Occurrences

Parāśarasmṛtiṭīkā

Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 481.2 na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 488.2 ananyapūrvikām iti dānenopabhogena vā puruṣāntarāgṛhītām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 505.0 sapiṇḍatā ca saptamapuruṣaparyavasāyinī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 510.3 piṇḍasambandhino hyete vijñeyāḥ puruṣāstrayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 513.0 etaduktaṃ bhavati saptānāṃ puruṣāṇāmekapiṇḍakriyānupraveśaḥ sāpiṇḍyahetuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 540.0 aviśeṣeṇa prāptasya sāpiṇḍyasya saptasu pañcasu ca puruṣeṣu saṃkucitatvena tadūrdhvaṃ sāpiṇḍyanivṛtteḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 545.0 mātṛpakṣe pañcamāt pitṛpakṣe saptamāt puruṣād ūrdhvaṃ sāpiṇḍyaṃ nivartate ityadhyāhṛtya yojanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 546.0 sapiṇḍatā tu puruṣe saptame vinivartate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 565.0 tacca triṣu puruṣeṣvatīteṣu nivartate iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 566.0 nanu evaṃ sati pitṛpakṣe 'pi tribhiḥ puruṣaiḥ sāpiṇḍyanivṛtteḥ pañca pitṛto vā iti vacanaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 636.2 tasmādvā samānādeva puruṣādattā cādyaśca jāyate uta tṛtīye saṃgacchāvahai caturthe saṃgacchāvahai //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 638.0 samānādekasmāt puruṣād attā bhoktā adyaśca bhogyaḥ dvāvapyutpadyete //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 639.0 tau ca mithaḥ saṃkalpayataḥ kūṭasthamārabhya tṛtīye caturthe vā puruṣe saṃgacchāvahai vivahāvahai ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 650.0 evaṃ tṛtīye puruṣe saṃgacchāvahai ityādāvapi apūrvārthatvena mātulasutāṃ vivahed iti vidhiḥ kalpyate //