Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Liṅgapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 10.1 sutas te soma upa yāhi yajñaṃ matsvā madaṃ puruvāraṃ maghāya /
AĀ, 5, 2, 3, 7.0 puruhūtaṃ puruṣṭutam iti śeṣaḥ //
Aitareyabrāhmaṇa
AB, 5, 17, 3.0 abhi tyam meṣam puruhūtam ṛgmiyam iti sūktaṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 21, 1.0 saṃ ca tve jagmur gira indra pūrvīr iti sūktaṃ gatavan navame 'hani navamasyāhno rūpam //
AB, 6, 24, 3.0 yaḥ kakubho nidhāraya iti maitrāvaruṇaḥ pūrvīṣṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyam bharāṇām ity achāvākaḥ //
Atharvaveda (Paippalāda)
AVP, 4, 12, 6.2 kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji //
AVP, 5, 3, 1.1 ud apaptad asau sūryaḥ purudṛṣṭo adṛṣṭahā /
AVP, 5, 4, 7.1 uruvyacā no mahiṣaḥ śarma yacchād asmin vāje puruhūtaḥ purukṣuḥ /
AVP, 5, 4, 11.2 huvema śakraṃ puruhūtam indraṃ svasti no maghavān pātv indraḥ //
AVP, 12, 16, 2.2 śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu //
Atharvaveda (Śaunaka)
AVŚ, 4, 21, 1.2 prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ //
AVŚ, 4, 21, 1.2 prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ //
AVŚ, 4, 31, 6.2 kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji //
AVŚ, 5, 1, 2.1 ā yo dharmāṇi prathamaḥ sasāda tato vapūṃṣi kṛṇuṣe purūṇi /
AVŚ, 5, 2, 7.1 stuṣva varṣman puruvartmānaṃ sam ṛbhvāṇam inatamam āptam āptyānām /
AVŚ, 5, 3, 8.1 uruvyacā no mahiṣaḥ śarma yacchatv asmin have puruhūtaḥ purukṣu /
AVŚ, 6, 49, 3.2 ni yan niyanti uparasya niṣkṛtiṃ purū reto dadhire sūryaśritaḥ //
AVŚ, 7, 21, 1.2 sa pūrvyo nūtanam āvivāsat taṃ vartanir anu vāvṛta ekam it puru //
AVŚ, 7, 72, 3.2 mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ //
AVŚ, 7, 73, 1.2 vayaṃ hi vāṃ purudamāso aśvinā havāmahe sadhamādeṣu kāravaḥ //
AVŚ, 9, 10, 19.2 tripād brahma pururūpaṃ vi taṣṭhe tena jīvanti pradiśaś catasraḥ //
AVŚ, 18, 1, 1.1 o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ puru cid arṇavaṃ jaganvān /
AVŚ, 18, 1, 17.1 trīṇi chandāṃsi kavayo vi yetire pururūpaṃ darśataṃ viśvacakṣaṇam /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 16.1 brahmajyotir brahmapatnīṣu garbhaṃ yam ādadhāt pururūpaṃ jayantam /
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 6.5 taṃ mā hiraṇyavarcasaṃ puruṣu priyaṃ kuru svāhā /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 19.3 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 44, 1.2 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti //
JUB, 1, 44, 4.1 indro māyābhiḥ pururūpa īyata iti /
JUB, 1, 44, 4.2 māyābhir hy eṣa etat pururūpa īyate //
Jaiminīyabrāhmaṇa
JB, 1, 226, 6.3 purūtamaṃ purūṇām īśānaṃ vāryāṇām /
Kāṭhakasaṃhitā
KS, 13, 10, 13.0 purudasmavad iti //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 6, 3.1 sam indra rāyā sam iṣā rabhemahi saṃ vājaiḥ puruścandrair abhidyubhiḥ /
MS, 2, 4, 4, 23.0 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ //
MS, 2, 7, 7, 6.2 purīṣyaḥ purupriyo agne tvaṃ tarā mṛdhaḥ //
MS, 2, 13, 7, 8.2 saparyavaḥ purupriyaṃ mitraṃ na kṣetrasādhasam //
MS, 2, 13, 7, 9.2 śociṣkeśaṃ purupriyāgne havyāya voḍhave //
MS, 2, 13, 11, 3.2 yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho //
MS, 3, 11, 1, 9.1 tvaṣṭā dadhad indrāya śuṣmam apāko 'ciṣṭur yaśase purūṇi /
Pañcaviṃśabrāhmaṇa
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
PB, 12, 9, 3.0 tavāhaṃ soma rarāṇa sakhya indo dive dive purūṇi babhro ni caranti māmava paridhīṃr ati tāṁ ihīti //
Taittirīyasaṃhitā
TS, 1, 3, 14, 1.6 yuvā kaviḥ puruniṣṭhaḥ //
TS, 1, 3, 14, 4.1 vaso puruspṛhaṃ rayim /
TS, 1, 3, 14, 4.3 yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūny agnir anuyāti bharvan /
TS, 2, 2, 12, 4.1 naryā purūṇi /
Vaitānasūtra
VaitS, 3, 14, 1.3 yat te grāvṇā cichiduḥ soma rājan priyāṇy aṅgā sukṛtā purūṇi /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 30.1 purudasmo viṣurūpa indur antar mahimānam ānañja dhīraḥ /
VSM, 11, 72.2 purīṣyaḥ purupriyo 'gne tvaṃ tarā mṛdhaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 11.1 yā te agne yajñiyā tanūs tayehy ārohātmātmānam acchā vasūni kṛṇvann asme naryā purūṇi /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 23.1 etenāgne brahmaṇā vāvṛdhasva brahma ca te jātavedo namaś ca purūṇy agne purudhā tvāyā sacitra citraṃ citayantam asme agnir īśe bṛhataḥ kṣatriyasyārcāmi te sumatim ghoṣy arvāg iti /
ĀśvŚS, 4, 13, 7.15 agne vājasyeti tisraḥ puru tvā tvām agna īḍiṣvā hīty auṣṇiham /
ĀśvŚS, 9, 7, 36.0 ṛtasya hi śurudhaḥ santi pūrvīr iti sūktamukhīye satyena camasān bhakṣayanti //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 12.1 purudasmo viṣurūpa induriti /
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 13, 1, 8, 7.0 tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre pururūpāya svāheti tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpairevainam udyacchati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 8.1 purupaśuviṭkulāmbarīṣabahuyājinām anyatamasmād agnim indhīta //
Ṛgveda
ṚV, 1, 3, 1.2 purubhujā canasyatam //
ṚV, 1, 3, 2.1 aśvinā purudaṃsasā narā śavīrayā dhiyā /
ṚV, 1, 5, 2.1 purūtamam purūṇām īśānaṃ vāryāṇām /
ṚV, 1, 10, 5.1 uktham indrāya śaṃsyaṃ vardhanam puruniṣṣidhe /
ṚV, 1, 11, 3.1 pūrvīr indrasya rātayo na vi dasyanty ūtayaḥ /
ṚV, 1, 12, 2.2 havyavāham purupriyam //
ṚV, 1, 27, 11.1 sa no mahāṁ animāno dhūmaketuḥ puruścandraḥ /
ṚV, 1, 36, 1.1 pra vo yahvam purūṇāṃ viśāṃ devayatīnām /
ṚV, 1, 44, 3.1 adyā dūtaṃ vṛṇīmahe vasum agnim purupriyam /
ṚV, 1, 44, 7.2 sa ā vaha puruhūta pracetaso 'gne devāṁ iha dravat //
ṚV, 1, 45, 6.2 śociṣkeśam purupriyāgne havyāya voḍhave //
ṚV, 1, 53, 3.1 śacīva indra purukṛd dyumattama taved idam abhitaś cekite vasu /
ṚV, 1, 53, 5.1 sam indra rāyā sam iṣā rabhemahi saṃ vājebhiḥ puruścandrair abhidyubhiḥ /
ṚV, 1, 56, 1.1 eṣa pra pūrvīr ava tasya camriṣo 'tyo na yoṣām ud ayaṃsta bhurvaṇiḥ /
ṚV, 1, 59, 4.2 svarvate satyaśuṣmāya pūrvīr vaiśvānarāya nṛtamāya yahvīḥ //
ṚV, 1, 62, 10.2 purū sahasrā janayo na patnīr duvasyanti svasāro ahrayāṇam //
ṚV, 1, 63, 2.2 yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ //
ṚV, 1, 70, 1.1 vanema pūrvīr aryo manīṣā agniḥ suśoko viśvāny aśyāḥ //
ṚV, 1, 70, 7.1 vardhān yam pūrvīḥ kṣapo virūpā sthātuś ca ratham ṛtapravītam //
ṚV, 1, 72, 1.1 ni kāvyā vedhasaḥ śaśvatas kar haste dadhāno naryā purūṇi /
ṚV, 1, 73, 2.2 purupraśasto amatir na satya ātmeva śevo didhiṣāyyo bhūt //
ṚV, 1, 81, 7.2 saṃ gṛbhāya purū śatobhayāhastyā vasu śiśīhi rāya ā bhara //
ṚV, 1, 84, 12.2 vratāny asya saścire purūṇi pūrvacittaye vasvīr anu svarājyam //
ṚV, 1, 86, 6.1 pūrvībhir hi dadāśima śaradbhir maruto vayam /
ṚV, 1, 96, 4.1 sa mātariśvā puruvārapuṣṭir vidad gātuṃ tanayāya svarvit /
ṚV, 1, 100, 6.2 asminn ahan satpatiḥ puruhūto marutvān no bhavatv indra ūtī //
ṚV, 1, 116, 13.1 ajohavīn nāsatyā karā vām mahe yāman purubhujā purandhiḥ /
ṚV, 1, 116, 14.2 uto kavim purubhujā yuvaṃ ha kṛpamāṇam akṛṇutaṃ vicakṣe //
ṚV, 1, 117, 9.1 purū varpāṃsy aśvinā dadhānā ni pedava ūhathur āśum aśvam /
ṚV, 1, 119, 1.1 ā vāṃ ratham purumāyam manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve /
ṚV, 1, 119, 10.1 yuvam pedave puruvāram aśvinā spṛdhāṃ śvetaṃ tarutāraṃ duvasyathaḥ /
ṚV, 1, 127, 3.1 sa hi purū cid ojasā virukmatā dīdyāno bhavati druhantaraḥ paraśur na druhantaraḥ /
ṚV, 1, 127, 4.2 pra yaḥ purūṇi gāhate takṣad vaneva śociṣā /
ṚV, 1, 139, 10.1 hotā yakṣad vanino vanta vāryam bṛhaspatir yajati vena ukṣabhiḥ puruvārebhir ukṣabhiḥ /
ṚV, 1, 139, 10.3 adhārayad ararindāni sukratuḥ purū sadmāni sukratuḥ //
ṚV, 1, 142, 10.1 tan nas turīpam adbhutam puru vāram puru tmanā /
ṚV, 1, 142, 10.1 tan nas turīpam adbhutam puru vāram puru tmanā /
ṚV, 1, 144, 4.2 divā na naktam palito yuvājani purū carann ajaro mānuṣā yugā //
ṚV, 1, 145, 3.2 purupraiṣas taturir yajñasādhano 'cchidrotiḥ śiśur ādatta saṃ rabhaḥ //
ṚV, 1, 148, 4.1 purūṇi dasmo ni riṇāti jambhair ād rocate vana ā vibhāvā /
ṚV, 1, 150, 1.1 puru tvā dāśvān voce 'rir agne tava svid ā /
ṚV, 1, 158, 1.1 vasū rudrā purumantū vṛdhantā daśasyataṃ no vṛṣaṇāv abhiṣṭau /
ṚV, 1, 166, 3.2 ukṣanty asmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ //
ṚV, 1, 166, 13.1 tad vo jāmitvam marutaḥ pare yuge purū yacchaṃsam amṛtāsa āvata /
ṚV, 1, 168, 5.2 dhanvacyuta iṣāṃ na yāmani purupraiṣā ahanyo naitaśaḥ //
ṚV, 1, 174, 8.1 sanā tā ta indra navyā āguḥ saho nabho 'viraṇāya pūrvīḥ /
ṚV, 1, 179, 1.1 pūrvīr ahaṃ śaradaḥ śaśramāṇā doṣā vastor uṣaso jarayantīḥ /
ṚV, 1, 181, 6.1 pra vāṃ śaradvān vṛṣabho na niṣṣāṭ pūrvīr iṣaś carati madhva iṣṇan /
ṚV, 1, 191, 9.1 ud apaptad asau sūryaḥ puru viśvāni jūrvan /
ṚV, 2, 2, 2.2 diva ived aratir mānuṣā yugā kṣapo bhāsi puruvāra saṃyataḥ //
ṚV, 2, 2, 9.2 duhānā dhenur vṛjaneṣu kārave tmanā śatinam pururūpam iṣaṇi //
ṚV, 2, 2, 12.2 vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ //
ṚV, 2, 10, 3.1 uttānāyām ajanayan suṣūtam bhuvad agniḥ purupeśāsu garbhaḥ /
ṚV, 2, 11, 2.1 sṛjo mahīr indra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ /
ṚV, 2, 13, 8.2 ūrjayantyā apariviṣṭam āsyam utaivādya purukṛt sāsy ukthyaḥ //
ṚV, 2, 14, 6.1 adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ /
ṚV, 2, 16, 3.2 na te vajram anv aśnoti kaścana yad āśubhiḥ patasi yojanā puru //
ṚV, 2, 19, 4.1 so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram /
ṚV, 2, 25, 5.1 tasmā id viśve dhunayanta sindhavo 'cchidrā śarma dadhire purūṇi /
ṚV, 2, 27, 7.2 bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ //
ṚV, 2, 28, 3.1 tava syāma puruvīrasya śarmann uruśaṃsasya varuṇa praṇetaḥ /
ṚV, 2, 33, 9.1 sthirebhir aṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ /
ṚV, 2, 40, 4.2 tāv asmabhyam puruvāram purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhim asme //
ṚV, 3, 1, 10.1 pituś ca garbhaṃ janituś ca babhre pūrvīr eko adhayat pīpyānāḥ /
ṚV, 3, 1, 11.1 urau mahāṁ anibādhe vavardhāpo agniṃ yaśasaḥ saṃ hi pūrvīḥ /
ṚV, 3, 3, 4.2 ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ //
ṚV, 3, 3, 6.1 agnir devebhir manuṣaś ca jantubhis tanvāno yajñam purupeśasaṃ dhiyā /
ṚV, 3, 4, 5.2 nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ //
ṚV, 3, 5, 2.2 pūrvīr ṛtasya saṃdṛśaś cakānaḥ saṃ dūto adyaud uṣaso viroke //
ṚV, 3, 6, 7.1 divaś cid ā te rucayanta rokā uṣo vibhātīr anu bhāsi pūrvīḥ /
ṚV, 3, 7, 9.1 vṛṣāyante mahe atyāya pūrvīr vṛṣṇe citrāya raśmayaḥ suyāmāḥ /
ṚV, 3, 14, 6.1 tvaddhi putra sahaso vi pūrvīr devasya yanty ūtayo vi vājāḥ /
ṚV, 3, 15, 3.1 tvaṃ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsv agne aruṣo vi bhāhi /
ṚV, 3, 15, 5.1 acchidrā śarma jaritaḥ purūṇi devāṁ acchā dīdyānaḥ sumedhāḥ /
ṚV, 3, 18, 1.2 purudruho hi kṣitayo janānām prati pratīcīr dahatād arātīḥ //
ṚV, 3, 20, 2.1 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ /
ṚV, 3, 20, 3.2 yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho //
ṚV, 3, 25, 3.2 kṣayan vājaiḥ puruścandro namobhiḥ //
ṚV, 3, 30, 13.2 viśve jānanti mahinā yad āgād indrasya karma sukṛtā purūṇi //
ṚV, 3, 30, 18.1 svastaye vājibhiś ca praṇetaḥ saṃ yan mahīr iṣa āsatsi pūrvīḥ /
ṚV, 3, 31, 14.1 mahy ā te sakhyaṃ vaśmi śaktīr ā vṛtraghne niyuto yanti pūrvīḥ /
ṚV, 3, 31, 15.1 mahi kṣetram puru ścandraṃ vividvān ād it sakhibhyaś carathaṃ sam airat /
ṚV, 3, 32, 8.1 indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve /
ṚV, 3, 34, 5.1 indras tujo barhaṇā ā viveśa nṛvad dadhāno naryā purūṇi /
ṚV, 3, 34, 6.1 maho mahāni panayanty asyendrasya karma sukṛtā purūṇi /
ṚV, 3, 35, 7.2 tadokase puruśākāya vṛṣṇe marutvate tubhyaṃ rātā havīṃṣi //
ṚV, 3, 36, 5.2 indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ //
ṚV, 3, 36, 8.1 hradā iva kukṣayaḥ somadhānāḥ sam ī vivyāca savanā purūṇi /
ṚV, 3, 38, 5.1 asūta pūrvo vṛṣabho jyāyān imā asya śurudhaḥ santi pūrvīḥ /
ṚV, 3, 38, 6.1 trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṃsi /
ṚV, 3, 43, 2.1 ā yāhi pūrvīr ati carṣaṇīr āṃ arya āśiṣa upa no haribhyām /
ṚV, 3, 51, 4.2 saṃ sahase purumāyo jihīte namo asya pradiva eka īśe //
ṚV, 3, 51, 5.1 pūrvīr asya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti /
ṚV, 3, 51, 5.1 pūrvīr asya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti /
ṚV, 3, 54, 14.1 viṣṇuṃ stomāsaḥ purudasmam arkā bhagasyeva kāriṇo yāmani gman /
ṚV, 3, 54, 14.2 urukramaḥ kakuho yasya pūrvīr na mardhanti yuvatayo janitrīḥ //
ṚV, 3, 55, 14.1 padyā vaste pururūpā vapūṃṣy ūrdhvā tasthau tryaviṃ rerihāṇā /
ṚV, 3, 58, 5.1 tiraḥ purū cid aśvinā rajāṃsy āṅgūṣo vām maghavānā janeṣu /
ṚV, 4, 2, 20.2 ucchocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi //
ṚV, 4, 5, 15.2 ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut //
ṚV, 4, 16, 16.1 tam id va indraṃ suhavaṃ huvema yas tā cakāra naryā purūṇi /
ṚV, 4, 16, 19.2 dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ //
ṚV, 4, 17, 11.1 sam indro gā ajayat saṃ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ /
ṚV, 4, 18, 4.1 kiṃ sa ṛdhak kṛṇavad yaṃ sahasram māso jabhāra śaradaś ca pūrvīḥ /
ṚV, 4, 19, 8.1 pūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṃ jaghanvāṁ asṛjad vi sindhūn /
ṚV, 4, 20, 9.2 puru dāśuṣe vicayiṣṭho aṃho 'thā dadhāti draviṇaṃ jaritre //
ṚV, 4, 21, 1.2 vāvṛdhānas taviṣīr yasya pūrvīr dyaur na kṣatram abhibhūti puṣyāt //
ṚV, 4, 21, 5.2 ṛñjasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā //
ṚV, 4, 22, 4.1 viśvā rodhāṃsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ /
ṚV, 4, 23, 3.2 kā asya pūrvīr upamātayo ha kathainam āhuḥ papuriṃ jaritre //
ṚV, 4, 23, 8.1 ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti /
ṚV, 4, 23, 9.1 ṛtasya dṛᄆhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi /
ṚV, 4, 28, 3.2 durge duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt //
ṚV, 4, 29, 1.2 tiraś cid aryaḥ savanā purūṇy āṅgūṣebhir gṛṇānaḥ satyarādhāḥ //
ṚV, 4, 31, 8.2 purū cin maṃhase vasu //
ṚV, 4, 37, 8.2 sam aśvaṃ carṣaṇibhya ā puru śasta maghattaye //
ṚV, 4, 38, 2.1 uta vājinam puruniṣṣidhvānaṃ dadhikrām u dadathur viśvakṛṣṭim /
ṚV, 4, 39, 2.1 mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ /
ṚV, 4, 44, 4.1 hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam /
ṚV, 4, 44, 6.1 nū no rayim puruvīram bṛhantaṃ dasrā mimāthām ubhayeṣv asme /
ṚV, 4, 55, 9.1 uṣo maghony ā vaha sūnṛte vāryā puru /
ṚV, 5, 1, 6.2 yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ //
ṚV, 5, 2, 2.2 pūrvīr hi garbhaḥ śarado vavardhāpaśyaṃ jātaṃ yad asūta mātā //
ṚV, 5, 2, 4.1 kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam /
ṚV, 5, 3, 4.1 tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṃ sapanta /
ṚV, 5, 8, 1.2 puruścandraṃ yajataṃ viśvadhāyasaṃ damūnasaṃ gṛhapatiṃ vareṇyam //
ṚV, 5, 8, 2.2 bṛhatketum pururūpaṃ dhanaspṛtaṃ suśarmāṇaṃ svavasaṃ jaradviṣam //
ṚV, 5, 8, 5.1 tvam agne pururūpo viśe viśe vayo dadhāsi pratnathā puruṣṭuta /
ṚV, 5, 8, 5.2 purūṇy annā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe //
ṚV, 5, 9, 4.2 purū yo dagdhāsi vanāgne paśur na yavase //
ṚV, 5, 12, 2.1 ṛtaṃ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ /
ṚV, 5, 18, 1.1 prātar agniḥ purupriyo viśa stavetātithiḥ /
ṚV, 5, 23, 3.2 hotāraṃ sadmasu priyaṃ vyanti vāryā puru //
ṚV, 5, 27, 3.2 yo me giras tuvijātasya pūrvīr yuktenābhi tryaruṇo gṛṇāti //
ṚV, 5, 33, 4.1 purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan /
ṚV, 5, 34, 7.2 durge cana dhriyate viśva ā puru jano yo asya taviṣīm acukrudhat //
ṚV, 5, 35, 6.2 ugram pūrvīṣu pūrvyaṃ havante vājasātaye //
ṚV, 5, 37, 3.2 āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte //
ṚV, 5, 39, 4.2 indram upa praśastaye pūrvībhir jujuṣe giraḥ //
ṚV, 5, 49, 1.2 ā vāṃ narā purubhujā vavṛtyāṃ dive dive cid aśvinā sakhīyan //
ṚV, 5, 57, 5.1 purudrapsā añjimantaḥ sudānavas tveṣasaṃdṛśo anavabhrarādhasaḥ /
ṚV, 5, 61, 16.1 te no vasūni kāmyā puruścandrā riśādasaḥ /
ṚV, 5, 73, 1.2 yad vā purū purubhujā yad antarikṣa ā gatam //
ṚV, 5, 73, 1.2 yad vā purū purubhujā yad antarikṣa ā gatam //
ṚV, 5, 73, 2.1 iha tyā purubhūtamā purū daṃsāṃsi bibhratā /
ṚV, 5, 73, 2.1 iha tyā purubhūtamā purū daṃsāṃsi bibhratā /
ṚV, 5, 74, 7.1 ko vām adya purūṇām ā vavne martyānām /
ṚV, 5, 74, 8.2 purū cid asmayus tira āṅgūṣo martyeṣv ā //
ṚV, 6, 1, 12.2 pūrvīr iṣo bṛhatīr āreaghā asme bhadrā sauśravasāni santu //
ṚV, 6, 1, 13.1 purūṇy agne purudhā tvāyā vasūni rājan vasutā te aśyām /
ṚV, 6, 1, 13.2 purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve //
ṚV, 6, 1, 13.2 purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve //
ṚV, 6, 5, 1.2 ya invati draviṇāni pracetā viśvavārāṇi puruvāro adhruk //
ṚV, 6, 6, 2.2 yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūny agnir anuyāti bharvan //
ṚV, 6, 6, 7.2 candraṃ rayim puruvīram bṛhantaṃ candra candrābhir gṛṇate yuvasva //
ṚV, 6, 10, 5.1 nū naś citram puruvājābhir ūtī agne rayim maghavadbhyaś ca dhehi /
ṚV, 6, 15, 7.2 vipraṃ hotāram puruvāram adruhaṃ kaviṃ sumnair īmahe jātavedasam //
ṚV, 6, 16, 5.1 tvam imā vāryā puru divodāsāya sunvate /
ṚV, 6, 16, 19.1 āgnir agāmi bhārato vṛtrahā purucetanaḥ /
ṚV, 6, 18, 9.2 dhiṣva vajraṃ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ //
ṚV, 6, 18, 12.2 nāsya śatrur na pratimānam asti na pratiṣṭhiḥ purumāyasya sahyoḥ //
ṚV, 6, 18, 13.2 purū sahasrā ni śiśā abhi kṣām ut tūrvayāṇaṃ dhṛṣatā ninetha //
ṚV, 6, 21, 2.2 yasya divam ati mahnā pṛthivyāḥ purumāyasya ririce mahitvam //
ṚV, 6, 21, 5.1 idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ /
ṚV, 6, 21, 10.1 ima u tvā puruśāka prayajyo jaritāro abhy arcanty arkaiḥ /
ṚV, 6, 22, 1.2 yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān //
ṚV, 6, 22, 3.1 tam īmaha indram asya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ /
ṚV, 6, 24, 3.2 vṛkṣasya nu te puruhūta vayā vy ūtayo ruruhur indra pūrvīḥ //
ṚV, 6, 24, 4.1 śacīvatas te puruśāka śākā gavām iva srutayaḥ saṃcaraṇīḥ /
ṚV, 6, 28, 1.2 prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ //
ṚV, 6, 28, 1.2 prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ //
ṚV, 6, 29, 6.2 evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn //
ṚV, 6, 32, 4.2 puruvīrābhir vṛṣabha kṣitīnām ā girvaṇaḥ suvitāya pra yāhi //
ṚV, 6, 34, 1.1 saṃ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ /
ṚV, 6, 34, 2.1 puruhūto yaḥ purugūrta ṛbhvāṁ ekaḥ purupraśasto asti yajñaiḥ /
ṚV, 6, 34, 2.1 puruhūto yaḥ purugūrta ṛbhvāṁ ekaḥ purupraśasto asti yajñaiḥ /
ṚV, 6, 34, 2.1 puruhūto yaḥ purugūrta ṛbhvāṁ ekaḥ purupraśasto asti yajñaiḥ /
ṚV, 6, 36, 4.1 sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ /
ṚV, 6, 39, 4.1 ayaṃ rocayad aruco rucāno 'yaṃ vāsayad vy ṛtena pūrvīḥ /
ṚV, 6, 39, 5.1 nū gṛṇāno gṛṇate pratna rājann iṣaḥ pinva vasudeyāya pūrvīḥ /
ṚV, 6, 44, 9.1 dyumattamaṃ dakṣaṃ dhehy asme sedhā janānām pūrvīr arātīḥ /
ṚV, 6, 44, 11.2 pūrvīṣ ṭa indra niṣṣidho janeṣu jahy asuṣvīn pra vṛhāpṛṇataḥ //
ṚV, 6, 44, 14.1 asya made puru varpāṃsi vidvān indro vṛtrāṇy apratī jaghāna /
ṚV, 6, 45, 3.1 mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ /
ṚV, 6, 45, 29.1 purūtamam purūṇāṃ stotṝṇāṃ vivāci /
ṚV, 6, 47, 2.2 purūṇi yaś cyautnā śambarasya vi navatiṃ nava ca dehyo han //
ṚV, 6, 47, 14.2 urū na rādhaḥ savanā purūṇy apo gā vajrin yuvase sam indūn //
ṚV, 6, 47, 17.2 anānubhūtīr avadhūnvānaḥ pūrvīr indraḥ śaradas tartarīti //
ṚV, 6, 47, 18.2 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśa //
ṚV, 6, 49, 15.1 nu no rayiṃ rathyaṃ carṣaṇiprām puruvīram maha ṛtasya gopām /
ṚV, 6, 62, 2.2 purū varāṃsy amitā mimānāpo dhanvāny ati yātho ajrān //
ṚV, 6, 62, 5.1 tā valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse /
ṚV, 6, 63, 1.1 kva tyā valgū puruhūtādya dūto na stomo 'vidan namasvān /
ṚV, 6, 63, 5.1 adhi śriye duhitā sūryasya rathaṃ tasthau purubhujā śatotim /
ṚV, 6, 63, 7.2 pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ //
ṚV, 6, 63, 8.1 puru hi vām purubhujā deṣṇaṃ dhenuṃ na iṣam pinvatam asakrām /
ṚV, 6, 63, 8.1 puru hi vām purubhujā deṣṇaṃ dhenuṃ na iṣam pinvatam asakrām /
ṚV, 6, 63, 10.2 bharadvājāya vīra nū gire dād dhatā rakṣāṃsi purudaṃsasā syuḥ //
ṚV, 6, 72, 3.2 prārṇāṃsy airayataṃ nadīnām ā samudrāṇi paprathuḥ purūṇi //
ṚV, 7, 2, 5.2 pūrvī śiśuṃ na mātarā rihāṇe sam agruvo na samaneṣv añjan //
ṚV, 7, 2, 6.2 barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām //
ṚV, 7, 9, 2.1 sa sukratur yo vi duraḥ paṇīnām punāno arkam purubhojasaṃ naḥ /
ṚV, 7, 19, 6.2 vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam //
ṚV, 7, 21, 3.1 tvam indra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ /
ṚV, 7, 26, 4.2 mithastura ūtayo yasya pūrvīr asme bhadrāṇi saścata priyāṇi //
ṚV, 7, 31, 10.2 viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ //
ṚV, 7, 32, 13.2 pūrvīś cana prasitayas taranti taṃ ya indre karmaṇā bhuvat //
ṚV, 7, 35, 2.2 śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu //
ṚV, 7, 45, 1.2 haste dadhāno naryā purūṇi niveśayañca prasuvañca bhūma //
ṚV, 7, 48, 3.1 te ciddhi pūrvīr abhi santi śāsā viśvāṁ arya uparatāti vanvan /
ṚV, 7, 53, 3.1 uto hi vāṃ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse /
ṚV, 7, 62, 1.1 ut sūryo bṛhad arcīṃṣy aśret puru viśvā janima mānuṣāṇām /
ṚV, 7, 67, 3.2 pūrvībhir yātam pathyābhir arvāk svarvidā vasumatā rathena //
ṚV, 7, 70, 4.2 purūṇi ratnā dadhatau ny asme anu pūrvāṇi cakhyathur yugāni //
ṚV, 7, 70, 5.1 śuśruvāṃsā cid aśvinā purūṇy abhi brahmāṇi cakṣāthe ṛṣīṇām /
ṚV, 7, 72, 1.1 ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam /
ṚV, 7, 75, 8.1 nū no gomad vīravad dhehi ratnam uṣo aśvāvat purubhojo asme /
ṚV, 7, 81, 3.2 yā vahasi puru spārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ //
ṚV, 7, 91, 2.1 uśantā dūtā na dabhāya gopā māsaś ca pāthaḥ śaradaś ca pūrvīḥ /
ṚV, 7, 97, 7.2 bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṃ kariṣṭhaḥ //
ṚV, 7, 100, 2.2 parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ //
ṚV, 8, 1, 4.2 upa kramasva pururūpam ā bhara vājaṃ nediṣṭham ūtaye //
ṚV, 8, 1, 22.1 śevāre vāryā puru devo martāya dāśuṣe /
ṚV, 8, 2, 9.1 śucir asi puruniṣṭhāḥ kṣīrair madhyata āśīrtaḥ /
ṚV, 8, 2, 32.1 hantā vṛtraṃ dakṣiṇenendraḥ purū puruhūtaḥ /
ṚV, 8, 2, 32.1 hantā vṛtraṃ dakṣiṇenendraḥ purū puruhūtaḥ /
ṚV, 8, 2, 38.1 gāthaśravasaṃ satpatiṃ śravaskāmam purutmānam /
ṚV, 8, 4, 1.2 simā purū nṛṣūto asy ānave 'si praśardha turvaśe //
ṚV, 8, 4, 15.2 sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana //
ṚV, 8, 5, 4.1 purupriyā ṇa ūtaye purumandrā purūvasū /
ṚV, 8, 5, 4.1 purupriyā ṇa ūtaye purumandrā purūvasū /
ṚV, 8, 5, 31.1 ā vahethe parākāt pūrvīr aśnantāv aśvinā /
ṚV, 8, 5, 32.2 puruścandrā nāsatyā //
ṚV, 8, 8, 12.1 purumandrā purūvasū manotarā rayīṇām /
ṚV, 8, 8, 17.1 ā no gantaṃ riśādasemaṃ stomam purubhujā /
ṚV, 8, 9, 5.1 yad apsu yad vanaspatau yad oṣadhīṣu purudaṃsasā kṛtam /
ṚV, 8, 10, 6.1 yad antarikṣe patathaḥ purubhujā yad veme rodasī anu /
ṚV, 8, 12, 10.2 saparyantī purupriyā mimīta it //
ṚV, 8, 12, 14.2 purupraśastam ūtaya ṛtasya yat //
ṚV, 8, 12, 21.1 mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ /
ṚV, 8, 16, 7.1 indro brahmendra ṛṣir indraḥ purū puruhūtaḥ /
ṚV, 8, 18, 4.2 smat sūribhiḥ purupriye suśarmabhiḥ //
ṚV, 8, 22, 3.1 iha tyā purubhūtamā devā namobhir aśvinā /
ṚV, 8, 22, 12.2 iṣā maṃhiṣṭhā purubhūtamā narā yābhiḥ kriviṃ vāvṛdhus tābhir ā gatam //
ṚV, 8, 22, 16.2 ārāttāc cid bhūtam asme avase pūrvībhiḥ purubhojasā //
ṚV, 8, 22, 16.2 ārāttāc cid bhūtam asme avase pūrvībhiḥ purubhojasā //
ṚV, 8, 23, 27.1 vaṃsvā no vāryā puru vaṃsva rāyaḥ puruspṛhaḥ /
ṚV, 8, 25, 16.1 ayam eka itthā purūru caṣṭe vi viśpatiḥ /
ṚV, 8, 26, 3.2 pūrvīr iṣa iṣayantāv ati kṣapaḥ //
ṚV, 8, 31, 14.2 saparyantaḥ purupriyam mitraṃ na kṣetrasādhasam //
ṚV, 8, 39, 7.2 sa mudā kāvyā puru viśvam bhūmeva puṣyati devo deveṣu yajñiyo nabhantām anyake same //
ṚV, 8, 40, 9.1 pūrvīṣ ṭa indropamātayaḥ pūrvīr uta praśastayaḥ sūno hinvasya harivaḥ /
ṚV, 8, 40, 9.1 pūrvīṣ ṭa indropamātayaḥ pūrvīr uta praśastayaḥ sūno hinvasya harivaḥ /
ṚV, 8, 41, 5.2 sa kaviḥ kāvyā puru rūpaṃ dyaur iva puṣyati nabhantām anyake same //
ṚV, 8, 43, 31.1 agnim mandram purupriyaṃ śīram pāvakaśociṣam /
ṚV, 8, 44, 26.1 yuvānaṃ viśpatiṃ kaviṃ viśvādam puruvepasam /
ṚV, 8, 45, 21.1 stotram indrāya gāyata purunṛmṇāya satvane /
ṚV, 8, 49, 2.2 girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ //
ṚV, 8, 52, 9.2 pūrvīr ṛtasya bṛhatīr anūṣata stotur medhā asṛkṣata //
ṚV, 8, 60, 14.2 sa tvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru //
ṚV, 8, 60, 18.2 iṣaṇyayā naḥ pururūpam ā bhara vājaṃ nediṣṭham ūtaye //
ṚV, 8, 61, 6.1 pauro aśvasya purukṛd gavām asy utso deva hiraṇyayaḥ /
ṚV, 8, 61, 8.1 tvam purū sahasrāṇi śatāni ca yūthā dānāya maṃhase /
ṚV, 8, 62, 2.2 pūrvīr ati pra vāvṛdhe viśvā jātāny ojasā bhadrā indrasya rātayaḥ //
ṚV, 8, 66, 4.1 nikhātaṃ cid yaḥ purusaṃbhṛtaṃ vasūd id vapati dāśuṣe /
ṚV, 8, 66, 12.1 pūrvīś ciddhi tve tuvikūrminn āśaso havanta indrotayaḥ /
ṚV, 8, 71, 6.1 tvaṃ rayim puruvīram agne dāśuṣe martāya /
ṚV, 8, 71, 10.2 acchā yajñāso namasā purūvasum purupraśastam ūtaye //
ṚV, 8, 74, 1.1 viśo viśo vo atithiṃ vājayantaḥ purupriyam /
ṚV, 8, 78, 3.1 uta naḥ karṇaśobhanā purūṇi dhṛṣṇav ā bhara /
ṚV, 8, 83, 3.1 ati no viṣpitā puru naubhir apo na parṣatha /
ṚV, 8, 86, 3.1 yuvaṃ hi ṣmā purubhujemam edhatuṃ viṣṇāpve dadathur vasyaiṣṭaye /
ṚV, 8, 87, 6.2 tā valgū dasrā purudaṃsasā dhiyāśvinā śruṣṭy ā gatam //
ṚV, 8, 88, 2.1 dyukṣaṃ sudānuṃ taviṣībhir āvṛtaṃ giriṃ na purubhojasam /
ṚV, 8, 92, 9.1 śikṣā ṇa indra rāya ā puru vidvāṁ ṛcīṣama /
ṚV, 8, 95, 6.2 purūṇy asya pauṃsyā siṣāsanto vanāmahe //
ṚV, 8, 96, 10.2 girvāhase gira indrāya pūrvīr dhehi tanve kuvid aṅga vedat //
ṚV, 8, 96, 21.2 kṛṇvann apāṃsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ //
ṚV, 8, 100, 6.2 pārāvataṃ yat purusaṃbhṛtaṃ vasv apāvṛṇoḥ śarabhāya ṛṣibandhave //
ṚV, 8, 103, 12.1 mā no hṛṇītām atithir vasur agniḥ purupraśasta eṣaḥ /
ṚV, 9, 3, 10.1 eṣa u sya puruvrato jajñāno janayann iṣaḥ /
ṚV, 9, 15, 2.1 eṣa purū dhiyāyate bṛhate devatātaye /
ṚV, 9, 52, 4.1 ni śuṣmam indav eṣām puruhūta janānām /
ṚV, 9, 62, 2.1 vighnanto duritā puru sugā tokāya vājinaḥ /
ṚV, 9, 62, 12.2 puruścandram puruspṛham //
ṚV, 9, 64, 27.1 punāna indav eṣām puruhūta janānām /
ṚV, 9, 78, 2.2 pūrvīr hi te srutayaḥ santi yātave sahasram aśvā harayaś camūṣadaḥ //
ṚV, 9, 85, 11.1 nāke suparṇam upapaptivāṃsaṃ giro venānām akṛpanta pūrvīḥ /
ṚV, 9, 87, 6.1 pari hi ṣmā puruhūto janānāṃ viśvāsarad bhojanā pūyamānaḥ /
ṚV, 9, 87, 9.2 pūrvīr iṣo bṛhatīr jīradāno śikṣā śacīvas tava tā upaṣṭut //
ṚV, 9, 88, 2.1 sa īṃ ratho na bhūriṣāᄆ ayoji mahaḥ purūṇi sātaye vasūni /
ṚV, 9, 89, 5.2 tā īm arṣanti namasā punānās tā īṃ viśvataḥ pari ṣanti pūrvīḥ //
ṚV, 9, 89, 7.2 śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma //
ṚV, 9, 91, 5.2 ye duḥṣahāso vanuṣā bṛhantas tāṃs te aśyāma purukṛt purukṣo //
ṚV, 9, 93, 2.1 sam mātṛbhir na śiśur vāvaśāno vṛṣā dadhanve puruvāro adbhiḥ /
ṚV, 9, 94, 3.2 deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ //
ṚV, 9, 96, 24.2 harir ānītaḥ puruvāro apsv acikradat kalaśe devayūnām //
ṚV, 9, 97, 52.2 bradhnaś cid atra vāto na jūtaḥ purumedhaś cit takave naraṃ dāt //
ṚV, 9, 107, 19.2 purūṇi babhro ni caranti mām ava paridhīṃr ati tāṁ ihi //
ṚV, 10, 10, 1.1 o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ purū cid arṇavaṃ jaganvān /
ṚV, 10, 23, 5.1 yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna /
ṚV, 10, 28, 6.2 purū sahasrā ni śiśāmi sākam aśatruṃ hi mā janitā jajāna //
ṚV, 10, 29, 1.2 yasyed indraḥ purudineṣu hotā nṛṇāṃ naryo nṛtamaḥ kṣapāvān //
ṚV, 10, 29, 5.2 giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ //
ṚV, 10, 29, 6.1 mātre nu te sumite indra pūrvī dyaur majmanā pṛthivī kāvyena /
ṚV, 10, 29, 8.1 vy ānaḍ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ /
ṚV, 10, 31, 7.2 saṃtasthāne ajare itaūtī ahāni pūrvīr uṣaso jaranta //
ṚV, 10, 41, 1.1 samānam u tyam puruhūtam ukthyaṃ rathaṃ tricakraṃ savanā ganigmatam /
ṚV, 10, 44, 7.2 itthā ye prāg upare santi dāvane purūṇi yatra vayunāni bhojanā //
ṚV, 10, 46, 10.2 sa yāmann agne stuvate vayo dhāḥ pra devayan yaśasaḥ saṃ hi pūrvīḥ //
ṚV, 10, 48, 4.2 purū sahasrā ni śiśāmi dāśuṣe yan mā somāsa ukthino amandiṣuḥ //
ṚV, 10, 61, 13.1 tad in nv asya pariṣadvāno agman purū sadanto nārṣadam bibhitsan /
ṚV, 10, 61, 13.2 vi śuṣṇasya saṃgrathitam anarvā vidat puruprajātasya guhā yat //
ṚV, 10, 64, 5.2 atūrtapanthāḥ pururatho aryamā saptahotā viṣurūpeṣu janmasu //
ṚV, 10, 64, 14.2 ubhe bibhṛta ubhayam bharīmabhiḥ purū retāṃsi pitṛbhiś ca siñcataḥ //
ṚV, 10, 66, 7.1 agnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upa bruve /
ṚV, 10, 68, 12.1 idam akarma namo abhriyāya yaḥ pūrvīr anv ā nonavīti /
ṚV, 10, 73, 2.1 druho niṣattā pṛśanī cid evaiḥ purū śaṃsena vāvṛdhuṣ ṭa indram /
ṚV, 10, 74, 4.2 sakṛtsvaṃ ye puruputrām mahīṃ sahasradhārām bṛhatīṃ dudukṣan //
ṚV, 10, 80, 2.2 agnir ekaṃ codayat samatsv agnir vṛtrāṇi dayate purūṇi //
ṚV, 10, 84, 6.2 kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji //
ṚV, 10, 89, 16.1 purūṇi hi tvā savanā janānām brahmāṇi mandan gṛṇatām ṛṣīṇām /
ṚV, 10, 94, 5.2 nyaṅ ni yanty uparasya niṣkṛtam purū reto dadhire sūryaśvitaḥ //
ṚV, 10, 96, 6.2 purūṇy asmai savanāni haryata indrāya somā harayo dadhanvire //
ṚV, 10, 98, 9.1 tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve /
ṚV, 10, 98, 10.2 tebhir vardhasva tanvaḥ śūra pūrvīr divo no vṛṣṭim iṣito rirīhi //
ṚV, 10, 104, 5.1 praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururuco janāsaḥ /
ṚV, 10, 111, 4.2 purūṇi cin ni tatānā rajāṃsi dādhāra yo dharuṇaṃ satyatātā //
ṚV, 10, 111, 10.2 astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ //
ṚV, 10, 113, 10.1 tvam purūṇy ā bharā svaśvyā yebhir maṃsai nivacanāni śaṃsan /
ṚV, 10, 120, 6.1 stuṣeyyam puruvarpasam ṛbhvam inatamam āptyam āptyānām /
ṚV, 10, 120, 7.2 ā mātarā sthāpayase jigatnū ata inoṣi karvarā purūṇi //
ṚV, 10, 124, 3.1 paśyann anyasyā atithiṃ vayāyā ṛtasya dhāma vi mime purūṇi /
ṚV, 10, 128, 8.1 uruvyacā no mahiṣaḥ śarma yaṃsad asmin have puruhūtaḥ purukṣuḥ /
ṚV, 10, 128, 8.1 uruvyacā no mahiṣaḥ śarma yaṃsad asmin have puruhūtaḥ purukṣuḥ /
ṚV, 10, 167, 1.2 tvaṃ rayim puruvīrām u nas kṛdhi tvaṃ tapaḥ paritapyājayaḥ svaḥ //
ṚV, 10, 179, 3.2 mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 5, 8.2 sa dhatte ratnaṃ dyumad indravantam puruspṛhaṃ pṛtanājyaṃ suvīram //
ṚVKh, 1, 7, 3.2 vi svā mandrā pururejamānā yuvāyatī havate vām manīṣā //
ṚVKh, 1, 8, 2.2 vācaṃ hinvānāḥ purupeśasaṃ vāṃ haviṣmatīṃ savane mandayadhyai //
ṚVKh, 1, 10, 2.2 tāv aśvinā purubhujā suśastī ṛṣihitā maṃhataṃ viśvadhenām //
ṚVKh, 1, 10, 3.1 yo vāṃ gomān aśvavān sūnṛtāvān puruścandra spārhāṇi spārhayiṣṇuḥ /
ṚVKh, 1, 10, 4.1 suvṛd ratho vāṃ vṛṣaṇā suvahniḥ puruspṛho vasuvid yo vayodhāḥ /
ṚVKh, 3, 1, 2.2 girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ //
ṚVKh, 3, 4, 9.2 pūrvīr ṛtasya bṛhatīr anūṣata stotur medhā asṛkṣata //
ṚVKh, 3, 9, 1.2 pra śūra āpaḥ sanitā dhanānīndra tāni te purukṛt sahāṃsi /
Mahābhārata
MBh, 13, 16, 14.2 bhūrikalyāṇada vibho purusatya namo 'stu te //
Liṅgapurāṇa
LiPur, 1, 6, 29.2 puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam //
LiPur, 1, 17, 24.1 puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 12, 3.0 tataḥ prāṇarecanasya vāyoḥ kaṇṭhadeśe purupuruśabdaḥ kartavyaḥ //
PABh zu PāśupSūtra, 3, 12, 3.0 tataḥ prāṇarecanasya vāyoḥ kaṇṭhadeśe purupuruśabdaḥ kartavyaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 44.2 parasparaṃ ghnanti śapanti vṛñjate paśūn striyo 'rthān purudasyavo janāḥ //
BhāgPur, 2, 4, 7.2 yāṃ yāṃ śaktim upāśritya puruśaktiḥ paraḥ pumān /
BhāgPur, 2, 7, 21.1 dhanvantariśca bhagavān svayam eva kīrtirnāmnā nṛṇāṃ pururujāṃ ruja āśu hanti /
BhāgPur, 2, 7, 39.2 ante tvadharmaharamanyuvaśāsurādyā māyāvibhūtaya imāḥ puruśaktibhājaḥ //
BhāgPur, 2, 7, 47.2 śabdo na yatra purukārakavān kriyārtho māyā paraityabhimukhe ca vilajjamānā //
BhāgPur, 3, 2, 9.1 iṅgitajñāḥ puruprauḍhā ekārāmāś ca sātvatāḥ /
BhāgPur, 4, 8, 21.1 tathā manur vo bhagavān pitāmaho yam ekamatyā purudakṣiṇair makhaiḥ /
BhāgPur, 4, 24, 61.1 yo māyayedaṃ pururūpayāsṛjadbibharti bhūyaḥ kṣapayatyavikriyaḥ /
Bhāratamañjarī
BhāMañj, 6, 386.2 saṃhāraṃ purusainyānāṃ cakāra piśitāśanaḥ //
Āryāsaptaśatī
Āsapt, 2, 514.2 vilasati sā purukusume madhupīva vanaprasūneṣu //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 40.1 agnidyutiṃ cāgnibāhuṃ medhāśvaṃ purum eva ca /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 4, 9.3 puru tvā //