Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 53.2 sukhānvitaṃ puṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vadanti //
AHS, Śār., 5, 17.1 so 'mlābhilāṣī puruṣaḥ pittān maraṇam aśnute /
AHS, Nidānasthāna, 6, 38.1 kurvanti tena puruṣaḥ kāṣṭhībhūto mṛtopamaḥ /
AHS, Nidānasthāna, 12, 5.1 syuḥ pretarūpāḥ puruṣā bhāvinas tasya lakṣaṇam /
AHS, Cikitsitasthāna, 7, 55.1 astraṃ makaraketor yā puruṣārtho balasya yā /
AHS, Cikitsitasthāna, 7, 61.1 tṛṇavat puruṣā yuddhe yām āsvādya tyajantyasūn /
AHS, Kalpasiddhisthāna, 5, 14.2 śastrolkārājapuruṣair vastireti tathā hyadhaḥ //
AHS, Utt., 4, 1.4 puruṣe 'pauruṣaṃ yatra tatra bhūtagrahaṃ vadet //
AHS, Utt., 6, 51.1 athavā rājapuruṣā bahir nītvā susaṃyatam /
AHS, Utt., 24, 58.1 ūrdhvamūlam adhaḥśākham ṛṣayaḥ puruṣaṃ viduḥ /
AHS, Utt., 34, 62.2 pañcakarmaviśuddhasya puruṣasyāpi cendriyam //
AHS, Utt., 35, 1.4 jātaḥ prāg amṛtotpatteḥ puruṣo ghoradarśanaḥ //
AHS, Utt., 35, 28.1 namaḥ puruṣasiṃhāya namo nārāyaṇāya ca /
AHS, Utt., 39, 151.2 jarānadīṃ rogataraṃgiṇīṃ te lāvaṇyayuktāḥ puruṣās taranti //
AHS, Utt., 39, 153.2 śīlayatsu puruṣeṣu jarattā svāgatāpi vinivartata eva //
AHS, Utt., 40, 85.2 paṭhatu yatnaparaḥ puruṣāyuṣaṃ sa khalu vaidyakam ādyam anirvidaḥ //