Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Pañcaviṃśabrāhmaṇa
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Viṣṇusmṛti

Aitareya-Āraṇyaka
AĀ, 5, 2, 3, 7.0 puruhūtaṃ puruṣṭutam iti śeṣaḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 2, 3.2 yuvā jeteśānaḥ sa puruṣṭutaḥ //
Pañcaviṃśabrāhmaṇa
PB, 14, 12, 3.0 purāṃ bhindur yuvā kavir amitaujā ajāyatendro viśvasya karmaṇo dhartā vajrī puruṣṭuta iti dhṛtyā eva //
Ṛgveda
ṚV, 1, 11, 4.2 indro viśvasya karmaṇo dhartā vajrī puruṣṭutaḥ //
ṚV, 1, 57, 4.1 ime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso /
ṚV, 1, 102, 3.2 ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañcharma yaccha naḥ //
ṚV, 3, 37, 4.1 puruṣṭutasya dhāmabhiḥ śatena mahayāmasi /
ṚV, 3, 40, 2.1 indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta /
ṚV, 3, 45, 5.2 sa vāvṛdhāna ojasā puruṣṭuta bhavā naḥ suśravastamaḥ //
ṚV, 3, 52, 6.1 tṛtīye dhānāḥ savane puruṣṭuta puroᄆāśam āhutam māmahasva naḥ /
ṚV, 3, 60, 6.1 indra ṛbhumān vājavān matsveha no 'smin savane śacyā puruṣṭuta /
ṚV, 4, 21, 10.2 puruṣṭuta kratvā naḥ śagdhi rāyo bhakṣīya te 'vaso daivyasya //
ṚV, 5, 8, 5.1 tvam agne pururūpo viśe viśe vayo dadhāsi pratnathā puruṣṭuta /
ṚV, 5, 34, 1.2 sunotana pacata brahmavāhase puruṣṭutāya prataraṃ dadhātana //
ṚV, 6, 56, 4.1 yad adya tvā puruṣṭuta bravāma dasra mantumaḥ /
ṚV, 8, 6, 45.1 arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī /
ṚV, 8, 13, 24.1 tam īmahe puruṣṭutaṃ yahvam pratnābhir ūtibhiḥ /
ṚV, 8, 13, 25.1 vardhasvā su puruṣṭuta ṛṣiṣṭutābhir ūtibhiḥ /
ṚV, 8, 15, 1.1 tam v abhi pra gāyata puruhūtam puruṣṭutam /
ṚV, 8, 15, 3.1 sa rājasi puruṣṭutaṃ eko vṛtrāṇi jighnase /
ṚV, 8, 15, 11.1 satrā tvam puruṣṭutaṃ eko vṛtrāṇi tośase /
ṚV, 8, 32, 30.1 arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī /
ṚV, 8, 33, 6.2 vibhūtadyumnaś cyavanaḥ puruṣṭutaḥ kratvā gaur iva śākinaḥ //
ṚV, 8, 46, 12.1 ya ṛṣvaḥ śrāvayatsakhā viśvet sa veda janimā puruṣṭutaḥ /
ṚV, 8, 62, 7.2 bhuvo viśvasya gopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ //
ṚV, 8, 66, 5.1 yad vāvantha puruṣṭuta purā cicchūra nṛṇām /
ṚV, 8, 76, 7.2 asmin yajñe puruṣṭuta //
ṚV, 8, 92, 2.1 puruhūtam puruṣṭutaṃ gāthānyaṃ sanaśrutam /
ṚV, 8, 93, 17.1 ayā dhiyā ca gavyayā puruṇāman puruṣṭuta /
ṚV, 10, 32, 2.1 vīndra yāsi divyāni rocanā vi pārthivāni rajasā puruṣṭuta /
ṚV, 10, 38, 3.1 yo no dāsa āryo vā puruṣṭutādeva indra yudhaye ciketati /
Mahābhārata
MBh, 1, 1, 21.2 ādyaṃ puruṣam īśānaṃ puruhūtaṃ puruṣṭutam /
MBh, 12, 325, 4.13 puruṣṭuta puruhūta viśvarūpa anantagate anantabhoga ananta anāde amadhya avyaktamadhya avyaktanidhana /
Liṅgapurāṇa
LiPur, 1, 6, 29.2 puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam //
LiPur, 1, 17, 24.1 puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam /
LiPur, 1, 98, 97.2 adharmaśatrurakṣayyaḥ puruhūtaḥ puruṣṭutaḥ //
LiPur, 2, 18, 33.2 tamekaṃ puruṣaṃ rudraṃ puruhutaṃ puruṣṭutam //
Viṣṇusmṛti
ViSmṛ, 98, 35.1 puruṣṭuta //