Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Kirātārjunīya

Aitareyabrāhmaṇa
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 64.2 anāvyādhāṃ devapurāṃ prapadya śivā syonā patiloke virāja //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 11.2 drapso bhettā purāṃ śaśvatīnām indro munīnāṃ sakhā svāhā //
Pañcaviṃśabrāhmaṇa
PB, 14, 12, 3.0 purāṃ bhindur yuvā kavir amitaujā ajāyatendro viśvasya karmaṇo dhartā vajrī puruṣṭuta iti dhṛtyā eva //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
Ṛgveda
ṚV, 1, 11, 4.1 purām bhindur yuvā kavir amitaujā ajāyata /
ṚV, 1, 61, 5.2 vīraṃ dānaukasaṃ vandadhyai purāṃ gūrtaśravasaṃ darmāṇam //
ṚV, 1, 130, 10.1 sa no navyebhir vṛṣakarmann ukthaiḥ purāṃ dartaḥ pāyubhiḥ pāhi śagmaiḥ /
ṚV, 3, 45, 2.1 vṛtrakhādo valaṃrujaḥ purāṃ darmo apām ajaḥ /
ṚV, 4, 30, 20.1 śatam aśmanmayīnām purām indro vy āsyat /
ṚV, 6, 18, 8.2 vṛṇak pipruṃ śambaraṃ śuṣṇam indraḥ purāṃ cyautnāya śayathāya nū cit //
ṚV, 6, 20, 3.2 rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnum āvat //
ṚV, 8, 17, 14.2 drapso bhettā purāṃ śaśvatīnām indro munīnāṃ sakhā //
ṚV, 8, 98, 6.1 tvaṃ hi śaśvatīnām indra dartā purām asi /
ṚV, 10, 46, 5.1 pra bhūr jayantam mahāṃ vipodhāṃ mūrā amūram purāṃ darmāṇam /
Kirātārjunīya
Kir, 5, 35.1 vyadhatta yasmin puram uccagopuraṃ purāṃ vijetur dhṛtaye dhanādhipaḥ /
Kir, 13, 17.2 racitas tisṛṇāṃ purāṃ vidhātuṃ vadham ātmeva bhayānakaḥ pareṣām //
Kir, 17, 32.2 hantā purāṃ bhūri pṛṣatkavarṣaṃ nirāsa naidāgha ivāmbu meghaḥ //
Kir, 18, 12.2 caraṇayoś caraṇānamitakṣitir nijagṛhe tisṛṇāṃ jayinaṃ purām //