Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Mahācīnatantra
Rasamañjarī
Rasārṇava
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 8, 8, 1.1 indro manthatu manthitā śakraḥ śūraḥ puraṃdaraḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 16, 5.1 svādhyāyenarṣīn pūjya somena ca puraṃdaram /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 6.2 vṛtrahaṇaṃ puraṃdaram //
MS, 3, 11, 1, 3.2 puraṃdaro gotrabhṛd vajrabāhur āyātu yajñam upa no juṣāṇaḥ //
Vaitānasūtra
VaitS, 2, 1, 14.6 vṛtrahaṇaṃ puraṃdaram /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 33.2 vṛtrahaṇaṃ puraṃdaram //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 2, 3.2 putra īdhe atharvaṇa iti vāgvai dadhyaṅṅātharvaṇaḥ sa enaṃ tata ainddha vṛtrahanam puraṃdaramiti pāpmā vai vṛtraḥ pāpmahanam puraṃdaramityetat //
ŚBM, 6, 4, 2, 3.2 putra īdhe atharvaṇa iti vāgvai dadhyaṅṅātharvaṇaḥ sa enaṃ tata ainddha vṛtrahanam puraṃdaramiti pāpmā vai vṛtraḥ pāpmahanam puraṃdaramityetat //
Ṛgveda
ṚV, 1, 102, 7.2 amātraṃ tvā dhiṣaṇā titviṣe mahy adhā vṛtrāṇi jighnase purandara //
ṚV, 1, 109, 8.1 purandarā śikṣataṃ vajrahastāsmāṁ indrāgnī avatam bhareṣu /
ṚV, 2, 20, 7.1 sa vṛtrahendraḥ kṛṣṇayonīḥ purandaro dāsīr airayad vi /
ṚV, 3, 54, 15.2 purandaro vṛtrahā dhṛṣṇuṣeṇaḥ saṃgṛbhyā na ā bharā bhūri paśvaḥ //
ṚV, 5, 30, 11.2 purandaraḥ papivāṁ indro asya punar gavām adadād usriyāṇām //
ṚV, 6, 16, 14.2 vṛtrahaṇam purandaram //
ṚV, 7, 6, 2.2 purandarasya gīrbhir ā vivāse 'gner vratāni pūrvyā mahāni //
ṚV, 8, 1, 7.2 alarṣi yudhma khajakṛt purandara pra gāyatrā agāsiṣuḥ //
ṚV, 8, 1, 8.1 prāsmai gāyatram arcata vāvātur yaḥ purandaraḥ /
ṚV, 8, 61, 8.2 ā purandaraṃ cakṛma vipravacasa indraṃ gāyanto 'vase //
ṚV, 8, 61, 10.1 ugrabāhur mrakṣakṛtvā purandaro yadi me śṛṇavaddhavam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 69.0 vācaṃyamapurandarau ca //
Buddhacarita
BCar, 4, 72.1 kāmaṃ paramiti jñātvā devo 'pi hi puraṃdaraḥ /
BCar, 9, 45.2 kāṣāyamutsṛjya vimuktalajjaḥ puraṃdarasyāpi puraṃ śrayeta //
BCar, 13, 37.2 tastambha bāhuḥ sagadastato 'sya puraṃdarasyeva purā savajraḥ //
Mahābhārata
MBh, 1, 2, 126.3 karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt /
MBh, 1, 2, 127.1 karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt /
MBh, 1, 21, 9.1 īśo hyasi payaḥ sraṣṭuṃ tvam analpaṃ puraṃdara /
MBh, 1, 27, 10.1 tāṃśca sarvān smayāviṣṭo vīryonmattaḥ puraṃdaraḥ /
MBh, 1, 27, 31.1 naitābhyāṃ bhavitā doṣaḥ sakāśāt te puraṃdara /
MBh, 1, 29, 22.1 dṛṣṭvā tad adbhutaṃ cāpi sahasrākṣaḥ puraṃdaraḥ /
MBh, 1, 30, 2.2 sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara /
MBh, 1, 48, 14.1 takṣakastu sa nāgendraḥ puraṃdaraniveśanam /
MBh, 1, 48, 15.2 agacchaccharaṇaṃ bhīta āgaskṛtvā puraṃdaram //
MBh, 1, 51, 11.9 puraṃdarastu taṃ yajñaṃ dṛṣṭvorubhayam āviśat /
MBh, 1, 54, 8.2 vṛtaṃ sadasyair bahubhir devair iva puraṃdaram //
MBh, 1, 65, 21.2 bhītaḥ puraṃdarastasmān menakām idam abravīt //
MBh, 1, 73, 2.2 kālaste vikramasyādya jahi śatrūn puraṃdara //
MBh, 1, 94, 24.1 divyam astraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram /
MBh, 1, 94, 38.1 pauravaḥ svapuraṃ gatvā puraṃdarapuropamam /
MBh, 1, 105, 2.4 tiṣṭhantaṃ rājasamitau puraṃdaram ivāparam /
MBh, 1, 105, 15.2 tam ekaṃ menire śūraṃ deveṣviva puraṃdaram //
MBh, 1, 125, 32.2 babhau yathā dānavasaṃkṣaye purā puraṃdaro devagaṇaiḥ samāvṛtaḥ //
MBh, 1, 137, 16.50 puraṃdarasamo jiṣṇuḥ kathaṃ kālavaśaṃ gataḥ /
MBh, 1, 212, 1.300 putraṃ pariṣvajya tadā prītim āpa puraṃdaraḥ /
MBh, 1, 213, 35.2 viveśa bhavanaṃ rājñaḥ puraṃdaragṛhopamam //
MBh, 1, 214, 18.2 gṛhair uccāvacair yuktaṃ puraṃdaragṛhopamam //
MBh, 1, 215, 15.2 upāsaṃgau ca me na staḥ pratiyoddhuṃ puraṃdaram /
MBh, 1, 217, 15.2 śaraṇaṃ devarājānaṃ sahasrākṣaṃ puraṃdaram //
MBh, 2, 2, 20.2 svāṃ purīṃ prayayau kṛṣṇaḥ puraṃdara ivāparaḥ //
MBh, 2, 11, 31.4 puraṃdaraśca devendro varuṇo dhanado yamaḥ /
MBh, 3, 27, 25.2 ajātaśatrum ānarcuḥ puraṃdaram ivarṣayaḥ //
MBh, 3, 38, 13.2 dīkṣito 'dyaiva gaccha tvaṃ draṣṭuṃ devaṃ puraṃdaram //
MBh, 3, 38, 15.1 nideśād dharmarājasya draṣṭuṃ devaṃ puraṃdaram /
MBh, 3, 45, 2.2 praveśayāmāsur atho puraṃdaraniveśanam //
MBh, 3, 45, 5.2 puraṃdaraniyogācca pañcābdam avasat sukhī //
MBh, 3, 45, 8.1 sakhāyaṃ pradadau cāsya citrasenaṃ puraṃdaraḥ /
MBh, 3, 45, 9.2 jagāma śakrabhavanaṃ puraṃdaradidṛkṣayā //
MBh, 3, 98, 5.2 puraṃdaraṃ puraskṛtya brahmāṇam upatasthire //
MBh, 3, 98, 24.2 tvaṣṭrā tathoktaḥ sa puraṃdaras tu vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt //
MBh, 3, 99, 8.1 tān dṛṣṭvā dravato bhītān sahasrākṣaḥ puraṃdaraḥ /
MBh, 3, 121, 1.2 nṛgeṇa yajamānena someneha puraṃdaraḥ /
MBh, 3, 124, 11.2 aśvināvapi devendra devau viddhi puraṃdara //
MBh, 3, 125, 7.2 sa manyur vyagamacchīghraṃ mumoca ca puraṃdaram //
MBh, 3, 142, 21.1 yasya bāhubale tulyaḥ prabhāve ca puraṃdaraḥ /
MBh, 3, 162, 5.1 pārthān abhyājagāmāśu devarājaḥ puraṃdaraḥ /
MBh, 3, 162, 8.1 dhanaṃjayaśca tejasvī praṇipatya puraṃdaram /
MBh, 3, 162, 11.2 uvāca vacanaṃ dhīmān devarājaḥ puraṃdaraḥ //
MBh, 3, 165, 18.1 tuṣṭuvur māṃ prasannās te yathā devaṃ puraṃdaram /
MBh, 3, 169, 27.2 puraṃdarapurāddhīdaṃ viśiṣṭam iti lakṣaye //
MBh, 3, 170, 64.1 tacchrutvā bhagavān prītaḥ sahasrākṣaḥ puraṃdaraḥ /
MBh, 3, 211, 3.2 uddhartukāmo matimān putro jajñe puraṃdaraḥ //
MBh, 3, 213, 4.1 vadhyamānaṃ balaṃ dṛṣṭvā bahuśas taiḥ puraṃdaraḥ /
MBh, 3, 213, 8.1 puraṃdaras tu tām āha mā bhair nāsti bhayaṃ tava /
MBh, 3, 221, 39.1 atha tad vidrutaṃ sainyaṃ dṛṣṭvā devaḥ puraṃdaraḥ /
MBh, 3, 221, 72.2 athābravīn mahāsenaṃ pariṣvajya puraṃdaraḥ //
MBh, 3, 284, 17.2 nidarśanaiś ca bahubhiḥ kuṇḍalepsuḥ puraṃdaraḥ //
MBh, 3, 285, 12.2 pratyākhyeyastvayā tāta kuṇḍalārthe puraṃdaraḥ //
MBh, 3, 285, 14.2 puraṃdarasya karṇa tvaṃ buddhim etām apānuda //
MBh, 3, 286, 13.2 abhyarthayethā deveśam amoghārthaṃ puraṃdaram //
MBh, 3, 290, 18.1 ete hi vibudhāḥ sarve puraṃdaramukhā divi /
MBh, 5, 8, 9.2 mene 'bhyadhikam ātmānam avamene puraṃdaram //
MBh, 5, 14, 11.2 stūyamānastato devaḥ śacīm āha puraṃdaraḥ //
MBh, 5, 17, 3.1 diṣṭyā ca nahuṣo bhraṣṭo devarājyāt puraṃdara /
MBh, 5, 49, 23.2 ajayad yaḥ purā vīro yudhyamānaṃ puraṃdaram //
MBh, 5, 58, 23.2 yo na kālaparīto vāpyapi sākṣāt puraṃdaraḥ //
MBh, 5, 89, 2.1 lakṣmyā paramayā yuktaṃ puraṃdaragṛhopamam /
MBh, 5, 102, 23.1 tataḥ puraṃdaraṃ viṣṇur uvāca bhuvaneśvaram /
MBh, 5, 102, 25.1 puraṃdaro 'tha saṃcintya vainateyaparākramam /
MBh, 5, 122, 55.2 yuddhe pratīpam āyāntam api sākṣāt puraṃdaraḥ //
MBh, 5, 176, 42.2 jahi bhīṣmaṃ mahābāho yathā vṛtraṃ puraṃdaraḥ //
MBh, 5, 186, 19.1 arjunaḥ pāṇḍavaśreṣṭhaḥ puraṃdarasuto balī /
MBh, 6, 80, 25.2 gautamasya vadhākāṅkṣī vṛtrasyeva puraṃdaraḥ //
MBh, 6, 91, 15.3 bhagadatto mahīpālaḥ puraṃdarasamo yudhi //
MBh, 6, 106, 45.1 śaraiḥ suniśitaiḥ pārthaṃ yathā vṛtraḥ puraṃdaram /
MBh, 7, 69, 28.1 api śakyo raṇe jetuṃ vajrahastaḥ puraṃdaraḥ /
MBh, 7, 77, 10.2 jahyenaṃ vai mahābāho yathā vṛtraṃ puraṃdaraḥ //
MBh, 7, 108, 22.1 śaktiṃ visṛjya rādheyaḥ puraṃdara ivāśanim /
MBh, 7, 110, 11.1 yo 'jayat samare karṇaṃ puraṃdara ivāsuram /
MBh, 7, 125, 4.2 na hyasya vidyate trātā sākṣād api puraṃdaraḥ //
MBh, 7, 128, 28.2 vṛtrahatyai yathā devāḥ parivavruḥ puraṃdaram //
MBh, 7, 132, 13.2 nicakhāna mahābāhuḥ puraṃdara ivāśanim //
MBh, 7, 133, 5.2 paritrātum iha prāpto yadi pārthaṃ puraṃdaraḥ /
MBh, 7, 166, 8.1 rāmasyānumataḥ śāstre puraṃdarasamo yudhi /
MBh, 7, 171, 31.2 icchato na hi te mucyet kruddhasyāpi puraṃdaraḥ //
MBh, 8, 5, 65.2 prāyacchad dviṣatāṃ hantrīṃ kuṇḍalābhyāṃ puraṃdaraḥ //
MBh, 8, 13, 23.1 athārjunaṃ sve parivārya sainikāḥ puraṃdaraṃ devagaṇā ivābruvan /
MBh, 8, 22, 13.1 puraṃdarasamaṃ yuddhe marudgaṇasamaṃ bale /
MBh, 8, 26, 49.1 hutāśanādityasamānatejasaṃ parākrame viṣṇupuraṃdaropamam /
MBh, 8, 43, 74.2 puraṃdarasame kruddhe nivṛtte bharatarṣabhe //
MBh, 8, 63, 65.2 puraṃdaradhanuḥprakhyā hastikakṣyā vyarājata //
MBh, 8, 66, 13.2 puraṃdarārthaṃ tapasā prayatnataḥ svayaṃ kṛtaṃ yad bhuvanasya sūnunā //
MBh, 8, 66, 49.2 asṛjaccharavarṣāṇi varṣāṇīva puraṃdaraḥ //
MBh, 9, 32, 48.2 nyāyato yudhyamānasya deveṣvapi puraṃdaraḥ //
MBh, 9, 61, 27.2 kastvad anyaḥ sahet sākṣād api vajrī puraṃdaraḥ //
MBh, 12, 49, 5.1 tam ugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ /
MBh, 12, 59, 89.1 bhagavān api tacchāstraṃ saṃcikṣepa puraṃdaraḥ /
MBh, 12, 91, 22.2 atha so 'nvatapat paścācchriyaṃ dṛṣṭvā puraṃdare //
MBh, 12, 104, 6.2 rājadharmavidhānajñaḥ pratyuvāca puraṃdaram //
MBh, 12, 104, 10.3 vaśaṃ copanayecchatrūnnihanyācca puraṃdara //
MBh, 12, 104, 22.2 yukto vivaram anvicched ahitānāṃ puraṃdara //
MBh, 12, 104, 35.2 sāmnā dānena bhedena daṇḍena ca puraṃdara //
MBh, 12, 104, 52.3 cacāra kāle vijayāya cārihā vaśaṃ ca śatrūn anayat puraṃdaraḥ //
MBh, 12, 124, 23.3 tatrāgamaya bhadraṃ te bhūya eva puraṃdara //
MBh, 12, 167, 11.1 rājadharmā tataḥ prāha praṇipatya puraṃdaram /
MBh, 12, 167, 11.2 yadi te 'nugrahakṛtā mayi buddhiḥ puraṃdara /
MBh, 12, 216, 28.1 tvaṃ tu prākṛtayā buddhyā puraṃdara vikatthase /
MBh, 12, 217, 26.1 purā sarvaṃ pravyathate mayi kruddhe puraṃdara /
MBh, 12, 218, 17.3 yo mām eko viṣahituṃ śaktaḥ kaścit puraṃdara //
MBh, 12, 218, 37.3 jagāma dakṣiṇām āśām udīcīṃ tu puraṃdaraḥ //
MBh, 12, 219, 2.2 bhavābhavajñaṃ bhūtānām ityuvāca puraṃdaraḥ //
MBh, 12, 220, 21.2 vajram udyamya tiṣṭhantaṃ paśyāmi tvāṃ puraṃdara //
MBh, 12, 220, 47.2 tvatto bahutarāścānye bhaviṣyanti puraṃdara //
MBh, 12, 258, 44.1 āśramaṃ mama samprāptastrilokeśaḥ puraṃdaraḥ /
MBh, 12, 271, 27.2 pitāmahaśca viṣṇuśca so 'śvinau sa puraṃdaraḥ //
MBh, 12, 329, 14.3 aśvinor grahapratiṣedhodyatavajrasya puraṃdarasya cyavanena stambhito bāhuḥ /
MBh, 13, 28, 26.1 etacchrutvā tu vacanaṃ tam uvāca puraṃdaraḥ /
MBh, 13, 30, 13.3 yathā mamākṣayā kīrtir bhaveccāpi puraṃdara //
MBh, 13, 40, 19.1 puraṃdaraṃ ca jānīte parastrīkāmacāriṇam /
MBh, 13, 40, 23.1 apramattena te bhāvyaṃ sadā prati puraṃdaram /
MBh, 13, 41, 15.2 puraṃdaraśca saṃtrasto babhūva vimanāstadā //
MBh, 13, 41, 18.1 sa taṃ ghoreṇa tapasā yuktaṃ dṛṣṭvā puraṃdaraḥ /
MBh, 13, 41, 20.1 ajitendriya pāpātman kāmātmaka puraṃdara /
MBh, 13, 57, 32.2 dadāti cānnaṃ vidhivacca yaśca sa lokam āpnoti puraṃdarasya //
MBh, 13, 61, 57.1 ratnopakīrṇāṃ vasudhāṃ yo dadāti puraṃdara /
MBh, 13, 61, 64.1 puṇyām ṛddharasāṃ bhūmiṃ yo dadāti puraṃdara /
MBh, 13, 61, 74.1 brāhmaṇeṣv ṛṇabhūtaṃ syāt pārthivasya puraṃdara /
MBh, 13, 61, 87.2 bhūmidānasya puṣpāṇi phalaṃ svargaḥ puraṃdara //
MBh, 13, 82, 31.2 varayasva varaṃ devi dātāsmīti puraṃdara //
MBh, 13, 95, 82.2 tato maharṣayaḥ prītāstathetyuktvā puraṃdaram /
MBh, 13, 135, 49.2 vāsudevo bṛhadbhānur ādidevaḥ puraṃdaraḥ //
MBh, 13, 138, 6.1 abhiśaptaśca bhagavān gautamena puraṃdaraḥ /
MBh, 14, 7, 20.1 yājyamānaṃ mayā hi tvāṃ bṛhaspatipuraṃdarau /
MBh, 14, 9, 32.1 vajraṃ gṛhītvā ca puraṃdara tvaṃ samprāhārṣīścyavanasyātighoram /
MBh, 14, 10, 5.2 tvaṃ caivaitad vettha puraṃdaraśca viśvedevā vasavaścāśvinau ca /
MBh, 14, 43, 10.2 kuberaḥ sarvayakṣāṇāṃ devatānāṃ puraṃdaraḥ /
MBh, 14, 54, 26.1 mayā tvadartham ukto hi vajrapāṇiḥ puraṃdaraḥ /
MBh, 14, 94, 13.2 na hi yajñe paśugaṇā vidhidṛṣṭāḥ puraṃdara //
MBh, 14, 95, 33.2 tathā kathayatām eva devarājaḥ puraṃdaraḥ /
MBh, 15, 26, 8.2 puraṃdarasya saṃsthānaṃ pratipede mahāmanāḥ //
MBh, 17, 3, 4.1 sukumārī sukhārhā ca rājaputrī puraṃdara /
MBh, 17, 3, 30.1 rājñas tu vacanaṃ śrutvā devarājaḥ puraṃdaraḥ /
Rāmāyaṇa
Rām, Bā, 25, 16.1 uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ /
Rām, Bā, 44, 27.1 nihatya ditiputrāṃs tu rājyaṃ prāpya puraṃdaraḥ /
Rām, Bā, 45, 17.1 tasyāḥ śarīravivaraṃ viveśa ca puraṃdaraḥ /
Rām, Bā, 46, 7.1 tasyās tadvacanaṃ śrutvā sahasrākṣaḥ puraṃdaraḥ /
Rām, Ay, 2, 9.2 puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ //
Rām, Ay, 36, 17.1 tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā /
Rām, Ay, 88, 2.2 bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ //
Rām, Ār, 29, 30.2 śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ //
Rām, Ār, 32, 16.2 atijīvet sa sarveṣu lokeṣv api puraṃdarāt //
Rām, Ki, 50, 14.2 vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ //
Rām, Ki, 52, 32.2 ihāsti no naiva bhayaṃ puraṃdarān na rāghavād vānararājato 'pi vā //
Rām, Ki, 53, 4.2 śuśrūṣamāṇaṃ tārasya śukrasyeva puraṃdaram //
Rām, Su, 22, 26.2 na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ //
Rām, Su, 29, 2.3 cakravartikule jātaḥ puraṃdarasamo bale //
Rām, Su, 35, 25.2 puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani //
Rām, Su, 49, 32.1 apakurvan hi rāmasya sākṣād api puraṃdaraḥ /
Rām, Su, 57, 9.2 ananyacittā rāme ca paulomīva puraṃdare //
Rām, Yu, 12, 22.2 vibhīṣaṇenāśu jagāma saṃgamaṃ patatrirājena yathā puraṃdaraḥ //
Rām, Yu, 44, 17.2 yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ //
Rām, Yu, 51, 40.2 nardatastīkṣṇadaṃṣṭrasya bibhīyācca puraṃdaraḥ //
Rām, Yu, 55, 123.2 cakarta rakṣo'dhipateḥ śirastadā yathaiva vṛtrasya purā puraṃdaraḥ //
Rām, Yu, 78, 4.2 vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ //
Rām, Yu, 80, 26.2 pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ //
Rām, Yu, 94, 7.1 kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ /
Rām, Yu, 95, 9.1 te śarāstam anāsādya puraṃdararathadhvajam /
Rām, Yu, 99, 3.2 kruddhasya pramukhe sthātuṃ trasyatyapi puraṃdaraḥ //
Rām, Yu, 111, 23.2 upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ //
Rām, Utt, 4, 31.2 cacāra sarvatra mahāmatiḥ khagaḥ khagaṃ puraṃ prāpya puraṃdaro yathā //
Rām, Utt, 11, 41.2 svalaṃkṛtair bhavanavarair vibhūṣitāṃ puraṃdarasyeva tadāmarāvatīm //
Rām, Utt, 25, 32.1 tato vijitya tridivaṃ vaśe sthāpya puraṃdaram /
Rām, Utt, 30, 22.2 sthānādhikatayā patnī mamaiṣeti puraṃdara //
Rām, Utt, 30, 32.1 na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara /
Rām, Utt, 55, 6.3 praviṣṭā rājabhavanaṃ puraṃdaragṛhopamam //
Rām, Utt, 76, 13.1 teṣāṃ cintayatāṃ tatra sahasrākṣaḥ puraṃdaraḥ /
Amarakośa
AKośa, 1, 51.1 vṛddhaśravāḥ sunāsīraḥ puruhūtaḥ puraṃdaraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 544.1 mahatas tapasaś cāsya vyathamānaḥ puraṃdaraḥ /
BKŚS, 19, 172.2 dṛṣṭam eva hi yuṣmābhir nṛpaś caiṣa puraṃdaraḥ //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 12.1 itare mantrisūnavaḥ purandarapurātithiṣu pitṛṣu yathāpūrvamanvatiṣṭhan //
DKCar, 2, 9, 31.0 evamavasthitāste rājavāhanapramukhāḥ sarve 'pi kumārā rājavāhanājñayā sarvamapi vasudhāvalayaṃ nyāyena paripālayantaḥ parasparamaikamatyena vartamānāḥ purandaraprabhṛtibhirapyatidurlabhāni rājyasukhānyanvabhūvan //
Harivaṃśa
HV, 6, 18.1 tataḥ punar devagaṇaiḥ puraṃdarapurogamaiḥ /
Kūrmapurāṇa
KūPur, 1, 11, 146.2 puṇyā puṣkariṇī bhoktrī purandarapuraḥsarā //
KūPur, 1, 16, 12.2 brahmaṇyo dhārmiko 'tyarthaṃ vijigye 'tha purandaram //
KūPur, 1, 16, 63.2 purandarāya trailokyaṃ dadau viṣṇururukramaḥ //
KūPur, 1, 21, 41.1 nṛpāṇāṃ daivataṃ viṣṇustathaiva ca purandaraḥ /
KūPur, 1, 23, 26.2 purīṃ jagāma viprendrāḥ purandarapuropamām //
KūPur, 1, 49, 24.2 purandarastathaivendro babhūva paravīrahā //
KūPur, 1, 49, 34.2 purandarāya trailokyaṃ dattaṃ nihatakaṇṭakam //
KūPur, 2, 26, 39.1 vibhūtikāmaḥ satataṃ pūjayed vai purandaram /
Liṅgapurāṇa
LiPur, 1, 98, 68.2 mahābuddhir mahāvīryo bhūtacārī purandaraḥ //
LiPur, 2, 10, 28.2 ājñayā tasya devasya devadevaḥ purandaraḥ //
Matsyapurāṇa
MPur, 27, 2.2 kālastvadvikramasyādya jahi śatrūnpuraṃdara //
MPur, 47, 98.1 evamuktastato viṣṇuṃ praviveśa puraṃdaraḥ /
MPur, 55, 32.1 idaṃ vasiṣṭhena purārjunena kṛtaṃ kubereṇa puraṃdareṇa /
MPur, 61, 11.2 tasmānna pāpamadyāvāṃ karavāva puraṃdara //
MPur, 96, 24.2 janmāntareṣvapi na putraviyogaduḥkhamāpnoti dhāma ca puraṃdaralokajuṣṭam //
MPur, 140, 2.1 sahasranayano devastataḥ śakraḥ puraṃdaraḥ /
MPur, 153, 96.1 tato vajrāstram akarotsahasrākṣaḥ puraṃdaraḥ /
MPur, 153, 124.2 vardhasvāśu mahāmāyāṃ puraṃdara ripuṃ prati //
MPur, 153, 152.2 puraṃdarasyāsanabandhutāṃ gato navārkabimbaṃ vapuṣā viḍambayan //
Nāṭyaśāstra
NāṭŚ, 3, 50.1 purandarāmarapate vajrapāṇe śatakrato /
Viṣṇupurāṇa
ViPur, 3, 1, 31.2 puraṃdarastathaivātra maitreya tridaśeśvaraḥ //
ViPur, 3, 1, 43.2 puraṃdarāya trailokyaṃ dattaṃ nihatakaṇṭakam //
ViPur, 5, 21, 16.3 dadau so 'pi sudharmākhyāṃ sabhāṃ vāyoḥ puraṃdaraḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 85.1 indro harirduścyavano 'cyutāgrajo vajrī viḍaujā maghavānpuraṃdaraḥ /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 8.2 puraṃ rājagṛhaṃ bhāti puraṃdarapuropamam //
Bhāgavatapurāṇa
BhāgPur, 4, 16, 24.2 ahārṣīdyasya hayaṃ purandaraḥ śatakratuścarame vartamāne //
Bhāratamañjarī
BhāMañj, 1, 64.1 tataḥ puraṃdaraṃ stutvā hayārūḍhaṃ dadarśa tam /
BhāMañj, 1, 70.1 vṛṣastridaśamātaṅgastadārūḍhaḥ puraṃdaraḥ /
BhāMañj, 1, 1136.2 tulyākṛtivayoveśāṃś caturo 'nyānpurandarān //
BhāMañj, 5, 83.1 nadīstrīvṛkṣaśaileṣu guruvākyātpuraṃdaraḥ /
BhāMañj, 13, 71.2 saṃjātakaruṇasteṣu pakṣirūpī puraṃdaraḥ //
BhāMañj, 13, 387.1 guruṇā kathitaṃ śrīmānniśamyaitatpuraṃdaraḥ /
BhāMañj, 14, 38.1 śrutvaitatkātaro 'sīti taṃ jagāda puraṃdaraḥ /
Garuḍapurāṇa
GarPur, 1, 51, 18.2 santānakāmaḥ satataṃ pūjayedvai purandaram //
Gītagovinda
GītGov, 2, 4.2 pracurapurandaradhanuranurañjitameduramudirasuveśam //
Mahācīnatantra
Mahācīnatantra, 7, 6.1 puraṃdaram purodhāya mantrayitvā suniścitam /
Mahācīnatantra, 7, 14.1 śrutvedam vacanam teṣām idam āha puraṃdaram /
Mahācīnatantra, 7, 16.1 etat sarvam maheśāya nivedaya puraṃdara /
Rasamañjarī
RMañj, 1, 2.1 indīvarī bhavati yacca caraṇāravindadvandve purandarapuraḥsaradevatānām /
RMañj, 9, 95.1 purandaradine māse varṣe gṛhṇāti bālakam /
Rasārṇava
RArṇ, 12, 264.2 valīpalitanirmukto bhogī caiva puraṃdaraḥ //
Haribhaktivilāsa
HBhVil, 1, 193.1 anena mantrarājena mahendratvaṃ purandaraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 136, 11.1 āgataṃ gautamaṃ dṛṣṭvā bhītabhītaḥ puraṃdaraḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 82.1 bhavatībhiśca yat kṣobham asmākaṃ sa puraṃdaraḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 95.1 yā ceyamurvaśī mattaḥ samudbhūtā puraṃdara tretāgnihetubhūteyaṃ evaṃ prāpya bhaviṣyati //
Sātvatatantra
SātT, 2, 67.1 kṛtvā puraṃdaraśriyaṃ balaye 'tidāsyan goptāṣṭame manuyuge viditānubhāvaḥ /