Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Liṅgapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Āryāsaptaśatī

Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 10.1 sutas te soma upa yāhi yajñaṃ matsvā madaṃ puruvāraṃ maghāya /
AĀ, 5, 2, 3, 7.0 puruhūtaṃ puruṣṭutam iti śeṣaḥ //
Aitareyabrāhmaṇa
AB, 5, 17, 3.0 abhi tyam meṣam puruhūtam ṛgmiyam iti sūktaṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 4, 12, 6.2 kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji //
AVP, 5, 3, 1.1 ud apaptad asau sūryaḥ purudṛṣṭo adṛṣṭahā /
AVP, 5, 4, 7.1 uruvyacā no mahiṣaḥ śarma yacchād asmin vāje puruhūtaḥ purukṣuḥ /
AVP, 5, 4, 11.2 huvema śakraṃ puruhūtam indraṃ svasti no maghavān pātv indraḥ //
AVP, 12, 16, 2.2 śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu //
Atharvaveda (Śaunaka)
AVŚ, 4, 21, 1.2 prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ //
AVŚ, 4, 31, 6.2 kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji //
AVŚ, 5, 2, 7.1 stuṣva varṣman puruvartmānaṃ sam ṛbhvāṇam inatamam āptam āptyānām /
AVŚ, 5, 3, 8.1 uruvyacā no mahiṣaḥ śarma yacchatv asmin have puruhūtaḥ purukṣu /
AVŚ, 7, 72, 3.2 mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ //
AVŚ, 7, 73, 1.2 vayaṃ hi vāṃ purudamāso aśvinā havāmahe sadhamādeṣu kāravaḥ //
AVŚ, 9, 10, 19.2 tripād brahma pururūpaṃ vi taṣṭhe tena jīvanti pradiśaś catasraḥ //
AVŚ, 18, 1, 17.1 trīṇi chandāṃsi kavayo vi yetire pururūpaṃ darśataṃ viśvacakṣaṇam /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 16.1 brahmajyotir brahmapatnīṣu garbhaṃ yam ādadhāt pururūpaṃ jayantam /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 19.3 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 44, 1.2 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti //
JUB, 1, 44, 4.1 indro māyābhiḥ pururūpa īyata iti /
JUB, 1, 44, 4.2 māyābhir hy eṣa etat pururūpa īyate //
Kāṭhakasaṃhitā
KS, 13, 10, 13.0 purudasmavad iti //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 6, 3.1 sam indra rāyā sam iṣā rabhemahi saṃ vājaiḥ puruścandrair abhidyubhiḥ /
MS, 2, 7, 7, 6.2 purīṣyaḥ purupriyo agne tvaṃ tarā mṛdhaḥ //
MS, 2, 13, 7, 8.2 saparyavaḥ purupriyaṃ mitraṃ na kṣetrasādhasam //
MS, 2, 13, 7, 9.2 śociṣkeśaṃ purupriyāgne havyāya voḍhave //
Pañcaviṃśabrāhmaṇa
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
Taittirīyasaṃhitā
TS, 1, 3, 14, 1.6 yuvā kaviḥ puruniṣṭhaḥ //
TS, 1, 3, 14, 4.1 vaso puruspṛhaṃ rayim /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 30.1 purudasmo viṣurūpa indur antar mahimānam ānañja dhīraḥ /
VSM, 11, 72.2 purīṣyaḥ purupriyo 'gne tvaṃ tarā mṛdhaḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 12.1 purudasmo viṣurūpa induriti /
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 13, 1, 8, 7.0 tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre pururūpāya svāheti tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpairevainam udyacchati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 8.1 purupaśuviṭkulāmbarīṣabahuyājinām anyatamasmād agnim indhīta //
Ṛgveda
ṚV, 1, 3, 1.2 purubhujā canasyatam //
ṚV, 1, 3, 2.1 aśvinā purudaṃsasā narā śavīrayā dhiyā /
ṚV, 1, 10, 5.1 uktham indrāya śaṃsyaṃ vardhanam puruniṣṣidhe /
ṚV, 1, 12, 2.2 havyavāham purupriyam //
ṚV, 1, 27, 11.1 sa no mahāṁ animāno dhūmaketuḥ puruścandraḥ /
ṚV, 1, 44, 3.1 adyā dūtaṃ vṛṇīmahe vasum agnim purupriyam /
ṚV, 1, 44, 7.2 sa ā vaha puruhūta pracetaso 'gne devāṁ iha dravat //
ṚV, 1, 45, 6.2 śociṣkeśam purupriyāgne havyāya voḍhave //
ṚV, 1, 53, 3.1 śacīva indra purukṛd dyumattama taved idam abhitaś cekite vasu /
ṚV, 1, 53, 5.1 sam indra rāyā sam iṣā rabhemahi saṃ vājebhiḥ puruścandrair abhidyubhiḥ /
ṚV, 1, 73, 2.2 purupraśasto amatir na satya ātmeva śevo didhiṣāyyo bhūt //
ṚV, 1, 96, 4.1 sa mātariśvā puruvārapuṣṭir vidad gātuṃ tanayāya svarvit /
ṚV, 1, 100, 6.2 asminn ahan satpatiḥ puruhūto marutvān no bhavatv indra ūtī //
ṚV, 1, 116, 13.1 ajohavīn nāsatyā karā vām mahe yāman purubhujā purandhiḥ /
ṚV, 1, 116, 14.2 uto kavim purubhujā yuvaṃ ha kṛpamāṇam akṛṇutaṃ vicakṣe //
ṚV, 1, 119, 1.1 ā vāṃ ratham purumāyam manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve /
ṚV, 1, 119, 10.1 yuvam pedave puruvāram aśvinā spṛdhāṃ śvetaṃ tarutāraṃ duvasyathaḥ /
ṚV, 1, 139, 10.1 hotā yakṣad vanino vanta vāryam bṛhaspatir yajati vena ukṣabhiḥ puruvārebhir ukṣabhiḥ /
ṚV, 1, 145, 3.2 purupraiṣas taturir yajñasādhano 'cchidrotiḥ śiśur ādatta saṃ rabhaḥ //
ṚV, 1, 158, 1.1 vasū rudrā purumantū vṛdhantā daśasyataṃ no vṛṣaṇāv abhiṣṭau /
ṚV, 1, 168, 5.2 dhanvacyuta iṣāṃ na yāmani purupraiṣā ahanyo naitaśaḥ //
ṚV, 2, 2, 2.2 diva ived aratir mānuṣā yugā kṣapo bhāsi puruvāra saṃyataḥ //
ṚV, 2, 2, 9.2 duhānā dhenur vṛjaneṣu kārave tmanā śatinam pururūpam iṣaṇi //
ṚV, 2, 2, 12.2 vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ //
ṚV, 2, 10, 3.1 uttānāyām ajanayan suṣūtam bhuvad agniḥ purupeśāsu garbhaḥ /
ṚV, 2, 13, 8.2 ūrjayantyā apariviṣṭam āsyam utaivādya purukṛt sāsy ukthyaḥ //
ṚV, 2, 27, 7.2 bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ //
ṚV, 2, 28, 3.1 tava syāma puruvīrasya śarmann uruśaṃsasya varuṇa praṇetaḥ /
ṚV, 2, 33, 9.1 sthirebhir aṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ /
ṚV, 2, 40, 4.2 tāv asmabhyam puruvāram purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhim asme //
ṚV, 3, 3, 4.2 ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ //
ṚV, 3, 3, 6.1 agnir devebhir manuṣaś ca jantubhis tanvāno yajñam purupeśasaṃ dhiyā /
ṚV, 3, 18, 1.2 purudruho hi kṣitayo janānām prati pratīcīr dahatād arātīḥ //
ṚV, 3, 25, 3.2 kṣayan vājaiḥ puruścandro namobhiḥ //
ṚV, 3, 35, 7.2 tadokase puruśākāya vṛṣṇe marutvate tubhyaṃ rātā havīṃṣi //
ṚV, 3, 51, 4.2 saṃ sahase purumāyo jihīte namo asya pradiva eka īśe //
ṚV, 3, 54, 14.1 viṣṇuṃ stomāsaḥ purudasmam arkā bhagasyeva kāriṇo yāmani gman /
ṚV, 3, 55, 14.1 padyā vaste pururūpā vapūṃṣy ūrdhvā tasthau tryaviṃ rerihāṇā /
ṚV, 4, 2, 20.2 ucchocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi //
ṚV, 4, 5, 15.2 ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut //
ṚV, 4, 21, 5.2 ṛñjasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā //
ṚV, 4, 38, 2.1 uta vājinam puruniṣṣidhvānaṃ dadhikrām u dadathur viśvakṛṣṭim /
ṚV, 4, 39, 2.1 mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ /
ṚV, 4, 44, 4.1 hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam /
ṚV, 4, 44, 6.1 nū no rayim puruvīram bṛhantaṃ dasrā mimāthām ubhayeṣv asme /
ṚV, 5, 1, 6.2 yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ //
ṚV, 5, 8, 1.2 puruścandraṃ yajataṃ viśvadhāyasaṃ damūnasaṃ gṛhapatiṃ vareṇyam //
ṚV, 5, 8, 2.2 bṛhatketum pururūpaṃ dhanaspṛtaṃ suśarmāṇaṃ svavasaṃ jaradviṣam //
ṚV, 5, 8, 5.1 tvam agne pururūpo viśe viśe vayo dadhāsi pratnathā puruṣṭuta /
ṚV, 5, 18, 1.1 prātar agniḥ purupriyo viśa stavetātithiḥ /
ṚV, 5, 49, 1.2 ā vāṃ narā purubhujā vavṛtyāṃ dive dive cid aśvinā sakhīyan //
ṚV, 5, 57, 5.1 purudrapsā añjimantaḥ sudānavas tveṣasaṃdṛśo anavabhrarādhasaḥ /
ṚV, 5, 61, 16.1 te no vasūni kāmyā puruścandrā riśādasaḥ /
ṚV, 5, 73, 1.2 yad vā purū purubhujā yad antarikṣa ā gatam //
ṚV, 5, 73, 2.1 iha tyā purubhūtamā purū daṃsāṃsi bibhratā /
ṚV, 6, 1, 13.2 purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve //
ṚV, 6, 5, 1.2 ya invati draviṇāni pracetā viśvavārāṇi puruvāro adhruk //
ṚV, 6, 6, 7.2 candraṃ rayim puruvīram bṛhantaṃ candra candrābhir gṛṇate yuvasva //
ṚV, 6, 10, 5.1 nū naś citram puruvājābhir ūtī agne rayim maghavadbhyaś ca dhehi /
ṚV, 6, 15, 7.2 vipraṃ hotāram puruvāram adruhaṃ kaviṃ sumnair īmahe jātavedasam //
ṚV, 6, 16, 19.1 āgnir agāmi bhārato vṛtrahā purucetanaḥ /
ṚV, 6, 18, 9.2 dhiṣva vajraṃ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ //
ṚV, 6, 18, 12.2 nāsya śatrur na pratimānam asti na pratiṣṭhiḥ purumāyasya sahyoḥ //
ṚV, 6, 21, 2.2 yasya divam ati mahnā pṛthivyāḥ purumāyasya ririce mahitvam //
ṚV, 6, 21, 5.1 idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ /
ṚV, 6, 21, 10.1 ima u tvā puruśāka prayajyo jaritāro abhy arcanty arkaiḥ /
ṚV, 6, 22, 1.2 yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān //
ṚV, 6, 22, 3.1 tam īmaha indram asya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ /
ṚV, 6, 24, 4.1 śacīvatas te puruśāka śākā gavām iva srutayaḥ saṃcaraṇīḥ /
ṚV, 6, 28, 1.2 prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ //
ṚV, 6, 32, 4.2 puruvīrābhir vṛṣabha kṣitīnām ā girvaṇaḥ suvitāya pra yāhi //
ṚV, 6, 34, 2.1 puruhūto yaḥ purugūrta ṛbhvāṁ ekaḥ purupraśasto asti yajñaiḥ /
ṚV, 6, 34, 2.1 puruhūto yaḥ purugūrta ṛbhvāṁ ekaḥ purupraśasto asti yajñaiḥ /
ṚV, 6, 34, 2.1 puruhūto yaḥ purugūrta ṛbhvāṁ ekaḥ purupraśasto asti yajñaiḥ /
ṚV, 6, 36, 4.1 sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ /
ṚV, 6, 47, 18.2 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśa //
ṚV, 6, 49, 15.1 nu no rayiṃ rathyaṃ carṣaṇiprām puruvīram maha ṛtasya gopām /
ṚV, 6, 62, 5.1 tā valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse /
ṚV, 6, 63, 1.1 kva tyā valgū puruhūtādya dūto na stomo 'vidan namasvān /
ṚV, 6, 63, 5.1 adhi śriye duhitā sūryasya rathaṃ tasthau purubhujā śatotim /
ṚV, 6, 63, 8.1 puru hi vām purubhujā deṣṇaṃ dhenuṃ na iṣam pinvatam asakrām /
ṚV, 6, 63, 10.2 bharadvājāya vīra nū gire dād dhatā rakṣāṃsi purudaṃsasā syuḥ //
ṚV, 7, 2, 6.2 barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām //
ṚV, 7, 9, 2.1 sa sukratur yo vi duraḥ paṇīnām punāno arkam purubhojasaṃ naḥ /
ṚV, 7, 19, 6.2 vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam //
ṚV, 7, 35, 2.2 śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu //
ṚV, 7, 72, 1.1 ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam /
ṚV, 7, 75, 8.1 nū no gomad vīravad dhehi ratnam uṣo aśvāvat purubhojo asme /
ṚV, 7, 100, 2.2 parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ //
ṚV, 8, 1, 4.2 upa kramasva pururūpam ā bhara vājaṃ nediṣṭham ūtaye //
ṚV, 8, 2, 9.1 śucir asi puruniṣṭhāḥ kṣīrair madhyata āśīrtaḥ /
ṚV, 8, 2, 32.1 hantā vṛtraṃ dakṣiṇenendraḥ purū puruhūtaḥ /
ṚV, 8, 2, 38.1 gāthaśravasaṃ satpatiṃ śravaskāmam purutmānam /
ṚV, 8, 4, 15.2 sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana //
ṚV, 8, 5, 4.1 purupriyā ṇa ūtaye purumandrā purūvasū /
ṚV, 8, 5, 4.1 purupriyā ṇa ūtaye purumandrā purūvasū /
ṚV, 8, 5, 32.2 puruścandrā nāsatyā //
ṚV, 8, 8, 12.1 purumandrā purūvasū manotarā rayīṇām /
ṚV, 8, 8, 17.1 ā no gantaṃ riśādasemaṃ stomam purubhujā /
ṚV, 8, 9, 5.1 yad apsu yad vanaspatau yad oṣadhīṣu purudaṃsasā kṛtam /
ṚV, 8, 10, 6.1 yad antarikṣe patathaḥ purubhujā yad veme rodasī anu /
ṚV, 8, 12, 10.2 saparyantī purupriyā mimīta it //
ṚV, 8, 12, 14.2 purupraśastam ūtaya ṛtasya yat //
ṚV, 8, 18, 4.2 smat sūribhiḥ purupriye suśarmabhiḥ //
ṚV, 8, 22, 3.1 iha tyā purubhūtamā devā namobhir aśvinā /
ṚV, 8, 22, 12.2 iṣā maṃhiṣṭhā purubhūtamā narā yābhiḥ kriviṃ vāvṛdhus tābhir ā gatam //
ṚV, 8, 22, 16.2 ārāttāc cid bhūtam asme avase pūrvībhiḥ purubhojasā //
ṚV, 8, 31, 14.2 saparyantaḥ purupriyam mitraṃ na kṣetrasādhasam //
ṚV, 8, 43, 31.1 agnim mandram purupriyaṃ śīram pāvakaśociṣam /
ṚV, 8, 44, 26.1 yuvānaṃ viśpatiṃ kaviṃ viśvādam puruvepasam /
ṚV, 8, 45, 21.1 stotram indrāya gāyata purunṛmṇāya satvane /
ṚV, 8, 49, 2.2 girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ //
ṚV, 8, 60, 18.2 iṣaṇyayā naḥ pururūpam ā bhara vājaṃ nediṣṭham ūtaye //
ṚV, 8, 61, 6.1 pauro aśvasya purukṛd gavām asy utso deva hiraṇyayaḥ /
ṚV, 8, 66, 4.1 nikhātaṃ cid yaḥ purusaṃbhṛtaṃ vasūd id vapati dāśuṣe /
ṚV, 8, 71, 6.1 tvaṃ rayim puruvīram agne dāśuṣe martāya /
ṚV, 8, 71, 10.2 acchā yajñāso namasā purūvasum purupraśastam ūtaye //
ṚV, 8, 74, 1.1 viśo viśo vo atithiṃ vājayantaḥ purupriyam /
ṚV, 8, 86, 3.1 yuvaṃ hi ṣmā purubhujemam edhatuṃ viṣṇāpve dadathur vasyaiṣṭaye /
ṚV, 8, 87, 6.2 tā valgū dasrā purudaṃsasā dhiyāśvinā śruṣṭy ā gatam //
ṚV, 8, 88, 2.1 dyukṣaṃ sudānuṃ taviṣībhir āvṛtaṃ giriṃ na purubhojasam /
ṚV, 8, 100, 6.2 pārāvataṃ yat purusaṃbhṛtaṃ vasv apāvṛṇoḥ śarabhāya ṛṣibandhave //
ṚV, 8, 103, 12.1 mā no hṛṇītām atithir vasur agniḥ purupraśasta eṣaḥ /
ṚV, 9, 3, 10.1 eṣa u sya puruvrato jajñāno janayann iṣaḥ /
ṚV, 9, 52, 4.1 ni śuṣmam indav eṣām puruhūta janānām /
ṚV, 9, 62, 12.2 puruścandram puruspṛham //
ṚV, 9, 64, 27.1 punāna indav eṣām puruhūta janānām /
ṚV, 9, 87, 6.1 pari hi ṣmā puruhūto janānāṃ viśvāsarad bhojanā pūyamānaḥ /
ṚV, 9, 89, 7.2 śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma //
ṚV, 9, 91, 5.2 ye duḥṣahāso vanuṣā bṛhantas tāṃs te aśyāma purukṛt purukṣo //
ṚV, 9, 93, 2.1 sam mātṛbhir na śiśur vāvaśāno vṛṣā dadhanve puruvāro adbhiḥ /
ṚV, 9, 94, 3.2 deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ //
ṚV, 9, 96, 24.2 harir ānītaḥ puruvāro apsv acikradat kalaśe devayūnām //
ṚV, 9, 97, 52.2 bradhnaś cid atra vāto na jūtaḥ purumedhaś cit takave naraṃ dāt //
ṚV, 10, 29, 1.2 yasyed indraḥ purudineṣu hotā nṛṇāṃ naryo nṛtamaḥ kṣapāvān //
ṚV, 10, 41, 1.1 samānam u tyam puruhūtam ukthyaṃ rathaṃ tricakraṃ savanā ganigmatam /
ṚV, 10, 61, 13.2 vi śuṣṇasya saṃgrathitam anarvā vidat puruprajātasya guhā yat //
ṚV, 10, 64, 5.2 atūrtapanthāḥ pururatho aryamā saptahotā viṣurūpeṣu janmasu //
ṚV, 10, 66, 7.1 agnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upa bruve /
ṚV, 10, 74, 4.2 sakṛtsvaṃ ye puruputrām mahīṃ sahasradhārām bṛhatīṃ dudukṣan //
ṚV, 10, 84, 6.2 kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji //
ṚV, 10, 98, 9.1 tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve /
ṚV, 10, 104, 5.1 praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururuco janāsaḥ /
ṚV, 10, 120, 6.1 stuṣeyyam puruvarpasam ṛbhvam inatamam āptyam āptyānām /
ṚV, 10, 128, 8.1 uruvyacā no mahiṣaḥ śarma yaṃsad asmin have puruhūtaḥ purukṣuḥ /
ṚV, 10, 128, 8.1 uruvyacā no mahiṣaḥ śarma yaṃsad asmin have puruhūtaḥ purukṣuḥ /
ṚV, 10, 167, 1.2 tvaṃ rayim puruvīrām u nas kṛdhi tvaṃ tapaḥ paritapyājayaḥ svaḥ //
ṚV, 10, 179, 3.2 mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 5, 8.2 sa dhatte ratnaṃ dyumad indravantam puruspṛhaṃ pṛtanājyaṃ suvīram //
ṚVKh, 1, 7, 3.2 vi svā mandrā pururejamānā yuvāyatī havate vām manīṣā //
ṚVKh, 1, 8, 2.2 vācaṃ hinvānāḥ purupeśasaṃ vāṃ haviṣmatīṃ savane mandayadhyai //
ṚVKh, 1, 10, 2.2 tāv aśvinā purubhujā suśastī ṛṣihitā maṃhataṃ viśvadhenām //
ṚVKh, 1, 10, 3.1 yo vāṃ gomān aśvavān sūnṛtāvān puruścandra spārhāṇi spārhayiṣṇuḥ /
ṚVKh, 1, 10, 4.1 suvṛd ratho vāṃ vṛṣaṇā suvahniḥ puruspṛho vasuvid yo vayodhāḥ /
ṚVKh, 3, 1, 2.2 girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ //
ṚVKh, 3, 9, 1.2 pra śūra āpaḥ sanitā dhanānīndra tāni te purukṛt sahāṃsi /
Mahābhārata
MBh, 13, 16, 14.2 bhūrikalyāṇada vibho purusatya namo 'stu te //
Liṅgapurāṇa
LiPur, 1, 6, 29.2 puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam //
LiPur, 1, 17, 24.1 puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 12, 3.0 tataḥ prāṇarecanasya vāyoḥ kaṇṭhadeśe purupuruśabdaḥ kartavyaḥ //
PABh zu PāśupSūtra, 3, 12, 3.0 tataḥ prāṇarecanasya vāyoḥ kaṇṭhadeśe purupuruśabdaḥ kartavyaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 44.2 parasparaṃ ghnanti śapanti vṛñjate paśūn striyo 'rthān purudasyavo janāḥ //
BhāgPur, 2, 4, 7.2 yāṃ yāṃ śaktim upāśritya puruśaktiḥ paraḥ pumān /
BhāgPur, 2, 7, 21.1 dhanvantariśca bhagavān svayam eva kīrtirnāmnā nṛṇāṃ pururujāṃ ruja āśu hanti /
BhāgPur, 2, 7, 39.2 ante tvadharmaharamanyuvaśāsurādyā māyāvibhūtaya imāḥ puruśaktibhājaḥ //
BhāgPur, 2, 7, 47.2 śabdo na yatra purukārakavān kriyārtho māyā paraityabhimukhe ca vilajjamānā //
BhāgPur, 3, 2, 9.1 iṅgitajñāḥ puruprauḍhā ekārāmāś ca sātvatāḥ /
BhāgPur, 4, 8, 21.1 tathā manur vo bhagavān pitāmaho yam ekamatyā purudakṣiṇair makhaiḥ /
BhāgPur, 4, 24, 61.1 yo māyayedaṃ pururūpayāsṛjadbibharti bhūyaḥ kṣapayatyavikriyaḥ /
Bhāratamañjarī
BhāMañj, 6, 386.2 saṃhāraṃ purusainyānāṃ cakāra piśitāśanaḥ //
Āryāsaptaśatī
Āsapt, 2, 514.2 vilasati sā purukusume madhupīva vanaprasūneṣu //