Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Viṣṇupurāṇa
Garuḍapurāṇa

Aitareyabrāhmaṇa
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
Atharvaveda (Śaunaka)
AVŚ, 8, 5, 5.2 te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarair ajantu //
AVŚ, 8, 5, 6.2 te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarair ajantu //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 4.6 bṛhaspatipurohitā devasya savituḥ save /
Maitrāyaṇīsaṃhitā
MS, 3, 11, 8, 2.2 bṛhaspatipurohitā devasya savituḥ save /
Pañcaviṃśabrāhmaṇa
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
Mahābhārata
MBh, 1, 110, 23.2 āryā satyavatī bhīṣmaste ca rājapurohitāḥ //
MBh, 1, 117, 16.3 upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ //
MBh, 1, 118, 21.4 hayamedhāgninā sarve yājakāḥ sapurohitāḥ /
MBh, 1, 151, 25.36 śrutvā jatugṛhe vṛttaṃ brāhmaṇāḥ sapurohitāḥ /
MBh, 1, 159, 16.2 tasmin karmaṇi yoktavyā dāntātmānaḥ purohitāḥ //
MBh, 1, 159, 17.2 dharmātmānaḥ kṛtātmānaḥ syur nṛpāṇāṃ purohitāḥ //
MBh, 1, 199, 25.21 jāhnavīsalilaṃ śīghram ānayantāṃ purohitāḥ /
MBh, 2, 19, 20.2 paryagni kurvaṃśca nṛpaṃ dviradasthaṃ purohitāḥ //
MBh, 3, 180, 12.1 tatas te pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ /
MBh, 3, 283, 11.1 tato 'bhiṣiṣicuḥ prītyā dyumatsenaṃ purohitāḥ /
MBh, 5, 87, 19.2 upajahrur yathānyāyaṃ dhṛtarāṣṭrapurohitāḥ //
MBh, 6, 22, 7.1 purohitāḥ śatruvadhaṃ vadanto maharṣivṛddhāḥ śrutavanta eva /
MBh, 12, 75, 9.1 tvatto hi balinaḥ pūrve rājānaḥ sapurohitāḥ /
MBh, 12, 87, 16.1 satkṛtāśca prayatnena ācāryartvikpurohitāḥ /
MBh, 12, 146, 4.1 taṃ brāhmaṇāḥ sarva eva tatyajuḥ sapurohitāḥ /
MBh, 12, 160, 22.1 tasmin dharme sthitā devāḥ sahācāryapurohitāḥ /
MBh, 13, 33, 14.2 purohitā mahābhāgā brāhmaṇā vai narādhipa //
MBh, 13, 53, 65.1 tata enam upājagmur amātyāḥ sapurohitāḥ /
Manusmṛti
ManuS, 12, 46.1 rājānaḥ kṣatriyāś caiva rājñāṃ caiva purohitāḥ /
Rāmāyaṇa
Rām, Ay, 13, 1.2 upatasthur upasthānaṃ saharājapurohitāḥ //
Rām, Ay, 70, 23.1 kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca /
Rām, Ay, 85, 34.1 anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ /
Rām, Ay, 85, 37.1 ānupūrvyān niṣeduś ca sarve mantripurohitāḥ /
Viṣṇupurāṇa
ViPur, 1, 17, 48.3 purohitā mahātmānaḥ sāmnā saṃstūya vāgminaḥ //
ViPur, 1, 17, 49.1 purohitā ūcuḥ /
ViPur, 1, 18, 10.2 sakāśam āgamya tataḥ prahlādasya purohitāḥ /
ViPur, 1, 18, 11.1 purohitā ūcuḥ /
ViPur, 1, 18, 27.1 purohitā ūcuḥ /
ViPur, 1, 18, 30.2 ity uktās tena te kruddhā daityarājapurohitāḥ /
ViPur, 1, 18, 37.2 viṣṇur eva tathā sarve jīvantvete purohitāḥ //
ViPur, 1, 18, 42.1 purohitā ūcuḥ /
ViPur, 1, 18, 43.2 ityuktvā taṃ tato gatvā yathāvṛttaṃ purohitāḥ /
Garuḍapurāṇa
GarPur, 1, 111, 20.1 yasya putrāśca bhṛtyāśca mantriṇaśca purohitāḥ /