Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Rasārṇava
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 8, 8, 1.1 indro manthatu manthitā śakraḥ śūraḥ puraṃdaraḥ /
Maitrāyaṇīsaṃhitā
MS, 3, 11, 1, 3.2 puraṃdaro gotrabhṛd vajrabāhur āyātu yajñam upa no juṣāṇaḥ //
Ṛgveda
ṚV, 2, 20, 7.1 sa vṛtrahendraḥ kṛṣṇayonīḥ purandaro dāsīr airayad vi /
ṚV, 3, 54, 15.2 purandaro vṛtrahā dhṛṣṇuṣeṇaḥ saṃgṛbhyā na ā bharā bhūri paśvaḥ //
ṚV, 5, 30, 11.2 purandaraḥ papivāṁ indro asya punar gavām adadād usriyāṇām //
ṚV, 8, 1, 8.1 prāsmai gāyatram arcata vāvātur yaḥ purandaraḥ /
ṚV, 8, 61, 10.1 ugrabāhur mrakṣakṛtvā purandaro yadi me śṛṇavaddhavam /
Buddhacarita
BCar, 4, 72.1 kāmaṃ paramiti jñātvā devo 'pi hi puraṃdaraḥ /
Mahābhārata
MBh, 1, 27, 10.1 tāṃśca sarvān smayāviṣṭo vīryonmattaḥ puraṃdaraḥ /
MBh, 1, 29, 22.1 dṛṣṭvā tad adbhutaṃ cāpi sahasrākṣaḥ puraṃdaraḥ /
MBh, 1, 51, 11.9 puraṃdarastu taṃ yajñaṃ dṛṣṭvorubhayam āviśat /
MBh, 1, 65, 21.2 bhītaḥ puraṃdarastasmān menakām idam abravīt //
MBh, 1, 125, 32.2 babhau yathā dānavasaṃkṣaye purā puraṃdaro devagaṇaiḥ samāvṛtaḥ //
MBh, 1, 212, 1.300 putraṃ pariṣvajya tadā prītim āpa puraṃdaraḥ /
MBh, 2, 2, 20.2 svāṃ purīṃ prayayau kṛṣṇaḥ puraṃdara ivāparaḥ //
MBh, 2, 11, 31.4 puraṃdaraśca devendro varuṇo dhanado yamaḥ /
MBh, 3, 45, 8.1 sakhāyaṃ pradadau cāsya citrasenaṃ puraṃdaraḥ /
MBh, 3, 98, 24.2 tvaṣṭrā tathoktaḥ sa puraṃdaras tu vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt //
MBh, 3, 99, 8.1 tān dṛṣṭvā dravato bhītān sahasrākṣaḥ puraṃdaraḥ /
MBh, 3, 121, 1.2 nṛgeṇa yajamānena someneha puraṃdaraḥ /
MBh, 3, 142, 21.1 yasya bāhubale tulyaḥ prabhāve ca puraṃdaraḥ /
MBh, 3, 162, 5.1 pārthān abhyājagāmāśu devarājaḥ puraṃdaraḥ /
MBh, 3, 162, 11.2 uvāca vacanaṃ dhīmān devarājaḥ puraṃdaraḥ //
MBh, 3, 170, 64.1 tacchrutvā bhagavān prītaḥ sahasrākṣaḥ puraṃdaraḥ /
MBh, 3, 211, 3.2 uddhartukāmo matimān putro jajñe puraṃdaraḥ //
MBh, 3, 213, 4.1 vadhyamānaṃ balaṃ dṛṣṭvā bahuśas taiḥ puraṃdaraḥ /
MBh, 3, 213, 8.1 puraṃdaras tu tām āha mā bhair nāsti bhayaṃ tava /
MBh, 3, 221, 39.1 atha tad vidrutaṃ sainyaṃ dṛṣṭvā devaḥ puraṃdaraḥ /
MBh, 3, 221, 72.2 athābravīn mahāsenaṃ pariṣvajya puraṃdaraḥ //
MBh, 3, 284, 17.2 nidarśanaiś ca bahubhiḥ kuṇḍalepsuḥ puraṃdaraḥ //
MBh, 3, 285, 12.2 pratyākhyeyastvayā tāta kuṇḍalārthe puraṃdaraḥ //
MBh, 5, 14, 11.2 stūyamānastato devaḥ śacīm āha puraṃdaraḥ //
MBh, 5, 58, 23.2 yo na kālaparīto vāpyapi sākṣāt puraṃdaraḥ //
MBh, 5, 102, 25.1 puraṃdaro 'tha saṃcintya vainateyaparākramam /
MBh, 5, 122, 55.2 yuddhe pratīpam āyāntam api sākṣāt puraṃdaraḥ //
MBh, 5, 176, 42.2 jahi bhīṣmaṃ mahābāho yathā vṛtraṃ puraṃdaraḥ //
MBh, 6, 80, 25.2 gautamasya vadhākāṅkṣī vṛtrasyeva puraṃdaraḥ //
MBh, 7, 69, 28.1 api śakyo raṇe jetuṃ vajrahastaḥ puraṃdaraḥ /
MBh, 7, 77, 10.2 jahyenaṃ vai mahābāho yathā vṛtraṃ puraṃdaraḥ //
MBh, 7, 108, 22.1 śaktiṃ visṛjya rādheyaḥ puraṃdara ivāśanim /
MBh, 7, 110, 11.1 yo 'jayat samare karṇaṃ puraṃdara ivāsuram /
MBh, 7, 125, 4.2 na hyasya vidyate trātā sākṣād api puraṃdaraḥ //
MBh, 7, 132, 13.2 nicakhāna mahābāhuḥ puraṃdara ivāśanim //
MBh, 7, 133, 5.2 paritrātum iha prāpto yadi pārthaṃ puraṃdaraḥ /
MBh, 7, 171, 31.2 icchato na hi te mucyet kruddhasyāpi puraṃdaraḥ //
MBh, 8, 5, 65.2 prāyacchad dviṣatāṃ hantrīṃ kuṇḍalābhyāṃ puraṃdaraḥ //
MBh, 8, 66, 49.2 asṛjaccharavarṣāṇi varṣāṇīva puraṃdaraḥ //
MBh, 9, 32, 48.2 nyāyato yudhyamānasya deveṣvapi puraṃdaraḥ //
MBh, 9, 61, 27.2 kastvad anyaḥ sahet sākṣād api vajrī puraṃdaraḥ //
MBh, 12, 49, 5.1 tam ugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ /
MBh, 12, 59, 89.1 bhagavān api tacchāstraṃ saṃcikṣepa puraṃdaraḥ /
MBh, 12, 104, 52.3 cacāra kāle vijayāya cārihā vaśaṃ ca śatrūn anayat puraṃdaraḥ //
MBh, 12, 218, 37.3 jagāma dakṣiṇām āśām udīcīṃ tu puraṃdaraḥ //
MBh, 12, 219, 2.2 bhavābhavajñaṃ bhūtānām ityuvāca puraṃdaraḥ //
MBh, 12, 258, 44.1 āśramaṃ mama samprāptastrilokeśaḥ puraṃdaraḥ /
MBh, 12, 271, 27.2 pitāmahaśca viṣṇuśca so 'śvinau sa puraṃdaraḥ //
MBh, 13, 28, 26.1 etacchrutvā tu vacanaṃ tam uvāca puraṃdaraḥ /
MBh, 13, 41, 15.2 puraṃdaraśca saṃtrasto babhūva vimanāstadā //
MBh, 13, 41, 18.1 sa taṃ ghoreṇa tapasā yuktaṃ dṛṣṭvā puraṃdaraḥ /
MBh, 13, 135, 49.2 vāsudevo bṛhadbhānur ādidevaḥ puraṃdaraḥ //
MBh, 13, 138, 6.1 abhiśaptaśca bhagavān gautamena puraṃdaraḥ /
MBh, 14, 10, 5.2 tvaṃ caivaitad vettha puraṃdaraśca viśvedevā vasavaścāśvinau ca /
MBh, 14, 43, 10.2 kuberaḥ sarvayakṣāṇāṃ devatānāṃ puraṃdaraḥ /
MBh, 14, 54, 26.1 mayā tvadartham ukto hi vajrapāṇiḥ puraṃdaraḥ /
MBh, 14, 95, 33.2 tathā kathayatām eva devarājaḥ puraṃdaraḥ /
MBh, 17, 3, 30.1 rājñas tu vacanaṃ śrutvā devarājaḥ puraṃdaraḥ /
Rāmāyaṇa
Rām, Bā, 25, 16.1 uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ /
Rām, Bā, 44, 27.1 nihatya ditiputrāṃs tu rājyaṃ prāpya puraṃdaraḥ /
Rām, Bā, 45, 17.1 tasyāḥ śarīravivaraṃ viveśa ca puraṃdaraḥ /
Rām, Bā, 46, 7.1 tasyās tadvacanaṃ śrutvā sahasrākṣaḥ puraṃdaraḥ /
Rām, Ay, 88, 2.2 bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ //
Rām, Ār, 29, 30.2 śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ //
Rām, Ki, 50, 14.2 vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ //
Rām, Su, 22, 26.2 na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ //
Rām, Su, 49, 32.1 apakurvan hi rāmasya sākṣād api puraṃdaraḥ /
Rām, Yu, 12, 22.2 vibhīṣaṇenāśu jagāma saṃgamaṃ patatrirājena yathā puraṃdaraḥ //
Rām, Yu, 44, 17.2 yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ //
Rām, Yu, 51, 40.2 nardatastīkṣṇadaṃṣṭrasya bibhīyācca puraṃdaraḥ //
Rām, Yu, 55, 123.2 cakarta rakṣo'dhipateḥ śirastadā yathaiva vṛtrasya purā puraṃdaraḥ //
Rām, Yu, 78, 4.2 vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ //
Rām, Yu, 80, 26.2 pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ //
Rām, Yu, 99, 3.2 kruddhasya pramukhe sthātuṃ trasyatyapi puraṃdaraḥ //
Rām, Yu, 111, 23.2 upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ //
Rām, Utt, 4, 31.2 cacāra sarvatra mahāmatiḥ khagaḥ khagaṃ puraṃ prāpya puraṃdaro yathā //
Rām, Utt, 76, 13.1 teṣāṃ cintayatāṃ tatra sahasrākṣaḥ puraṃdaraḥ /
Amarakośa
AKośa, 1, 51.1 vṛddhaśravāḥ sunāsīraḥ puruhūtaḥ puraṃdaraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 544.1 mahatas tapasaś cāsya vyathamānaḥ puraṃdaraḥ /
BKŚS, 19, 172.2 dṛṣṭam eva hi yuṣmābhir nṛpaś caiṣa puraṃdaraḥ //
Kūrmapurāṇa
KūPur, 1, 21, 41.1 nṛpāṇāṃ daivataṃ viṣṇustathaiva ca purandaraḥ /
KūPur, 1, 49, 24.2 purandarastathaivendro babhūva paravīrahā //
Liṅgapurāṇa
LiPur, 1, 98, 68.2 mahābuddhir mahāvīryo bhūtacārī purandaraḥ //
LiPur, 2, 10, 28.2 ājñayā tasya devasya devadevaḥ purandaraḥ //
Matsyapurāṇa
MPur, 47, 98.1 evamuktastato viṣṇuṃ praviveśa puraṃdaraḥ /
MPur, 140, 2.1 sahasranayano devastataḥ śakraḥ puraṃdaraḥ /
MPur, 153, 96.1 tato vajrāstram akarotsahasrākṣaḥ puraṃdaraḥ /
Viṣṇupurāṇa
ViPur, 3, 1, 31.2 puraṃdarastathaivātra maitreya tridaśeśvaraḥ //
ViPur, 5, 21, 16.3 dadau so 'pi sudharmākhyāṃ sabhāṃ vāyoḥ puraṃdaraḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 85.1 indro harirduścyavano 'cyutāgrajo vajrī viḍaujā maghavānpuraṃdaraḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 16, 24.2 ahārṣīdyasya hayaṃ purandaraḥ śatakratuścarame vartamāne //
Bhāratamañjarī
BhāMañj, 1, 70.1 vṛṣastridaśamātaṅgastadārūḍhaḥ puraṃdaraḥ /
BhāMañj, 5, 83.1 nadīstrīvṛkṣaśaileṣu guruvākyātpuraṃdaraḥ /
BhāMañj, 13, 71.2 saṃjātakaruṇasteṣu pakṣirūpī puraṃdaraḥ //
BhāMañj, 13, 387.1 guruṇā kathitaṃ śrīmānniśamyaitatpuraṃdaraḥ /
BhāMañj, 14, 38.1 śrutvaitatkātaro 'sīti taṃ jagāda puraṃdaraḥ /
Rasārṇava
RArṇ, 12, 264.2 valīpalitanirmukto bhogī caiva puraṃdaraḥ //
Haribhaktivilāsa
HBhVil, 1, 193.1 anena mantrarājena mahendratvaṃ purandaraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 136, 11.1 āgataṃ gautamaṃ dṛṣṭvā bhītabhītaḥ puraṃdaraḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 82.1 bhavatībhiśca yat kṣobham asmākaṃ sa puraṃdaraḥ /