Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 11, 4.1 purām bhindur yuvā kavir amitaujā ajāyata /
ṚV, 1, 33, 13.1 abhi sidhmo ajigād asya śatrūn vi tigmena vṛṣabheṇā puro 'bhet /
ṚV, 1, 51, 5.2 tvam pipror nṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṃ dasyuhatyeṣv āvitha //
ṚV, 1, 51, 11.2 ugro yayiṃ nir apaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ //
ṚV, 1, 53, 7.1 yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṃ sam idaṃ haṃsy ojasā /
ṚV, 1, 53, 7.1 yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṃ sam idaṃ haṃsy ojasā /
ṚV, 1, 53, 8.2 tvaṃ śatā vaṅgṛdasyābhinat puro 'nānudaḥ pariṣūtā ṛjiśvanā //
ṚV, 1, 54, 6.2 tvaṃ ratham etaśaṃ kṛtvye dhane tvam puro navatiṃ dambhayo nava //
ṚV, 1, 58, 8.2 agne gṛṇantam aṃhasa uruṣyorjo napāt pūrbhir āyasībhiḥ //
ṚV, 1, 61, 5.2 vīraṃ dānaukasaṃ vandadhyai purāṃ gūrtaśravasaṃ darmāṇam //
ṚV, 1, 63, 2.2 yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ //
ṚV, 1, 63, 7.1 tvaṃ ha tyad indra sapta yudhyan puro vajrin purukutsāya dardaḥ /
ṚV, 1, 103, 3.1 sa jātūbharmā śraddadhāna ojaḥ puro vibhindann acarad vi dāsīḥ /
ṚV, 1, 103, 8.1 śuṣṇam pipruṃ kuyavaṃ vṛtram indra yadāvadhīr vi puraḥ śambarasya /
ṚV, 1, 112, 14.2 yābhiḥ pūrbhidye trasadasyum āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 130, 7.1 bhinat puro navatim indra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto /
ṚV, 1, 130, 10.1 sa no navyebhir vṛṣakarmann ukthaiḥ purāṃ dartaḥ pāyubhiḥ pāhi śagmaiḥ /
ṚV, 1, 131, 4.1 viduṣ ṭe asya vīryasya pūravaḥ puro yad indra śāradīr avātiraḥ sāsahāno avātiraḥ /
ṚV, 1, 149, 3.1 ā yaḥ puraṃ nārmiṇīm adīded atyaḥ kavir nabhanyo nārvā /
ṚV, 1, 166, 8.1 śatabhujibhis tam abhihruter aghāt pūrbhī rakṣatā maruto yam āvata /
ṚV, 1, 174, 2.1 dano viśa indra mṛdhravācaḥ sapta yat puraḥ śarma śāradīr dart /
ṚV, 1, 174, 8.2 bhinat puro na bhido adevīr nanamo vadhar adevasya pīyoḥ //
ṚV, 1, 189, 2.2 pūś ca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃ yoḥ //
ṚV, 2, 14, 6.1 adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ /
ṚV, 2, 19, 6.2 divodāsāya navatiṃ ca navendraḥ puro vy airacchambarasya //
ṚV, 2, 20, 8.2 prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt //
ṚV, 2, 35, 6.2 āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni //
ṚV, 3, 12, 6.1 indrāgnī navatim puro dāsapatnīr adhūnutam /
ṚV, 3, 15, 4.1 aṣāḍho agne vṛṣabho didīhi puro viśvāḥ saubhagā saṃjigīvān /
ṚV, 3, 45, 2.1 vṛtrakhādo valaṃrujaḥ purāṃ darmo apām ajaḥ /
ṚV, 3, 51, 2.2 vājasanim pūrbhidaṃ tūrṇim apturaṃ dhāmasācam abhiṣācaṃ svarvidam //
ṚV, 4, 16, 13.2 pañcāśat kṛṣṇā ni vapaḥ sahasrātkaṃ na puro jarimā vi dardaḥ //
ṚV, 4, 26, 3.1 aham puro mandasāno vy airaṃ nava sākaṃ navatīḥ śambarasya /
ṚV, 4, 27, 1.2 śatam mā pura āyasīr arakṣann adha śyeno javasā nir adīyam //
ṚV, 4, 30, 13.2 puro yad asya saṃpiṇak //
ṚV, 4, 30, 20.1 śatam aśmanmayīnām purām indro vy āsyat /
ṚV, 4, 32, 10.2 puro dāsīr abhītya //
ṚV, 5, 19, 2.2 ā dṛᄆhām puraṃ viviśuḥ //
ṚV, 5, 66, 4.1 adhā hi kāvyā yuvaṃ dakṣasya pūrbhir adbhutā /
ṚV, 6, 2, 7.2 raṇvaḥ purīva jūryaḥ sūnur na trayayāyyaḥ //
ṚV, 6, 16, 39.2 agne puro rurojitha //
ṚV, 6, 18, 5.2 hann acyutacyud dasmeṣayantam ṛṇoḥ puro vi duro asya viśvāḥ //
ṚV, 6, 18, 8.2 vṛṇak pipruṃ śambaraṃ śuṣṇam indraḥ purāṃ cyautnāya śayathāya nū cit //
ṚV, 6, 20, 3.2 rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnum āvat //
ṚV, 6, 20, 7.1 vi pipror ahimāyasya dṛᄆhāḥ puro vajriñchavasā na dardaḥ /
ṚV, 6, 20, 10.2 sapta yat puraḥ śarma śāradīr dard dhan dāsīḥ purukutsāya śikṣan //
ṚV, 6, 31, 4.1 tvaṃ śatāny ava śambarasya puro jaghanthāpratīni dasyoḥ /
ṚV, 6, 32, 3.2 puraḥ purohā sakhibhiḥ sakhīyan dṛᄆhā ruroja kavibhiḥ kaviḥ san //
ṚV, 6, 48, 8.2 śatam pūrbhir yaviṣṭha pāhy aṃhasaḥ sameddhāraṃ śataṃ himā stotṛbhyo ye ca dadati //
ṚV, 6, 73, 2.2 ghnan vṛtrāṇi vi puro dardarīti jayañchatrūṃr amitrān pṛtsu sāhan //
ṚV, 7, 3, 7.2 tebhir no agne amitair mahobhiḥ śatam pūrbhir āyasībhir ni pāhi //
ṚV, 7, 5, 3.2 vaiśvānara pūrave śośucānaḥ puro yad agne darayann adīdeḥ //
ṚV, 7, 15, 14.2 pūr bhavā śatabhujiḥ //
ṚV, 7, 16, 10.2 tāṁ aṃhasaḥ pipṛhi partṛbhiṣ ṭvaṃ śatam pūrbhir yaviṣṭhya //
ṚV, 7, 18, 13.1 vi sadyo viśvā dṛṃhitāny eṣām indraḥ puraḥ sahasā sapta dardaḥ /
ṚV, 7, 19, 5.1 tava cyautnāni vajrahasta tāni nava yat puro navatiṃ ca sadyaḥ /
ṚV, 7, 21, 4.2 indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinā jaghāna //
ṚV, 7, 26, 3.2 janīr iva patir ekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ //
ṚV, 7, 52, 1.1 ādityāso aditayaḥ syāma pūr devatrā vasavo martyatrā /
ṚV, 7, 95, 1.1 pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇam āyasī pūḥ /
ṚV, 7, 99, 5.1 indrāviṣṇū dṛṃhitāḥ śambarasya nava puro navatiṃ ca śnathiṣṭam /
ṚV, 8, 1, 8.2 yābhiḥ kāṇvasyopa barhir āsadaṃ yāsad vajrī bhinat puraḥ //
ṚV, 8, 1, 28.1 tvam puraṃ cariṣṇvaṃ vadhaiḥ śuṣṇasya sam piṇak /
ṚV, 8, 6, 23.1 ā na indra mahīm iṣam puraṃ na darṣi gomatīm /
ṚV, 8, 17, 14.2 drapso bhettā purāṃ śaśvatīnām indro munīnāṃ sakhā //
ṚV, 8, 80, 7.1 indra dṛhyasva pūr asi bhadrā ta eti niṣkṛtam /
ṚV, 8, 93, 2.1 nava yo navatim puro bibheda bāhvojasā /
ṚV, 8, 97, 14.1 tvam pura indra cikid enā vy ojasā śaviṣṭha śakra nāśayadhyai /
ṚV, 8, 98, 6.1 tvaṃ hi śaśvatīnām indra dartā purām asi /
ṚV, 8, 100, 8.1 manojavā ayamāna āyasīm atarat puram /
ṚV, 9, 48, 2.2 śatam puro rurukṣaṇim //
ṚV, 9, 61, 2.1 puraḥ sadya itthādhiye divodāsāya śambaram /
ṚV, 9, 88, 4.1 indro na yo mahā karmāṇi cakrir hantā vṛtrāṇām asi soma pūrbhit /
ṚV, 9, 107, 10.2 jano na puri camvor viśaddhariḥ sado vaneṣu dadhiṣe //
ṚV, 10, 46, 5.1 pra bhūr jayantam mahāṃ vipodhāṃ mūrā amūram purāṃ darmāṇam /
ṚV, 10, 87, 22.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
ṚV, 10, 89, 7.1 jaghāna vṛtraṃ svadhitir vaneva ruroja puro aradan na sindhūn /
ṚV, 10, 99, 7.2 sa nṛtamo nahuṣo 'smat sujātaḥ puro 'bhinad arhan dasyuhatye //
ṚV, 10, 99, 11.2 sutvā yad yajato dīdayad gīḥ pura iyāno abhi varpasā bhūt //
ṚV, 10, 101, 8.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam //