrārthakuśalaṃ kulīnam avyaṅgaṃ tapasvinaṃ purohitaṃ ca varayet //
ViSmṛ, 93, 5.1 purohitas tv ātmana eva pātram //
Yājñavalkyasmṛti
YāSmṛ, 1, 158.1 ṛtvikpurohitāpatyabhāryādāsasanābhibhiḥ /
YāSmṛ, 1, 314.1 purohitaṃ prakurvīta daivajñam uditoditam /
YāSmṛ, 1, 333.2 ṛtvikpurohitācāryair āśīrbhir abhinanditaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 48.1 vijñāya nirvidya gataṃ patiṃ prajāḥ purohitāmātyasuhṛdgaṇādayaḥ /
Bhāratamañjarī
BhāMañj, 1, 27.1 tacchrutvā cakito gatvā muniṃ vavre purohitam /
BhāMañj, 1, 915.2 purohitaṃ vinā śaktiḥ kṣatriyāṇāṃ kuto 'nyathā //
BhāMañj, 1, 940.2 nijaṃ purohitaṃ dhyātvā bhāskarārādhanaṃ vyadhāt //
BhāMañj, 1, 1011.2 śrutvā purohito 'smākaṃ kathyatāmityuvāca tam //
BhāMañj, 1, 1014.2 purohitaṃ hitaṃ vavruḥ sāmrājyajayasaṃpadām //
BhāMañj, 1, 1102.1 iti putravacaḥ śrutvā drupadaḥ svaṃ purohitam /
BhāMañj, 5, 40.1 tato murārervacasā purohitam analbaṇam /
BhāMañj, 5, 92.2 kururājasabhāṃ dhīro viveśa sa purohitaḥ //
BhāMañj, 5, 112.2 ādiṣṭaḥ pāṇḍutanayānprayayau sapurohitaḥ //
BhāMañj, 13, 1304.1 sa śūdro 'bhūtkṣitipatiḥ sa brahmarṣiḥ purohitaḥ /
BhāMañj, 13, 1306.2 purohitaṃ rahaḥ prāha śūdro 'hamabhavaṃ purā //
BhāMañj, 13, 1497.2 purohitaṃ puraskṛtya cyavanaṃ draṣṭumāyayau //
Garuḍapurāṇa
GarPur, 1, 111, 20.1 yasya putrāśca bhṛtyāśca mantriṇaśca purohitāḥ /
GarPur, 1, 112, 12.2 āśīrvādaparo nityameṣa rājapurohitaḥ //
Kathāsaritsāgara
KSS, 1, 4, 55.1 mittraṃ vararuceḥ prāptaḥ kimapyeṣa purohitaḥ /
KSS, 1, 4, 57.1 so 'pi snānamiṣān nītas tamasyantaḥ purohitaḥ /
KSS, 1, 4, 59.2 ādyavatso 'pi nikṣipto mañjūṣāyāṃ purohitaḥ //
KSS, 4, 1, 125.1 iha śāntikaro nāma sthito 'smākaṃ purohitaḥ /
KSS, 4, 1, 130.2 purohitau svaputrasya bhāvinaḥ paryakalpayat //
KSS, 5, 1, 116.2 iti tvayā savinayaṃ sa ca vācyaḥ purohitaḥ //
KSS, 5, 1, 120.2 labdhāvakāśastam agāt svayaṃ draṣṭuṃ purohitam //
KSS, 5, 1, 122.1 purogāveditaścainam abhyagāt sa purohitam /
KSS, 5, 1, 124.2 bhūyo 'pi tam upāgacchat purohitam uvāca ca //
KSS, 5, 1, 126.1 tacchrutvā prāptim āśaṅkya tasmāt so 'tha purohitaḥ /
KSS, 5, 1, 136.2 purohitaṃ sa vakti sma dhūrtarājo 'lpayā girā //
KSS, 5, 1, 140.1 tataḥ sa brāhmaṇaṃ yaṃ yam ānināya purohitaḥ /
KSS, 5, 1, 143.1 tacchrutvā mādhavo 'vādīt kṛtārtistaṃ purohitam /
KSS, 5, 1, 146.1 tataḥ praṇamya taṃ prahvaḥ sa uvāca purohitaḥ /
KSS, 5, 1, 147.2 anujñātaḥ śivenaivaṃ tam avādīt purohitaḥ //
KSS, 5, 1, 151.1 tataḥ purohito 'pyevaṃ sa taṃ punarabhāṣata /
KSS, 5, 1, 159.2 mūḍho nināya gehaṃ svaṃ tathaiva sa purohitaḥ //
KSS, 5, 1, 166.2 ityuktvā tacca jagrāha tatkṣaṇaṃ sa purohitaḥ //
KSS, 5, 1, 169.2 iti cāntikam āyāntaṃ praśaśaṃsa purohitam //
KSS, 5, 1, 171.1 śivo 'pi yāteṣu dineṣvavādīt taṃ purohitam /
KSS, 5, 1, 173.2 tatheti tasmai sarvasvaṃ śivāya sa purohitaḥ //
KSS, 5, 1, 175.1 anyonyalikhitaṃ haste gṛhītvā sa purohitaḥ /
KSS, 5, 1, 176.2 purohitārthān bhuñjānau yathecchaṃ tatra tasthatuḥ //
KSS, 5, 1, 186.2 iti vijñāpayāmāsa nṛpatiṃ sa purohitaḥ //
KSS, 5, 1, 198.1 purohitaḥ so 'tha yayau hāritārtho vilajjitaḥ /
Śukasaptati
Śusa, 5, 2.9 yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi /
Śusa, 5, 2.11 sa purohitaḥ tad uttaram ajānan purastād rājñā nirvāsyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 17.1 gate cādarśanaṃ vipre rājā mantripurohitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 28.1 puruṣān sāyudhāṃś cāpi brāhmaṇānsapurohitān /
SkPur (Rkh), Revākhaṇḍa, 56, 53.2 śrūyatāṃ vacanaṃ me 'dya brāhmaṇāḥ sapurohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 109.1 mā ca cāṭu bhaṭe dehi maiva dehi purohite /
SkPur (Rkh), Revākhaṇḍa, 118, 22.1 uvāca praṇato bhūtvā sarvadevapurohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 6.2 kṣaṇenāśvāsito rājā mantribhiḥ sapurohitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 35.3 yena rājā bhavedbhasma sarāṣṭraḥ sapurohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 111.1 purohitaṃ samāhūya brāhmaṇāṃśca tathā bahūn /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 3.2 indram anvārabhāmahe hotṛvūrye purohitam /
ŚāṅkhŚS, 6, 4, 1.3 agnim īḍe purohitam /
ŚāṅkhŚS, 6, 4, 1.8 agnir hotā purohitaḥ /
ŚāṅkhŚS, 16, 11, 14.0 yathā vasiṣṭhaḥ sudāsaḥ paijavanasya purohito babhūva //