Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 1, 13.22 puruṣopasṛptāni /
KāSū, 1, 1, 13.35 ekapuruṣābhiyogaḥ /
KāSū, 1, 1, 13.49 puruṣasya bahvīṣu pratipattiḥ /
KāSū, 1, 1, 13.53 strīpuruṣaśīlāvasthāpanam /
KāSū, 1, 1, 13.55 strīṣu siddhāḥ puruṣāḥ /
KāSū, 1, 2, 1.1 śatāyur vai puruṣo vibhajya kālam anyonyānubaddhaṃ parasparasyānupaghātakaṃ trivargaṃ seveta //
KāSū, 1, 2, 28.1 kāla eva hi puruṣān arthānarthayor jayaparājayayoḥ sukhaduḥkhayośca sthāpayati //
KāSū, 1, 2, 32.3 anarthajanasaṃsargam asadvyavasāyam aśaucam anāyatiṃ caite puruṣasya janayanti //
KāSū, 1, 3, 1.1 dharmārthāṅgavidyākālān anuparodhayan kāmasūtraṃ tadaṅgavidyāśca puruṣo 'dhīyīta //
KāSū, 1, 3, 13.1 ācāryāstu kanyānāṃ pravṛttapuruṣasaṃprayogā sahasampravṛddhā dhātreyikā /
KāSū, 1, 5, 21.1 dṛṣṭapañcapuruṣā nāgamyā kācid astīti bābhravīyāḥ //
KāSū, 2, 1, 3.2 viṣameṣvapi puruṣādhikyaṃ ced anantarasaṃprayoge dve uccarate /
KāSū, 2, 1, 10.1 na strī puruṣavad eva bhāvam adhigacchati //
KāSū, 2, 1, 11.1 sātatyāt tvasyāḥ puruṣeṇa kaṇḍūtir apanudyate //
KāSū, 2, 1, 12.3 puruṣapratīteś cānabhijñatvāt kathaṃ te sukham iti praṣṭum aśakyatvāt /
KāSū, 2, 1, 12.4 katham etad upalabhyata iti cet puruṣo hi ratim adhigamya svecchayā viramati na striyam apekṣate na tvevaṃ strītyauddālakiḥ //
KāSū, 2, 1, 16.2 puruṣaḥ punar anta eva /
KāSū, 2, 1, 21.1 tasmāt puruṣavad eva yoṣito 'pi rasavyaktir draṣṭavyā //
KāSū, 2, 1, 23.2 kartā hi puruṣo 'dhikaraṇaṃ yuvatiḥ /
KāSū, 2, 1, 23.5 abhiyoktāham iti puruṣo 'nurajyate /
KāSū, 2, 1, 31.1 prathamarate caṇḍavegatā śīghrakālatā ca puruṣasya tad viparītam uttareṣu /
KāSū, 2, 1, 31.4 prāk ca strīdhātukṣayāt puruṣadhātukṣaya iti prāyovādaḥ //
KāSū, 2, 2, 5.1 vikalpavargāṇām aṣṭānāṃ nyūnādhikatvadarśanāt prahaṇanavirutapuruṣopasṛptacitraratādīnām anyeṣām api vargāṇām iha praveśanāt prāyovādo 'yam /
KāSū, 2, 4, 30.1 puruṣaśca pradeśeṣu nakhacihnair vicihnitaḥ /
KāSū, 2, 5, 37.1 vāryamāṇaśca puruṣo yat kuryāt tad anu kṣatam /
KāSū, 2, 8, 3.6 puruṣopasṛptair evopasarpet //
KāSū, 2, 8, 5.1 puruṣaḥ śayanasthāyā yoṣitastad vacanavyākṣiptacittāyā iva nīvīṃ viśleṣayet /
KāSū, 2, 8, 10.1 hastau vidhunoti svidyati daśatyutthātuṃ na dadāti pādenāhanti ratāvamāne ca puruṣātivartinī //
KāSū, 2, 8, 12.1 upasṛptakaṃ manthanaṃ hulo 'vamardanaṃ pīḍitakaṃ nirghāto varāhaghāto vṛṣāghātaścaṭakavilasitaṃ saṃpuṭa iti puruṣopasṛptāni /
KāSū, 2, 8, 20.1 viśrāntāyāṃ ca puruṣasya punar āvartanam /
KāSū, 2, 9, 1.1 dvividhā tṛtīyāprakṛtiḥ strīrūpiṇī puruṣarūpiṇī ca //
KāSū, 2, 9, 5.1 puruṣarūpiṇī tu pracchannakāmā puruṣaṃ lipsamānā saṃvāhakabhāvam upajīvet /
KāSū, 2, 9, 5.1 puruṣarūpiṇī tu pracchannakāmā puruṣaṃ lipsamānā saṃvāhakabhāvam upajīvet /
KāSū, 2, 9, 5.7 puruṣeṇa ca codyamānā vivadet /
KāSū, 2, 9, 16.1 puruṣābhiprāyād eva giret pīḍayecca ā parisamāpteḥ /
KāSū, 2, 9, 30.1 puruṣāśca tathā strīṣu karmaitat kila kurvate /
KāSū, 2, 9, 37.1 santyeva puruṣāḥ kecit santi deśāstathāvidhāḥ /
KāSū, 2, 10, 14.1 puruṣastu hṛdayapriyām anyāṃ manasi nidhāya vyavaharet /
KāSū, 3, 1, 14.1 varaṇārtham upagatāṃśca bhadradarśanān pradakṣiṇavācaśca tatsaṃbandhisaṃgatān puruṣān maṅgalaiḥ pratigṛhṇīyuḥ /
KāSū, 3, 2, 13.1 sarvā eva hi kanyāḥ puruṣeṇa prayujyamānaṃ vacanaṃ viṣahante /
KāSū, 3, 2, 26.2 puruṣadveṣiṇī vā syād vidviṣṭā vā tato 'nyagā //
KāSū, 3, 3, 3.24 anyapuruṣaviśeṣābhijñatayā dhātreyikāsyāḥ puruṣapravṛttau cātuḥṣaṣṭikān yogān grāhayet /
KāSū, 3, 3, 3.24 anyapuruṣaviśeṣābhijñatayā dhātreyikāsyāḥ puruṣapravṛttau cātuḥṣaṣṭikān yogān grāhayet /
KāSū, 3, 3, 3.28 yuvatayo hi saṃsṛṣṭam abhīkṣṇadarśanaṃ ca puruṣaṃ prathamaṃ kāmayante /
KāSū, 3, 4, 31.2 na ca puruṣaṃ pratyācakṣate /
KāSū, 3, 4, 32.1 ekapuruṣābhiyogānāṃ tvasaṃbhave gṛhītārthayā dhātreyikayā sakhyā vā tasyām antarbhūtayā tam artham anirvadantyā sahainām aṅkam ānāyayet /
KāSū, 3, 4, 34.3 ityekapuruṣābhiyogāḥ /
KāSū, 3, 4, 39.1 na caivāntarāpi puruṣaṃ svayam abhiyuñjīta /
KāSū, 3, 4, 47.1 nīco yastvabhiyuñjīta puruṣaḥ palito 'pi vā /
KāSū, 4, 2, 64.2 puruṣastu bahūn dārān samāhṛtya samo bhavet /
KāSū, 5, 1, 1.1 strīpuruṣaśīlavasthāpanaṃ vyāvartanakāraṇāṇi strīṣu siddhāḥ puruṣā ayatnasādhyā yoṣitaḥ vyākhyātakāraṇāḥ paraparigrahopagamāḥ //
KāSū, 5, 1, 8.1 yaṃ kaṃcid ujjvalaṃ puruṣaṃ dṛṣṭvā strī kāmayate /
KāSū, 5, 1, 8.2 tathā puruṣo 'pi yoṣitam /
KāSū, 5, 1, 10.3 svabhāvācca puruṣeṇābhiyujyamānā cikīrṣantyapi vyāvartate /
KāSū, 5, 1, 10.5 puruṣastu dharmasthitim āryasamayaṃ cāpekṣya kāmayamāno 'pi vyāvartate /
KāSū, 5, 1, 14.1 puruṣāstvamī prāyeṇa siddhāḥ /
KāSū, 5, 6, 1.1 nāntaḥpurāṇāṃ rakṣaṇayogāt puruṣasaṃdarśanaṃ vidyate patyuścaikatvād anekasādhāraṇatvāccātṛptiḥ /
KāSū, 5, 6, 2.1 dhātreyikāṃ sakhīṃ dāsīṃ vā puruṣavad alaṃkṛtyākṛtisaṃyuktaiḥ kandamūlaphalāvayavair apadravyair vātmābhiprāyāṃ nirvartayeyuḥ //
KāSū, 5, 6, 3.1 puruṣapratimā avyaktaliṅgāścādhiśayīran //
KāSū, 5, 6, 5.1 strīyogeṇaiva puruṣāṇām apyalabdhavṛttīnāṃ viyoniṣu vijātiṣu strīpratimāsu kevalopamardanāccābhiprāyanivṛttir vyākhyātā //
KāSū, 5, 6, 10.2 rakṣipuruṣarūpo vā tadanujñātavelāyāṃ praviśet /
KāSū, 5, 6, 16.1 tatra rājakulacāriṇya eva lakṣaṇyān puruṣān antaḥpuraṃ praveśayanti nātisurakṣatvād āparāntikānām /
KāSū, 5, 6, 20.1 atigoṣṭhī niraṅkuśatvaṃ bhartuḥ svairatā puruṣaiḥ sahāniyantraṇatā /
KāSū, 6, 1, 1.1 veśyānāṃ puruṣādhigame ratir vṛttiśca sargāt /
KāSū, 6, 1, 2.2 te tv ārakṣakapuruṣā dharmādhikaraṇasthā daivajñā vikrāntāḥ śūrāḥ samānavidyāḥ kalāgrāhiṇaḥ pīṭhamardaviṭavidūṣakamālākāragandhikaśauṇḍikarajakanāpitabhikṣukās te ca te ca kāryayogāt //
KāSū, 6, 1, 10.2 puruṣāṇāṃ sulabhāvamānitvāt /
KāSū, 6, 2, 8.2 anuktaṃ ca lokataḥ śīlayet puruṣaprakṛtitaśca //
KāSū, 6, 4, 19.5 tathāpi puruṣaprakṛtito viśeṣaḥ //
KāSū, 6, 6, 26.2 ratyarthāḥ puruṣā yena ratyarthāścaiva yoṣitaḥ //